________________ चेयकड 1336 - अभिधानराजेन्द्रः - भाग 3 चोदग जीवाणं भंते ! किं चेयकडा कम्मा कजंति, अचेयकडा कम्मा चेल्लय पुं० (चेल्लक) आरण्ये जीवविशेषे, आचा०२ श्रु०१ अ०५ उ०। कन्जंति ? गोयमा ! जीवा णं चेयकडा कम्मा कजंति, णो | दीप्यमाने, ती०३३ कल्प। अचेयकडा कम्मा कजंति। चेव अव्य० (चैव) च-एव-समासः। समुच्चयमात्रे, स्था०२ ठा०१ उ०। "जीवाणं" इत्यादि। (चेयकडा कम्मत्ति) चेतश्चैतन्यं, जीवस्वरूप- | दर्श०। पञ्चा०। भूतचेतनेत्यर्थः / तेन कृतानि वद्धानि चेतः कृतानि कर्माणि / (कजंति चोअअ त्रि० (चोदक) प्रेरके, अनु०। त्ति) भवन्ति / भ०१६ श०२ उ०। चोइज्जंत त्रि० (चोद्यमान) परेण पृच्छ्य माने, सुत्र०१ श्रु०३ अ०३ उ०। चेयण पुं० (चेतन) सचित्ते, व्य०१ उ० / सूत्र० / जीवे, स्था०४ ठा०४ शिष्यमाणे, व्य०७ उ० / नोद्यमाने, सूत्र०१ श्रु०३ अ०३ उ०। उ० / विशे०। (भूतधर्म एव चैतन्यमिति लौकायतिकानां मतम् 'आता' | चोइय त्रि० (चोदित) प्रेरिते, सूत्र०१ श्रु०५ अ०१ उ० / उत्त० / बिहे, शब्दे द्वितीयभागे 180 पृष्ठे उपपाद्य खण्डितम्) दश०६ अ०२ उ०। चेयणत्त न० (चेयनत्व) मनसि अनुभतौ, द्रव्या०११अध्या०। चोक्ख त्रि० (चोक्ष) शुद्ध, ज्ञा०१ श्रु०६ अ०। शूचीकृते, वृ०१ उ० / चेयणास्त्री० (चेतना) संज्ञाने, उपयोगे, अवधाने, आव०६ अ०("आता" परमशुचीभूते, कल्प०५ क्षण। अपनीताशुचिद्रव्ये, भ०६ श०३३ उ०। शब्दे द्वितीयभागे 180 पृष्ठे अभौतिकत्वसिद्धिरुक्ता) करणे च। अत एव अशुचिद्रव्यापगमात् (भ०११ श०६ उ०) विवक्षितमलापनयनात् (औ०) "सेजं ठाणं वा जहिं चेइए" यत्र चेतयते, 'चिती' संज्ञाने, अनुभवरूपतया लेपशिक्थाद्यपनयनेन (भ०३ श०१ उ० / ज्ञा० / विपा० / आ० चू०) विजानाति, वेदयते इत्यर्थः / अथवा- चेतयते करोति इति, पवित्रे, रा० / “आयंते चोक्खे परमसुइभूए" विमलदेहनेपथ्ये, “अम्हे धातूनामनेकार्थत्वात्। आ०म०द्वि०। आचा० / चोक्खा चोक्खायारा सुई सुईसमायारा औ०। चेयण्ण न० (चैतन्य) साकारनिराकारोपयोगे, द्रव्या 15 अध्या०। चोक्खवत्थ न० (चोक्षवस्त्र) रजकपादितीवोज्जवलीकारितवस्त्रे, चेर न० (चर्य) चरणे, नि० चू०१ उ०। ('बंभचेर' शब्दे व्याख्या) वृ०१ उ०। चेलन० (चैल) वस्त्रे, आव०१ अ०। नि० चू० दश० / प्रश्न० / आचा०। चोक्खा स्त्री० (चोक्षा) स्वनामख्यातायां परिव्राजिकायाम्, याहि