SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ ओसहभेसज्ज 126 - अभिधानराजेन्द्रः - भाग 3 ओहिणिजृत्ति ओसहभेसज-(औषधभैषज्य )उपा० ओसिय-त्रि० (अवसित ) पर्यवसिते, उपशान्ते, सूत्र०१ श्रु०१३ अ०। ओस (हि) ही-स्त्री० [ओष (धी) धि] ओषः पाको धीयतेऽत्र ओष-. जिते, / विशे०। धा० किः जातिविषयत्वात् स्त्रीत्वे वा डीए / ओषधी च! वाच० / फल- | ओसुक-धा० ( तिज ) तीक्ष्णीकरणे, चुरा-उभ० सक० सेट / ति पाकान्ते शाल्यादौ, जीवा० 1 प्रति०। प्रत्येकशरीरबादरवनस्पतिका- जेरोसुक्कः / 8 / 4 / 10 / तिजेरोसुक्क इत्यादेशो वा / "ओसुक्कइ, यिकभेदे, तद्भेदा, यथा तेअणं" प्रा०। से किं तं ओसहीओ? ओसहीओ अणेगविहाओ पण्णत्ताओ।। ओसोवणी-स्वी० ( अवस्वापिनी) विद्याभेदे,। सूत्र०२ श्रु० 2 अ०। तं जहा। सालीवीहीगोहूमजवा कलमसूरतिलमुग्गा। मासणिप्फा- कल्प० वकुलत्थअलिसंदसतीणएलिंपा।१। ओह-पुं०(ओघ) उच्-पृषो० घ० संसारसमुद्रे, सूत्र०१ श्रु०६ अ०। अयसीकुसुंभकोहव-कंगूरालगवरट्टकोडूसा / सणसरिसव- सामान्यप्रकारे, / द्र० सूत्र० विसे०। व्य० सामान्ये, / आ० म० द्वि०। मूलगवीया-जेयावण्णे तहप्पगारा / सेतं ओसहीओ। पंचा० / ओघः समासः सामान्यमित्यनन्तिरम्। नि० चू० 16 उ०। टीका नास्ति। प्रज्ञा०१ पद०। तं० उत्त०जं० आ० म०प्र०पंचा० भ० ओघः संक्षेपः स्तोकः, नि० चू०२ उ०। सामान्यशास्त्राभिधाने,आ० सूत्र०। (कृत्स्नौषधिभक्षणनिषेधसूत्रं तदग्रहणशब्दे निषेधश्चरगोयरच- म०प्र० / प्रवाहे, / जं० 1 वक्ष० सङ्के, / को०। ओघो द्विधा रियाशब्दे ) पुष्कलाख्यविजयक्षेत्रयुगले, पुरीयुगले, "दो पुक्खवला"। द्रव्यभावभेदात् / द्रव्यौधौ नदीपूरादिकः / भवौधोऽष्टप्रकारं कर्म संसारो तत्र "दो ओसहीओ" स्था०२ ठा०॥ या तेन हि प्राण्यनन्तमपि कालमुह्यते // 1 // आचा० 2 अ०३ उ० ओसहिबल-न० ( ओषधिबल ) गोधूमादिवीर्ये, / तं० “तं चसिवा- द्रुतनृत्यादौ, / आध्यात्मिके तुष्टिभेदे। परंपरायाम्। उपदेशे च। मेदि०। लग्गही अणोसहिबलो अपरिहत्थो" आव०४ अ०॥ वाच०। ओसहिवीरय-न०(ओषधिवीर्य) शल्योद्धरणसरोहणविपा-पहारमेधा- *ओह-धा० (अक्तृ) अवतरणे, / भ्वा०प० अक० / अवतरेरोहओरसौ करणादिके ओषधीनां वीर्ये, / सूत्र०१ श्रु०१ अ०। 18||85 अवतरतेरोहादेशः। ओहइ। ओहरइ। अवतरति। प्रा०। ओसहुवरियतिल्ल-न० ( औषधोर्वरिततैल ) तैलपक्वौषधितरि-- ओहंजलिया-देशी० चतुरिन्द्रियजीवविशेषेजी०१ प्रति० प्रज्ञा० उत्त०। कायाम्, / ध०२ अधि०। ओहंतर-पुं० (ओघन्तर ) ओघं संसारसमुद्र तरितुं शीलमस्य स तथा। ओसा-पुं० ( अवश्याय ) लेहे, बादराप्कायिकभेदे, जी० 1 प्रति०। सूत्र० 1 श्रु०६ अ०। ज्ञानदर्शनचारित्रवोहिस्थत्वेन। आचा०२ अ०३ प्रज्ञा० / दशा०॥ उ०। संसारतरणशीले,। सूत्र०१ श्रु०१०। “एस ओहंतरे मुणी" 2 ओसाण-न०(अवसान) अन्ते, स्था० 4 ठा0। गुरोरन्तिके, ध०३ अ०। इति प्रान्तरूक्षाहारसेवनेन कर्मादिशरीरं धुन्वानो भावतो भवौघं अधि० / गुरोरन्तिके स्थाने, / ओसाणमिच्छे मणुए समाहि, अणोसिए तरतिकोऽसौ मुनिः स एव भवौघं तरति यो मुक्तः स बाह्याभ्यन्तरपरिग्रणंतकरित्ति णचा। सूत्र 1 श्रु०४ अ०। हरहितः कश्च परिग्रहान्मुक्तो भवति।यो भावतः शब्दादिविषयाभिष्वङ्गाआवश्यानक-न० स्वनामख्याते स्थाने गायत्रब्रह्मदत्तो भ्रान्तः। द्वितरः ततश्च यो मुक्तत्वेन वा विख्यातो मुनिः स एव भवौघं तरति तीर्ण "कपिहिगिरितडागं पाहत्थिणपुरं च सा एत्थं ससकगं नंदिओसाणं वीसं एवेति वा इति। आचा० 2 अ०६ उ०। पासा य समकरगं"। उत्त०१५ उ01 ओहट्टय-त्रि० (अपघट्टक) यदृच्छया प्रवर्तमानायाः स्त्रिया हस्तग्रहा-- ओसायण-न० (अवसादनण) पुद्गलानां परिशाटने, विशे०। दिना निवर्तके, / “अणोहट्टियाए"। ज्ञा०१६ अ०। वाचा निवारके,। ओसारिंधणभर-पुं० (अपसारितेन्धनभर ) अपनीतदाह्यसङ्घाते, / " | ज्ञा०१५ अ०। ओसारिइंधणभरो, जह परिहाइ कमसो हु आसे।" आव० 4 अ०।। *अपहर्तृक-त्रि० अकार्ये प्रवर्तमानस्य हस्त गृहीत्वाऽपहारके व्यावर्तके,। ओसारिय-त्रि० [अप (व) सारिय, अपसारित] अप्सृणिच्क्त अवापोते ज्ञा०८ अ०। च०८ भ०७२ / इति अवापयोरूपसर्गयोरादेः स्वरस्य परेण ओहणिञ्जत्ति-स्त्री० ( ओघनियुक्ति ) ओधसामाचारीप्रतिपादके ग्रन्थसस्वरव्यञ्जनेन सह ओत् प्रा०॥ विशेषे,। तत्र हि“णमो अरिहंताणं णमो सिद्धाणं नमो आयरियाणं नमो *अपसारित-त्रि० अपनीते, / आव०४ अ01 अवलम्बिते, / ज्ञा०१६ उवज्झायाणं नमो लोए सव्वसाहूणं एसो पंचणमुक्कारो" इति नमस्कार अ०। औ०। “ओसारियपक्खरे" अवसारिता अवलम्बिताः पक्षास्त- मूचार्य "दुविहोवक्कमकालो, सामायारी अहा उपंचेव। सामायारी तिविहा नुत्राणविशेषा येषां ते तान्। विपा०२ अ०। “ओसारियजमलजुगलघंट' ओहे दसहा पयविभावे" इत्युपक्रम्य कालभेदमुपदर्श्य। तत्रौघसमाचारी अवसारितमवलम्बितं जमलं समं युगलं द्विकं घण्टयोर्यत्र तत्तथा / तावदभिधीयते / अस्याश्च महार्थत्वात् / कथंचिच्छास्त्रान्तरऔ०। भ०। त्वादादोववार्चाया मङ्गलार्थ संबन्धादित्रयप्रतिपादनार्थ च ओसिअंत-त्रि० ( अवसीदत् ) पानीयादिष्वित् 811 / 101 / इति गाथाद्वयमाहुः “अरहते वंदित्ता,चोद्दसपुव्वी तहेव दसपुटवी / इकारस्य इत्वम् / श्राम्यति, / प्रा०। एक्कारसंगसुत्तत्थधारएसव्वसाहूया" अर्हन्तः वन्दित्वा चतुर्दशपूर्विणः ओसिंचिइत्त-त्रि० ( अपसिञ्चयित) उष्णद्रव्येणापसेककर्तरि, / " तथा। एवं दशपूर्विणः एकादशाङ्गसूत्रार्थधारकान् सर्वसाधूंश्च एतावन्ति उसिणोदगवियडेण वा कार्य ओसिंचित्ता भवति" सूत्र०२ श्रु०२अ०।। पदानि आद्यगाथासूत्रे द्वितीयगाथासूत्रपदान्युच्यन्ते ओघेन तु निर्यु
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy