SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ ओहणिज्जुत्ति १२७-अभिधानराजेन्द्रः - भाग 3 ओहणिज्जुत्ति क्किं वक्ष्ये। चरणकरणानुयोगात् अल्पाक्षरांमहार्थामनुग्रहार्थे सुविहिता-- नामेतावन्ति पदानि। अधुना कृतमङ्गल सन् संबन्धाभिधेयप्रयोजनत्रयप्रदर्शनार्थे द्वितीयं गाथासूत्रमाह ओहेण निज्जुत्ती, वोच्छंचरणकरणाणुओगाओ। अप्पक्खरं महत्थं, अणुग्गहत्थं सुविहियाणं // ओघः संक्षेपः समासः सामान्यमित्येकोऽर्थः तेन ओधेन नियुक्तिं वक्ष्ये / इति योगः तदनेन गाथाखण्डनकेन संबन्धः प्रतिपादितः। क्रियानन्तयलक्षणः तथा च व्यासक्रियायाः समासक्रियानन्तरभूता वर्तते अतः क्रियानन्तर्यलक्षणः संबन्धः एवं कार्यकारणलक्षणेऽपि द्रष्टव्यः। कार्यमोधनियुक्तयर्थपरिज्ञानमनुष्ठानं च कारणं तु वचनरुपापन्ना ओघ / नियुक्तिरेव एवं साध्यसाधनादयोऽपि द्रष्टव्याः। इतिशब्दो विशेषणे किं विशिनष्टि। ओघेन वक्ष्ये तुशब्दात्किञ्चिद्विस्तरतोऽपि “पुरिसमित्यादि" नियुक्तिं वक्ष्य इति निराधिक्ये योजनं युक्तिः सूत्रार्थयोर्योगो नित्यव्यवस्थित एवास्ते वाच्यवाचकतयेत्यर्थः अधिका योजना नियुक्तिरुच्यते नियता निश्चिता योजनेति। ततश्च नियुक्तियुक्तिरित्येवं वक्तव्ये एकस्य युक्तिशब्दस्य लोपं कृत्वा एवमुपन्यासः / यथोष्ट्रमुखी कन्येति / वोच्छमिति' वक्ष्येऽभिधास्ये इति। यदुक्तं भवति। कुतो वक्ष्यत इत्यत आह / चरणकरणानुयोगात् चर्यत इति चरणं वक्ष्यमाणलक्षणं व्रतादि क्रियत इति करणं पिण्डविशुद्ध्यादि चरणं च करणं च चरणकरणे तयोरनुयोगश्चरणकरणानुयोगः अनुयोजनमनुयोगः अनुरूपो योगोऽनुयोगः। अनुकूलो वा योगोऽनुयोगः। अथवा अणु सूत्रं महानर्थः। ततो महतार्थस्य अणुना सूत्रेण योगोऽनुयोगः तस्माचरणकरणानुयोगात् नियुक्तिं वक्ष्ये चरणकरणात्मिकामेवेति गम्यते / यथा मृदो घटं करोति मृदात्मकमेव तद्वदत्रापीति अथवा / चरणं च तत्करणं च तस्यानुयोगः तस्माचरणकरणानुयोगान्नियुक्तिं वक्ष्य इति तदनेनावयवेनाभिधेयमुक्तम् चरणकरणनियुक्तिरभिधीयते किं स्वरूपा नियुक्तिं वक्ष्य इत्यत आह / अल्पान्यक्षराणि यस्याः सा अल्पाक्षरा तामल्पाक्षरामथवा क्रि याविशेषणमेतत्कथं वक्ष्ये इत्यत आह / अल्पाक्षरं स्तोकाक्षरं वक्ष्ये प्रभूताक्षरमित्यर्थः किमल्पाक्षरमेव नेत्याह। महार्थं वक्ष्ये अथवा महान र्थो यस्याः सा महा● तां महार्थों वक्ष्ये तदनेनाभिधेयविशेषणं प्रतिपादितं भवति अल्पाक्षरामहामित्यनेन चतुर्थङ्गिका प्रतिपादिता भवति / एकमल्पाक्षरं प्रभूतार्थे भवति, तथान्यत् प्रभू ताक्षरं अल्पार्थं तथा प्रभूतार्थं प्रभूतार्थमल्पाक्षरमल्पार्थं भवति किं निमित्तं वक्ष्य इत्याह / अनुग्रहार्थमनुग्रह उपकारोऽभिधीयते अर्थशब्दः प्रयोजनवचनं ततः उपकारः प्रयोजनं वक्ष्येतदनेन प्रयोजनं प्रतिपादितं द्रष्टव्यम्। केषां वक्ष्य इत्यत आह / सुविहितानां शोभनं विहितमनुष्ठानं येषामिति सुविहिताः साधवस्तेषां सुविहितानामनुग्रहार्थमोघनियुक्तिं वक्ष्य इति योगः ओ०। अधुना भाष्यकृदेकैकमवयवं व्याख्यानयति तत्र तत्वभेदपर्यायव्याख्येति पर्यायतो व्याख्यां कुर्वन्निदानीं गाथाद्वयमाह। ओहे पिंडसमासे, संखेवे चेव होति एगट्ठा। णिज्जुजतिय अत्याउ, जंबद्धा तेण णिज्जुत्ती॥ ओघःपिण्डो भवतीति योगः पिण्डन पिण्डः संघातरूप इत्यर्थः / (समासेत्ति) समसनं समासः। असु क्षेपणे समेकीभावन असनं क्षेपणमित्यर्थः / तथाच समासेन सर्व एव विशेषा गृह्यन्ते। ओघः समासो भवतीति योगः / एवं भवतीति क्रिया सर्वत्र मीलनिया ( संखेवेत्ति ) संक्षेपणं संक्षेपः समेकीभावेन प्रेरणमित्यर्थः / चशब्दः उक्तसमुच्चये कदाचिदनुक्तसमुच्चये एव शब्दः प्रकारवाचकः / एवमेतेषामपि पिण्डादीनां ये पर्यायास्ते मीलनीया इति नियुक्तिपदव्याख्यानार्थमाह (णिज्जुत्तिय) इत्यादि निराधिक्ये योजनं युक्ति आधिक्येन युक्ता नियुक्ताः अर्थत इत्यर्थः। ओ०। अधुनाल्पाक्षरां महार्थामिति यदुक्तं तद्व्याख्यानायाहअप्पक्खरं महत्थं, महक्खरप्पत्थं दोसु वि महत्थं / दोसु वि अप्पं च तहा, मणि सत्थं चउवियप्पं / / अत्र चतुर्भङ्गिका अल्पान्यक्षराणि यस्मिन् तदल्पाक्षरं स्तोकाक्षरमित्यर्थः। (महत्थंति) महानों यस्मिन् महार्थं प्रभूतार्थमित्यर्थः / तत्रैकं शास्त्रं अल्पाक्षरं भवति महार्थच प्रथमो भङ्ग अथवान्यत्विंभूतं भवति (महक्खरप्पत्थंति ) महाक्षरं प्रभूताक्षरं भवति। अल्पार्थ स्वल्पार्थमिति हृदयं द्वितीयो भङ्ग। अथवान्यत्किंभूतं भवति (दोसु विमहत्थं) द्वयोरपीति अक्षरार्थयोः श्रुतत्वादक्षरार्थोभयं परिगृह्यते / एतदुक्तं भवति / प्रभूताक्षरं प्रभूतार्थंचतृतीयो भङ्ग तथान्यत् किंभूतं भवति तदाह (दोसु वि अप्पं च तहा ) द्वयोरपि अल्पमक्षरार्थयोः एतदुक्तं भवति / अल्पाक्षरमल्यार्थ चेति तथेतितेन आगमोक्तेन प्रकारेण भणितमुक्त शास्त्र चतुर्विधमित्यर्थः। अधुना चतुर्णामपि भङ्गिकानां मुदाहरणदर्शनार्थमिदं गाथासूत्रमाहसामायारीआहे, णायज्झयणा य दिद्विवाओ य। लोइयकथासादी, अणुक्कमाकारगा चउरो // 14 // ओघसामाचारी प्रथमभङ्गके उदाहरणं भवति / ततः प्रभूताक्षरत्व मल्पार्थ चेति द्वितीयः कृतः ज्ञाताध्ययनादिषष्ठाने प्रथमश्रुतस्कन्धेषु कथानकान्युच्यन्ते / ततः प्रभूताक्षरत्वमल्पार्थ चेति द्वितीयभङ्गके ज्ञाताध्ययनाभ्युदाहरणं चशब्दादन्यच्च यदस्यां कोटौव्यवस्थितं दृष्टिवादश्च तृतीयभङ्गक उदाहरणमाख्यातोऽसौ प्रभूताक्षरः प्रभूतार्थश्च चशब्दात्तदेकदेशोऽपि चतुभङ्गोदाहरणप्रतिपादनार्थमाह (लोइयकथासादिति)लौकिकं चतुर्भङ्गोदाहरणं किंभूतं कथासादिआदिशब्दाच्छिवभद्रादिग्रहः ( अणुक्कम्मत्ति ) अनुक्रमादिति अनुक्रमेण परिपाट्येव तृतीयार्थे पञ्चमी कारकाणि कुर्वन्तीति कारकाण्युदाहरणान्युच्यन्ते चत्वारीति / यथासंख्येनैवेति / अनुग्रहार्थं सुविहितानामिति यदुक्तं तद्व्याख्यानायोदाहरणगाथा। बालाईणणुकंपा, संखडिकरणंमि होइ अगारीणं / ओमे य बीयभत्तं, रनादीनं जणवयस्स / / 15 / / एवमित्युपन्यासाय यथेति गम्यते ततोऽयमर्थो भवति। यथा ह्यङ्गारिणामनुकम्पा भवतिबालादीनामुपरिसंखडिकरणे एवं स्थविरैः साधूनामनुकम्पार्थमुद्दिष्टा ओघनियुक्तिरिति संबन्धः / अधुनाक्षरगमनिका बालाःशिशवोऽभिधीयन्ते ते आदिर्येषां आदिशब्दात्कर्मकरादिपरिग्रहः / तेषां बालादीनामुपर्यनुकम्पादेयेत्यर्थः। संखडि करणं संखड्यन्ते प्राणिनो यस्यां सा संखडिः अनेकसत्यव्यापत्तिहेतुरित्यर्थः कृतिः करणं संखड्याः करणं संखडिकरणं तस्मिन् संखडिकरणे यथानुकम्पा भवति केषामित्याह / अगारिणां अगारं विद्यते येषान्ते अगारिणस्तेषामगारिणाम्। तथा हि य
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy