SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ ओहय 126 - अभिधानराजेन्द्रः - भाग 3 ओहाडिय थयतो बलं हानिरुपजायते इति भावः / रा०। अव्यवच्छिन्नबलत्वात् तथाह तृणजन्यदुग्धादिभावेन दुग्धदध्यादिभावेन परिणमिता घृतशक्तिः प्रवाहबलिः। स०। औ०। प्रश्न०। प्रकाश्यमाना लोकसुखप्रदा / लोकचित्तगम्या भवेत् / ततः सा शक्तिः ओहय-त्रि० ( उपहत ) विनाशिते, औ०। द्वितीया समुचितशक्तिः कथ्यते। अत्रायं विवेकः / अनन्तरकारणमध्ये ओहयकंटय-पु० (अपहतकण्टक ) न० इह देशोपद्रवकारिणश्चारटाः समुचितशक्तिः परम्पराकारणमध्ये ओघशक्तिरिति। ओघशक्तीतुतृणानि कण्टका इव कण्टकास्ते अपहताः।अवकाशनासीदनेन स्थगिता यस्मिन् धेनुरश्नाति पुष्टा सती धेनुर्दुग्धं ददाति धेनुदुग्धेन दधि जायते तत् अपहतकण्टकम् / निरवकाशीकृतचारटे राज्ये, रा० / उपहता दुग्धकारणकलापेन घृतं एवमोधेन घृतशक्तिः स्फुटीभवति। तथान्यत्र राज्यापहारात् कण्टका दायादा यत्र राज्ये तत्तथा। स्था०६ ठा०। दुग्धदध्यादिघृतमेवेति व्यवहारयोग्यत्वं लोकप्रसिद्धमेवेति / अथ च कण्टकाः प्रतिस्पर्धिनो गोत्रजाः अपहता विनाशेन निहता यत्र घृतशक्तिसमुचितशक्त्योरन्यकारणता प्रयोजनतेति / नामान्ततत्तथा / राज्यापहारात् विनाशितस्वगोत्रजवैरिके राज्ये, / ज्ञा०१ रद्वयमपि ग्रन्थान्तरात्कथितमिति ज्ञेयम्। अथ आत्मद्रव्यमध्ये एतच्छअ० सूत्र० औ०। क्तिद्वयं विविनक्ति। ओहयमणस्संकप्प-पुं० ( उपहतमनःसंकल्प ) उपहतः कलुषीभूतो प्राक् पुद्रलपरावर्ते, धर्मशक्तिर्यथौघजा। मनःसंकल्पो यस्य। कलुषितपरामर्श , / कल्प० विपा०। अन्त्यावर्ते तथा ख्याता, शक्तिः समुचिताङ्गिनाम् / / ओहयसत्तु-न० ( अपहतशत्रु ) प्रत्यनीका राजानः शत्रवस्ते अपहताः यथाङ्गिनां प्राणिनां भव्यानां प्राक् पुद्गलपरावर्ते प्रथमपुद्गलपरावर्ते स्वावकाशमलभमानीकृताः यत्र तत् अपहतशत्रु / निरवकाशशत्रुके जात्येकवचनमर्थात् अनन्तेषु पुद्गलपरावर्तेषु सा कुतः प्राप्स्यते यतो" राज्ये, रा०। नासतो विद्यते भाव " इत्यादिवचनात् / तथा पुनः अन्त्यावर्ते *उपहतशत्रु-म० उपहता विनाशेन निहताः शत्रवोऽगोत्रजाः यत्र विनष्टा- चरमपुद्गलपरावर्ते धर्मशक्ति समुचिता चरमपुद्रलपरावर्तकालो गोत्रजप्रतिस्पर्द्धिनि, ज्ञा० 1 अ०। स्था०। धर्मयौवनकालश्च कथ्यते। उक्तंच “अचरमपरियट्टेषु, कालो भववालओहयहय--त्रि० ( उपहतहत ) उपसामीप्येन मुद्रादिना हता उपहताः कालगो भणिओ। चरमो उ धम्मजुव्वण, कालो तहवन्नभेओत्ति।" पुनरप्युपहताः एव खङ्गादिना हता उपहतहताः। पूर्व मुद्रादिना पश्चा- एतद्विशत्यां पठितमिति। द्र०। त्खङ्गादिना हते, “ओहयहए य तहियंणिस्सण्णे कप्पणीहि कप्पंति" | ओहसामायारी-स्त्री० ( ओघसामाचारी ) ओधः सामान्य तद्विषया सूत्र०१ श्रु०५ अ०। सामाचारी। सामान्यतः संक्षेपाभिधानरूपौघनियुक्तिप्रतिपादितक्रियाओहर-न० ( उपगृह) आश्रयविशेषे, “वत्थोहरपरिमंडणवाए" प्रश्न० कलापे, क्वचित्वाच्यवाचकयोरभेदादोधनियुक्तौ च। इह च सांप्रतकाल१द्वा०। प्रव्रजितानां तावत् श्रुतविज्ञानशक्ति विकलानामायुष्कहासविषये ओहरिय–अ०(अपहृत्य ) तिरश्चीनो भूत्वेत्यर्थे, “अवउजिया। ओहरिया समपेक्ष्य ओघसामाचारी नवमात्पूर्वोत्तृतीयवस्तुना आचाराभिधानात्त-- आहहुदल एज्जा" आचा०। अगणिंउसिक्किया णिसिक्कियाआहटूद- त्रापि विंशतितमात्प्राभृत्तात्तत्राप्योघप्राभृतप्राभृतात् (भद्रबाहुस्वामिना) लएजा ओहरियअनिकायोपरि व्यवस्थितं पिठरकादिकमाहारभाजन- | निव्यूढा इयं च प्रथमदिवस एव दीयते प्रतिदिवसक्रियोपयोगिनीत्वादिति ( मपवृत्य तत आहृत्यगृहीत्वाऽऽहारं दद्यात्। आचा०२ श्रु०१अ०७उ०। | त्रिविधसामाचारीभेदेषु ) प्रथमोक्ता, ध०३ अधि०। प्रव० / ओ०। ओहसण्णा-स्त्री० (ओघसंज्ञा ) मतिज्ञानाद्यावरणक्षयोपशमाच्छब्दा- ओहसिय-त्रि० ( उपहसित) उप-हस्-त-ऊचोपे 8111173 / द्यर्थगोचरा सामान्यावबोधक्रियैय संज्ञायतेऽनयेति ओघसंज्ञा / उपशब्दे आदे स्वरस्य परेण सस्वरव्यञ्जनेन सह ऊत् ओचादेशौ वा दर्शनोपयोगरूपे सामान्यप्रवृत्तिरूपे वा संज्ञाभेदे, स्था० 10 ठा०। भवत इति उप ओत्वम् / जातोपहासे, प्रा०। ओहसत्ति-स्त्री० (ओघशक्ति) ओघोद्भवा शक्तिरोघशक्तिः सर्वेषां द्रव्याणां | ओहसुय-न०(ओघश्रुत) उत्सर्गश्रुते, नं०। निजनिजगुणपर्याययोः शक्तिमात्रे, गुणपर्याययोः शक्तिमात्रमो- | ओहसुयसमायारग-पुं०(ओघश्रुतसमाचारक) ओघश्रुतं समाचरन्तिये घोद्भवादिमा 'गुणेति' सर्वेणां द्रव्याणां निजनिजगुणपर्याययोः शक्ति- | ते ओघश्रुतसमाचारकाः। उत्सर्गश्रुतसमाचारकेषु नागार्जुनादिषु, / नं०। मात्रमोघशक्तिःआदिमा प्रथमभेदरूपा कथ्यते। ओहस्सर-त्रि० (ओघस्वर ) ओघेन प्रवाहेन स्वरो यासां ( येषां) ता अत्र दृष्टान्तः। (ते) ओघस्वराः। प्रवाहिस्वरे, जी० 3 प्रति०। तं० "ताओणं घंटा ज्ञायमाना तृणत्वेनाज्यशक्तिरनुमानतः। ओहस्सराओ मेहस्सराओ" रा०। किंच दुग्धादिभावेन, प्रोक्ता लोकसुखप्रदा॥ ओहाडण-न० (अवघाटन ) आच्छादके, व्य०१उ०। यथा आज्यशक्तिधृतशक्तिः तृणत्वेन तृणभविन अनुमानप्रमाणतो ओहाडिणी-स्त्री० ( अवघाटिनी ) आच्छादनहेतुकम्बलोपरिस्थाप्यज्ञायमानापि लोकानामग्रतः कथयितुं न शक्यते। यदितृणपुद्गलेषु घृत-- मानमहाप्रमाणकलिं च स्थानीयेऽर्थे, "ओहाडिणीहारगहणं महतुजुशक्तिनास्ति तदा तृणाहारेण धेनुर्दुग्धं कथं दत्ते। तदुग्धान्तभूता घृतशक्तिः लुकं तु पुच्छनी"रा० इति। मूलटीकाकारः। जी०३ प्रति० ज०। कुत आगता इत्थमनुमीयमाना तृणभावेन घृतशक्तिः ज्ञातापि लोकानां ओहाडिय-त्रि० ( अवघाटित ) पिहिते, “ओहाडियग्गदाराए" पुरतः प्रकाशयितुमशक्या। तस्मात् तृणाभावेनया शक्तिः साओघशक्तिः अवघा--टितं चिलिमिलिकया पिहितं द्वारमग्रारं यासां ता इत्येकदृष्टान्तः। किंचानुमीयमानौघशक्तिराद्या पुनर्व्यवहारादेशं लभ्यते। अवघाटितानद्वाराः / बृ०१ उ०। “ओहारियमव्वतं, च होइ पाएण
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy