________________ ओसप्पिणी 121 - अभिधानराजेन्द्रः - भाग 3 ओसप्पिणी लेंतित्ता अप्पेगइया णिरयगामी अप्पेगइया तिरिअगामी अप्पेगइया | इत्येकार्थाः। ननुसन्तानरूपाः परम्परा परस्परं पितृपुत्रपौत्रप्रपौत्रादिव्यमणुस्सगामी अप्पेगइया देवगामी अप्पेगइया सिझंत्ति जाव वहारामावात् समुत्पद्यन्ते। तद्यथा अर्हवंशः चक्रवर्तिवंशः / दशार्हाणां सव्वदुक्खाणमंतं करेंति। बलदेववासुदेवानां वंशःयदत्र दशार्हशब्देन द्वयोः कथनं तदुत्तरसूत्रव्याख्या प्राग्वदनुसरणीया। बलादेव। अन्यथा दशार्हनशब्देन वासुदेवाएव प्रतिपाद्या भवन्ति। “अह अथ यथास्मिन् जगद्व्यवस्थाऽभूत्तदाह। पंच दसाराणमिति" वचनात्। यत्तु प्रतिवासुदेववंशो नोक्तस्तत्र प्रायोऽतीसे णं समाए पच्छिमे तिभाए पलिओवमट्ठभागावसेए एत्थ ङ्गानुयायीन्युपाङ्गानीतिस्थानाङ्गे वंशत्रयस्यैव प्ररूपणात् / येन हेतुना णं इमे पण्णरसकुलगरा समुप्पजित्ता।तं जहासुमई १पडिस्सुई तत्रैवं निर्देशस्तत्रायं वृद्धभावः / प्रतिवासुदेवानां वासुदेववध्यत्वेन 2 सीमंकरे 3 सीमंधरे / खेमंकरे 5 खेमंघरे 6 विमलवाहणे पुरूषोत्तमत्वाविवक्षणात्। एवमेवार्थ व्यनक्ति। तस्यां समायां त्रयोविंश७ चक्खुम छ जसस्सम अभिचंदे 10 चंदामे 11 पासेणइ तिस्तीर्थ कराः एकादश चक्रवर्तिनः। ऋषभभरतयोस्तृतीयारके भवनात् 12 मरूदेवे 13 णाभी 14 उसमे 15 त्ति / (कुलकराणां नव बलदेवाः नव वासुदेवाः ज्येष्ठबन्धुत्वात्प्रथमं बलदेवग्रहणमुपलक्षसव्याख्यानं वर्णनं कुलगर शब्दे करिष्यामि) णात्प्रतिवासुदेववंशोऽपि ग्राह्यः समुत्पद्यन्तश्च गतश्चतुर्थारकः। (ऋषभचरित्रम् उसह शब्दे उक्तम्) (11) अथ पञ्चमारकः। (10) अथ चतुर्थारकस्वरूपं निरूप्यते। तीसे णं समाए एक्काए सागरोवमकोडाकोडीए वायालीसाए तीसे णं समाए दोहिं सागरोवमकोडाकोडीहिं काले वीइकते वाससहस्सेहिं उण्णिआए काले वीइकते अणंतेहिं बण्णपज्जवेहि अणंतेहिं वण्णपज्जवेहिं तहेव जाव अणंतेहिं उट्ठाणकम्मबल तहेव जाव परिहाणीए परिहीयमाणे परिहीयमाणे एत्थणं दुस्सवीरिया जाव परिहीयमाणे परिहीयमाणे एत्थणं दुस्समसुसमा माणामं समा काले पडिवजिस्सइ समणाउसो!। णामं समा कालो पडिवजिंसु समणाउसो !! तस्यां समायामेकया सागरोपमकोटाकोट्या द्विचत्वारिंशद्वर्षसहस्त्रैतस्यामनन्तरव्यावर्णितायां समायां द्वाभ्यां सागरोपमकोटाकोटीभ्यां रून्नतयोन्नीभूतवा अनयैव प्रत्येकमेकविंशतिसहस्त्रवर्षप्रमाणवोः पञ्चमषष्ठारकयोः पूरणात् काले व्यतिक्रान्तेः अनन्तैर्वर्णादिपर्यवैस्तथैव देसागरोपमकोटाकोटी इत्येवं प्रकारेण काले व्यतिक्रान्ते अनन्तैर्वर्णपर्य यावत्परिहाण्या परिहीयमाणः परिहीयमाणः अत्र समये दुष्षमानाम्ना वैस्तथैव द्वितीयारकप्रतिपत्तिक्रमवत्ज्ञेयम्।यावदनन्तैरुत्थानबलवी समा कालः प्रतिपत्स्यते। वक्तुरपेक्षया भविष्यत्कालप्रयोगः। यपुरूषाकारपराक्रमैरनन्तगुणपरिहाण्या हीयमानोऽतिक्रान्तो दुष्पमसु अथाऽत्र भरतस्य स्वरूपं पृच्छन्नाहषमानाम्नासमा कालःप्रत्यद्यत। हे श्रमण ! हे आयुष्मन् ! अथ पूर्वारक तीसे णं मंते ! समाए भरहस्स वासस्स के रिसए आगारभावदतस्वरूपं प्रष्टुमाह वपडोआरे भविस्सइ गोअमा ! बहुसमरमणिज्जे भूमिभागे अथ तत्र मनुष्यस्वरूपप्रश्चमाह। भविस्सइ / से जहाणामए आलिंगपुक्खरेइ वा मुइंगपुक्खरेइ तीसे णं भंते ! समाए भरहस्स वासस्स के रिसए आयारभा वाजावणाणामणिपंचवण्णेहिं कत्तिमेहिं चेव अकत्तिमेहिं चेव / वपमोआरे पण्णत्ते ? गोअमा ! बहुसमरमणिज्जे भूमिभागे (तीसेणमित्यादि) सर्वं प्राग्व्याख्यातार्थं नवरं भविष्यतीति प्रयोगः पण्णत्ते / से जहाणामए आलिंगपुक्खरेइ वा जाव मणीहिं पृच्छकापेक्षया अत्र भूमौ बहुसमरमणीयत्वादिकं चतुर्थारकतो हीयमानं उवसोमिए तं जहा कत्तिमेहिं चेव अकत्तिमेहिं चेव तीसेणं भंते! हीयमानं नितरां ज्ञातव्यम् / ननु स्थाणुबहुले कण्टकबहुले विसमबहुले समाए भरहे मणुआणं केरिसए आगारभावपडोयारे पण्णत्ते ? इत्यादिनाऽधस्तनसूत्रेण लोकप्रसिद्धेन च विरुध्यते। मैवमतिचारितचगोअमा! तेसिं मणुआणं छट्विहे संघयणे छव्विहे संठाणे बहूहिं तुरश्चिन्तयेः यतोऽत्र बहुलशब्देन स्थाण्वादिबाहुल्यं सूचितम्।नचषष्ठारक धणूहिं उड् उच्चत्तेणं जहण्णेणं अंतो मुहुत्तं उक्कोसेणं पुटवकोडि इवैकान्तिकत्वं तेन च क्वचिद्गङ्गातटादौ आरामादौ वैतादयगिरिकुञ्जादौ आउअंपाले ति पालेंतित्ता अप्पेगइआ णिरयगामीजाव देवगामी वा बहुसमरणीयत्वादिकमुपलभ्यत एवेति न विरोधः। अप्पेगइआ सिज्झंति जाव सव्वदुक्खाणमंतं करेंति। तीसेणं अथ तत्र मनुजरूपं प्रष्टुकाम आहसमाए तउवंसा समुप्पचित्ता तं जहा अरहंतवंसे चक्कवट्टिवं से तीसे णं भंते ! समाए भरहे वासे मणुआणं के रिसए आयार-- दसारवंसे तीसेणं समाए तेवीसं तित्थयरा एक्कारस चक्कबट्टीणव भावपडोयारे पण्णत्ते ? गोअमा! तेसिंमणुआणं छविहे संघयणे बलदेवा णव वासुदेवा समुप्पजित्ता। छविहे संठाणे बहुईओ रयणीओ उड्ढे उच्चतेणं / जहण्णेणं अंतो इदं च सूत्रद्वयमपि प्रायः पूर्वसूत्रसदृशं गर्मकत्वात् सुगमम् / नवरं मुहुत्तं उक्कोसेणं साइरेग वाससयं आउअं पाले ति पालेंतित्ता जघन्येनान्तर्मुहूर्तमायुस्तत्कालीनमनुष्या उत्कृष्ट पूर्वकोटिमायुः | अप्पगेइआ णिरयगामीजाद सव्वदुक्खाणमंतं करेंति। पालयन्ति च पञ्चस्वपि गतिष्वतिथौ भवति। अथ पूर्वसमातो विशेषमाह (तीसेणमित्यादि) पूर्व व्याख्यातार्थमेतत् / नवरं बाह्यरत्नयो (तीसेणमित्यादि ) तस्यां समायां ये वंशा एव वंशाः प्रवाहा आवलिका | हस्ताः सप्तहस्तोच्छ्रयत्वात्तेषां यद्यपि नामकोशे बद्धमुष्टिको ह