स्था० / बृ० / उत्त० / ज्ञा० / औ०। सूत्र० / कल्पादौ, व्य०७ उ०। दानशौचधर्मानाख्यातवती तीर्थकृमल्लिपराजिता काम्पिल्यनगरे चेलकण्ण पुं० (चैलकर्ण) वस्त्रकर्णे, आचा०२ श्रु०१ अ०७ उ०। जितशत्रु राजानं तद्वृत्तं संदिष्टवती। ज्ञा०८ अ० / ('मल्लि' चेलकरण पुं० (चैलकरण) चैलैकदेशे, दश०४ अ०। शब्देऽस्या कथा) चेलगोल न० (चैलगोल) वस्त्रात्मके कन्दुके, सूत्र०१ श्रु०४ अ०२उ०। | चोक्खायार त्रि० (चोक्षाचार) निरवद्यव्यवहारे, औ०। चेलट्ठ न० (चैलार्थ) वस्त्रार्थे , बृ०३ उ०। चोग्गुण त्रि० (चतुर्गुण) “न वा मयूखलवणचतुर्गुणचतुर्दशचतुरिचेलपाय न०(चैलपात्र) वस्त्रनिर्मितपात्रे, आचा०२ श्रु०६ अ०१ उ०। सुकुमारकुतूहलोदूखलोलूखले" ||811 / 171 / इति वा ओत् / चेलपेडास्त्री० (चैलपेटा)वस्त्रमञ्जूषायाम, ज्ञा०१ श्रु०१ अ01 नि०। त०। चतुरवृत्तेऽर्थे , प्रा०१ पाद। चेलपोट्टलिया स्त्री० (चैलपोट्टलिका) चैलानि वस्त्राणि तेषां पोट्टलिका चोजपसंगि (ण) त्रि० (चौर्यप्रसङ्गिन्) चौर्यप्रशक्ते, ज्ञा०१ श्रु०१८ अ०। इव सुसंगृहीताः सुरक्षितः। तस्याम्, दशा०१० अ०। चोण्ण त्रि० (चौर्ण) कर्मणि, “कम्मं ति वा खहं ति वा चोण्णं ति वा कलुसं चेल्प (देशी) मुशले, दे० ना०३ वर्ग! | ति वा वेजं ति वा वेरं ति वा / " नि० चू०२० उ० / काष्ठहारादिके चेलुक्खेव पुं० (चैलोत्क्षेप) तीर्थकृद्भक्तिकार्यदर्शनाद्देवकृते प्रमोदभरेण अधमकर्मणि, सूत्र०२ श्रु०२ अ०। वस्त्राणामूर्द्धक्षेपे, रा० / आ०क० / कल्प० / स्था०। चोत्तीस स्त्री० (चतुस्त्रिंशत्) चतुरधिकायां त्रिंशत्संख्यायाम, “चोत्तीस चेल्लअपुं० (चेलक) शिष्ये,“चेल्लओ भणति मिच्छा मि दुक्कड" / दश०१ बुद्धययणतिसेसा पण्णत्ता"। रा०] अ०। “चेल्लगं रिदेजा" / आ०चू०४ अ०। चोत्थ त्रि० (चतुर्थ) “नया मयूखलवणचतुर्गुणचतुर्दशचतुर्वारसुकुमारचेल्लणा स्त्री० (चेल्लणाा) चेटकराजस्य दुहितरि, आ० चू०४ अ०। ___ कुतूहलोदूखलोलूखले" ||8|1 / 171 / / इति सूत्रेण वा ओत्वम् / दश० / श्रेणिकमहाराजस्य भार्यायाम, आ०म०प्र०। चतुःसंख्यापूरणे, प्रा०१ पाद! चेल्लणापास पुं० (चेल्लणापाव) टिंपुरीनगर्या दक्षिणे स्वनामपूजित- | चोदग त्रि० (चोदक) पृच्छके, “आयरिओ भणइहे चोदग। अकाले तुमं पार्श्वनाथप्रतिमायाम, ती०१ अ०। (तत्कल्पः 'टिपुरी'शब्दे वक्ष्यते) पढतो अतिसिरिमिच्छसि?" नि० चू०१ उ०।