SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ ओसप्पिणी 125 - अभिधानराजेन्द्रः - भाग 3 ओसह सोपोऽत्र प्राकृतत्वात्। चकारौ परस्परं समुच्चयार्थी विलेभ्यो निर्धाविष्य--- प्रायो ग्रहणात् / क्वचिदमांसादिदेवयोनावपि नवरं चिल्लगा खरविशेषा न्ति। शीघ्रया गत्या निर्गमिष्यन्ति। मुहूर्तात्परतोऽतितापातिशीतयोर- | इति।। सहनीयत्वात् / विलेभ्यो नि व्य मत्स्यकच्छपानां स्थलानि / ततः अथ तदानींतनपक्षिगति प्रश्यति। " तेणमित्यादि" कठ्यं नवरं " भूमिः णिजन्तत्वात् द्विकर्मकत्वं ग्राहयिष्यन्ति प्रापयिष्यन्ति। ग्राहयित्वा | तेणमिति" / क्षीणावशिष्टाये पक्षिणः इति तच्छब्दवलात् ग्राह्यम्। ढड्डाः च शीतातपतप्तः रात्रौ शीतेन दिवा तपनेन तप्तैः रसशोषं प्रापितैराहार-- काकविशेषाः कङ्काः दीर्घपादाः / पिलका रूढिगम्याः / मद्गुका योग्यता प्रापितैरित्यर्थः। अतिसरसानां तज्जठराग्निना परिपच्यमानत्वाद् जलवायसाः। शिखिनो मयूरा इति गतः षष्ठारकः तेन चावसर्पिण्यपि मत्स्यकच्छपरेकविंशतिवर्षसहस्त्राणि यावद्वृत्तिमाजीविकां कल्पयन्तो गता। जं०२ वक्ष०।सा त्रिविधा। विदधाना विहरिष्यन्ति / व्याख्यातस्येदम्।। तिविहा ओसप्पिणी पण्णत्ता / तं जहा। उक्कोसा मज्झिमा तए णं ते मणुआ सुरूग्गमणा मुहुत्तंमि अ सूरत्थमुहुत्तंमि अ जहुन्ना। एवं छप्पियसमाओ भाणियवाओ जाव सुसमसुसमा। विलेहितो णिद्धाइस्संति विलेहिंतो णिइत्ता मच्छकच्छभेयलाई कालविशेषनिरूपणायाह "तिविहेत्यादि"। सूत्राणि चतुर्दश कठ्यानि गाहिर्हितिगाहिहितित्तासीयातवेहिं इक्कवीसं वाससहस्साई वित्तिं नवरमवसर्पिणी। प्रथमे अरके उत्कृष्टा चतुर्षु मध्यमा पश्चिमे जघन्या एवं कप्पेमाणा विहरिस्संति। सुषमसुखमादिषु प्रत्येकं त्रयं त्रयं कल्पनीयम् ! स्था० 3 ठा। __ अथ तेषामस्तित्वरूपं पृच्छन्नाह स्थानाङ्गेऽपि “जंबुद्दीवे भरहे एरबएसुवासेसु ती आए ओसप्पिणीए"। ते णं भंते ! मणुआ णिस्सीला णिव्वया णिग्गुणा णिम्मेरा तथा सुखमा सुखमसुखमा “मगुस्साणं आउसरीरमाणं"। स्थानाङ्गस्य णिप्पचक्खाणपोसहोववासा उसण्णं मंसाहारा मच्छाहारा द्विस्थाने त्रिस्थाने सूत्रं तस्य परमार्थः कालादिशब्दे गतमस्ति नात्र खोडाहारा कुणवाहारा कालमासे कालं किया कहिं गच्छंति लिखितं तेन। स्था० 3 ठा०। कहिउववजिहिंति गोयमा ! उसण्णं णरगतिरिक्खजोणिएस तिविहा ओसप्पिणी पण्णत्ता तीता पड़प्पंता अणागया स्था० 3 ठा०। उववजिहिति। ओसप्पिणी उस्सप्पिणी-स्त्री०( अवसर्पिण्युत्सर्पिणी) अवसर्पिणीतेमनुजा भगवन् ! निश्शीला गताचारा निर्द्रता महाव्रताणुव्रतविकलाः। युक्ता उत्सर्पिणी अवसर्पिण्युत्सर्पिणी। विंशतिसागरोपमकोटाकोटीनिर्गुणा उत्तरगुणविकलाः निर्मर्यादाः अविद्यमानकुलादिमर्यादाः / लक्षणे कालचक्रे, “विसं सागरोवमकोडाकोडीओ कालेओ ओसप्पिणी निष्प्रत्याख्यानपौषधोपवासा असत्पौरुष्यादिनियमा अविद्यमानाष्ट- उस्सपिणी"।जं०२ यक्ष। म्यादिपर्वोपवासाश्चेत्यर्थः / ' उसण्णं' प्रायो मांसाहाराः कथमित्याह। | ओसप्पिणीकाल-पुं० ( अवसर्पिणीकाल ) अवसर्पिणी चासौ कालच मत्स्याहारा यतः तथा क्षौद्राहाराः मधुभोजिनः क्षुद्रं वा तुच्छावशिष्टं। अवसर्पिणीलक्षणे कालभेदे, जं०२ वक्ष०। तुच्छंधान्यादिकडाहारो येषां ते तथा! इदं विशेषणं सूपपन्नमेव। पूर्ववि- | ओसप्पिणीगंडिया-स्त्री० ( अवसर्पिणीगण्डिका ) अवसर्पिण्येकवक्तशेषणे प्रायो ग्रहणात्। केषुचिदादशेषु अत्र। * गडडाहारा' इति दृश्यते। | व्यतार्थाधिकारानुगतायां गण्डिकायाम् / सं०। स लिपिप्रमाद एव संभाव्यते पञ्चमाङ्गे सारमशते षष्ठोद्देशे दुष्षमदुष्षमा- ओसर-पुं० ( अवसर ) अन्तरे, नि० अवसरो विभागः / पर्याय इत्यनवर्णने दृश्यमानत्वात्। अथवा यथासंप्रदायमेतत्पदं व्याख्येयम्। कुण- र्थान्तरम्, विशे०क्षणे,। सूत्र०१ श्रु०२ अ०। पः शवस्तद्रसोऽपि वसादिः / कुणपस्तदाहाराः कालमासे इत्यादिकं औषर-न० ऊपरे भवः अण-पांशुलवणे,राजनि०। वा०। प्राग्वत्। निर्वचनसूत्रमपि प्राग्वत् नवरम् 'उसण्णमिति' ग्रहणात्। कश्चित् | ओसरण-न० (अवसरण ) बहूनां साधूनामेकत्र मीलके, बृ०६ उ०। क्षुद्राहारवान् देवलोकगम्येऽपि अक्लिष्टाध्यवसायात्। मेलापके, सूत्र० 10 श्रु० 12 अ०। देवसंस्कृतव्याख्यानभूमी, पंचा०६ अथये तदानीं क्षीणावशेषाश्चतुष्पदास्तेषां विव०॥ का गतिरिति पृच्छति। ओसरणक्कम-पुं० (अवसरणक्रम ) समवसरणन्याये, पञ्चा० 8 विव०। तीसे णं भंते ! समाए सीहा वग्याविगा दीविआ अच्छाततर- | ओसरणाइ-पुं० ( अवसरणादि ) जिनसमवसरणप्रभृतौ, आदिशब्दास्सपरस्सरासरभसियालाछिरालासुणगा कोलसुणगा सासगा त्समवसरणसंबन्धिमहेन्द्रध्वजचामरतोरणादिपरिग्रहः / पञ्चा० चिल्लगा उसण्णं मंसाहारा मच्छाहारा खोड्डाहारा कुणवाहारा 12 विव०। कालमासे कालं किच्चा कहिं गच्छीहिंति कहिं उवव्रजिंति। ओसह-न० ( औषध ) ओषधेरिदम् / ओषधेरजातौ / पा० सूत्रेणाण। गोयमा ! उसणं णरगतिरिक्खजोणिएसु उववज्जिहीति तेणं ओषधिजाते अन्नादौ, / वाच०। एकद्रव्यरुपे, ज्ञा० 13 अ०। औ० प्रश्न भंते ! लंका कंका पिलगा मग्गुगा सिही उसणं मंसाहारा जाव विपाः / केवलद्रव्यरूपे बहिरूपयोगिनि, / गच्छ०१ अधि०। ध०२० कहिं गच्छिहिंति कहिं उववजिहिंति गोयमा ! उसण्णरगति- एकद्रव्याश्रये, / दशा० 10 अ० अगदे, बृ०३ उ०। बहुद्रव्यसमुदाये, रिक्खजोणिएसुजाव उववजिहिंति। नि० चू० 2 उ० / एलाद्यचूर्णकादौ, नि० चू० 1 उ० ज्ञा० / तस्यां भगवन् ! सभायां चतुष्पदाः सिंहादयः प्राग्याख्यातार्थाः महातिक्तकघृतादौ, भ०७ श०१० उ०। त्रिकटुकादौ, / ज्ञा० 8 अ०। श्वापदाः / प्रायो मांसाहारादिविशेषणविशिष्टाः क गमिष्यन्ति त्रिफलादौ, च० / औ० चिकित्साङ्ग, " बहुकल्पं बहुगुणं संपन्न क उत्पत्स्यन्ते। भगवानाह गौतम ! प्रायः नरकतिर्यग्योनिकेषूत्पत्स्यन्ते योग्यमौषधम्" स्था० 4 ठा० / स्वार्थेऽण / ओषधौ च / वाच०।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy