________________ ओहणिज्जुत्ति 128 - अभिधानराजेन्द्रः - भाग 3 ओहणिज्जुत्ति भोजनं प्रहरत्रयादेशो भवति तस्मिन्। यदि बालादीनां प्रथमालिका न धारयति पोषयति चेत्यर्थः / स च पात्रादिरूपः तस्य प्रमाणं तच दीयन्ते ततोऽतिबुभुक्षाक्रान्तादीनां केषांचिन्मूच्छगिमनं भवति / / गणनाप्रमाणं प्रमाणप्रमाणं च / ( अणायतणवज्जति ) नआयतनमकेचित्पुनः कर्मादिकर्तुं न शक्नुवन्ति ततोऽनुकम्पार्थ प्रथमालिकाप्यसौ नायतनंतद्वयं त्याज्यमित्येतच्च वक्ष्ये।तचानायतनं पशुपण्डकः संशक्त गृहपतिं प्रयच्छति। अस्यैव दर्शनार्थ दृष्टान्तरमाह। (ओमेइत्यादि)। यदर्तते तद्विपरीतमायतनं (पडिसेवणत्ति ) प्रतिसेवना एतदुक्तं भवति अवमं दुर्भिक्ष तस्मिन्नवमे बीजानिशाल्यादीनि भक्तमन्नं बीजानिवभक्तं संयमानुद्यमात् / प्रतीपसंयमानुद्यमात्तदासेवना तां (आलोयणत्ति) च बीजभक्तम्। एक वद्भावः / राज्ञा नरपतिना दत्तं स्वीकृतं कस्य तदाह। आलोचनमालोचमाने परे मर्यादया लोचनं दर्शनमार्यादः / आलोचनेजनपदस्य कस्यचिद्राज्ञो विषये दुर्भिक्षं प्रभूतवार्षिकं संजातं ततस्तेन त्यभिधीयते / किमालोचनमेव नेत्याह (जह य इत्यादि ) यथा येन दुर्भिक्षेण सर्वमेव धान्यं क्षयं नीतं लोकश्च विषण्णः तस्मिन्नवसरे राज्ञा प्रकारेणविशोधिः विशेषेण शोधिः विशोधिः एतदुक्तं भवति। शिष्येणाकिं चिन्तितं सर्वमेव राज्यं मम जनपदायत्तं / यदि जनपदो भवति ततः लोचिते अपराधेसतितद्योग्यं यन्प्रायश्चित्तप्रदानं सा विशोधिरभिधीयते। कोष्ठागारादीनां प्रभवः जनपदाभावे तु सर्वाभावः। ततस्तत्संरक्षणार्थं तां विशोधि केषां संबन्धिनी विशोधिं तदाह / सुविहितानाम् शोभनं बीजनिमित्तं भक्तनिमित्तं च कोष्ठागारादिधान्यं ददामिति एवमनुचिन्त्य विहितमनुष्ठानं येषां ते सुविहितास्तेषां संबन्धिनी यथा विशोधिस्तथा दापितंजनपदस्य लोकस्य प्रसन्नः संजातः पुनर्द्विगुणं त्रिगुणं प्रेषितं राज्ञ वक्ष्ये। चशब्दः समुच्चये किं समुचिनोति कारणप्रतिसेवने अकारणप्रतिइति। अयं दृष्टान्तः। सेवने च / यथा शोधिस्तथा वक्ष्य इति / अत्राह यथैषां द्वारेण इत्थं अधुना दान्तिकप्रतिपादनार्थमाह क्रमोपल्यासे किं प्रयोजनमित्यत्रोच्यते। यत्प्रतिलेखनाद्वारस्य पूर्वमुपएवं थेरेहि इमा, अपावमाणाणं पयविभागं तु। न्यासः कृतस्तत्रैतत्प्रयोजनं सर्वविवक्षया प्रतिलेखनाद्वारमुपन्यस्तं प्रतिलेखनोत्तरकालपिण्डस्य ग्रहणं भवति / अतः पिण्डस्योपन्यास साहूणणुकंपट्ठा, उवइट्ठा ओहनिज्जुत्ती // 16 // अशेषदोषः विशुद्धपण्डो ग्राह्यः / इति तदनन्तरमुपधिद्वारस्योपन्यासः एवमित्युपनयग्रन्थः यथा गृहपतिना बालादीनामनुकम्पार्थं भक्तं दत्तं क्रियते किमर्थमितिचेत्स हि पिण्डः न पात्रबधादिमन्तरेण ग्रहीतुं शक्यते। राज्ञा च बीजभक्तमनुग्रहार्थमेव दत्तं एवं स्थविरैः ओघनियुक्तिः साधूना अत उपाधिप्रमाणं तदनन्तरमभिधीयते / स च गृहीतुं उपधिपिण्डश्च न मनुग्रहार्थ नियूंढति / स्थविरा भद्रबाहुस्वामिनस्तैरात्मनि गुरुषु च वसतिमन्तरेणोपभोक्तुं शक्यते। अतो नायतनवय॑मित्यस्यद्वारस्योपबहुवचनमिति बहुवचनेन निर्देश कृतः ( इमेत्ति ) इयं वक्ष्यमाणलक्षणा न्यासः क्रियतेप्रतिलेखनां कुर्वतः पिण्डग्रहणमुपधिप्रमाणम् अनायतनप्रतिलेखनादिरूपा किमर्थं नियूंढा। तदाह। (अपावमाणाणमित्यादि) मायतनवर्जनं गच्छतः कदाचित्क्वचित् कश्चित् अतिचारो भवतीत्यतोअप्राप्नुवतां अनासादयतां किमप्राप्नुवतामित्याह पदविभागं वर्तमान ऽतिचारद्वारं क्रियते स चातिचारोऽवश्यमालोचनीयो भावशुद्ध्यर्थमतः कालापेक्षया कल्परूपं चिरं रूपं चिरन्तनकालापेक्षया तु दृष्टिवादव्यव आलोचनोत्तरकालं प्रायश्चित्तं तद्योग्यं यतो दीयते। अतो विशुद्धिद्वारस्थितं पदविभागसामाचारीमित्यर्थः / तु शद्वादशधा सामाचारी च स्योपन्यासः कृतः / इत्यलमतिविस्तरेण। ओ० (प्रतिलेखनादिशब्देषु अप्राप्नुवतां केषामनुकम्पार्थ नियूंढा तदाह / साधूनां ज्ञानभिरूपाभिः तद्विधानम् ) ग्रन्थमानम्।ओ०। पौरूषेयीभिः क्रियाभिः मोक्षं साधयन्तीति साधवस्तेषां साधूनां किमनु एसा सामायारी, कहिया भे धीरपुरिसपन्नत्ता। कम्पार्थम्। अनुकम्पा कृपादय इत्येकोर्थः तथा अर्थः प्रयोजनं उपदिष्टा संजमसमत्तवडगाणं,णिग्गंथाणं महरिसीणं / कथिता ओघनियुक्तिः सामान्यार्थप्रतिपादिकेतीत्यर्थः। सुगमा। अथः केयमोघनियुक्तिः या स्थविरैः प्रतिपादिता तां ७एवं सामायरा, जुंजता चरणकरणमावुत्ता। प्रतिपादयन्नाह साहू खवंति कम्मं, अणेगभवसंचियमणंतं 1232 पडिलेहणं च पिंडं, उवहिपमाणं अणायतणवज्ज। सुगमा। पडिमेवणमालोयण, जह य विसोही सुविहियाणं // 17 // एसा अणुग्गहत्था, पुडवियडविसुद्धवंजणा इणमो। एवं संबन्धे कृते सत्याह परः। ननु पूर्व मभिहितमहतो वन्दित्वौघनि- एकारसहिं सएहि, ते तीसहिएहिं संगहिया। युक्तिं वक्ष्ये तत्किमर्थं वन्दनादिक्रियामकृत्वैवौघनियुक्ति प्रतिपादयती- 1133 सुगमा। ओ०। त्यत्रोच्यते। अविज्ञायैव परमार्थं भवतः तचोत्पद्यते। इह हि वन्दनादि- ओहणिप्पण्ण-पुं० ( ओघनिष्पन्न ) ओघः सामान्यमध्ययनादिकं / क्रियाप्रतिपादिव असाधारपानामोहालातरवत्याहिशोकाबाट। श्रुतामिधानंतन निष्पन्न आधनिष्पन्नः निक्षमद, महाप्रतिहार्यादिरूपां पूजामर्हत्यर्थतः तदनेनेव स्तवोऽभिहितः एवं | से किं तं ओघनिप्पण्णे ओघनिप्पण्णे चउविहे पण्णत्तेतं जहा चतुर्दशपूर्वधरादयो योजनीयाः। अलं प्रसङ्गेन प्रकृतं प्रस्तुमः (पद्धिले- अज्झयणे अक्खीणे आए खवणा। हणंति ) लिख अक्षरविन्यासे प्रतिलेखनं प्रतिलेखना तां वक्ष्याम इति। ओघनिष्पन्नश्चतुर्विधः प्रज्ञप्तस्तद्यथा अध्ययनमक्षीणमायः क्षपणा एतदुक्तं भवति आगमानुसारेण या निरूपणा क्षेत्रादेः सा प्रतिलेखनेति। एतानि चत्वारि अपि सामायिकचतुर्विंशतिस्तवादिश्रुतिविशेषाणां चशब्दात्प्रतिलेखकं प्रतिलेखनीयं वक्ष्ये / अथवा अनेकाकारां सामान्यानि। यथा हि सामायिकमध्ययनमुच्यते यदि वा अक्षीणं निगद्यते प्रतिलेखनां च वक्ष्ये / उपधिभेदात् / ( पिंडत्ति) पिण्डनं पिण्डः / इदमेव यः प्रतिपद्यते एतदेव क्षपणाभिधीयते / एवं चतुविंशतिसंघातरूपस्तं वक्ष्य इति प्रत्येकं मीलनीयं विवक्षितशोधिमित्यर्थः स्तवादिष्वभिधानीयम्। अनु० द्वार०। ( उवहिपमाणमिति ) उपदधातीत्युपधिः उपसामीप्येन संयम | ओहबल-पुं० ( ओघबल ) ओघेन प्रवाहेण बलं यस्य न तु क