SearchBrowseAboutContactDonate
Page Preview
Page 1361
Loading...
Download File
Download File
Page Text
________________ चोद्दसपुदिव (ण) 1337 - अभिधानराजेन्द्रः - भाग 3 चोलपट्ट चोद्दसपुवि (ण) पुं० (चतुर्दशपूर्विन्) सम्पूर्णश्रुतधरे, उत्त०५ अ०) प्रयोगः / किमधुना यूयं निर्व्यापारास्तिष्ठथ / यदि भवतां भोजनादि आ०म० / नं० / स्था० / नि० चू० / ("चउद्दसपुवि" शब्देऽत्रैव भागे नास्ति, तद्ददामि, भवदानीतमोषस्य वा विक्रापको न विद्यते तदाऽहं तं 1046 पृष्ठे वृत्तमुक्तम्) विक्रेष्ये इत्येवंविधवचनैश्चौराणां व्यापारणे, प्रव०६ द्वार। चोदसमभत्तन० (चतुर्दशभक्त) उपवासषट्के, पञ्चा०१६ विव०। चोरसंघपुं० (चौरसङ्घ) पदातिरूपचौरसमूहे, प्रश्न०३ आश्र० द्वार। चोदसी स्त्री० (चतुर्दशी) "न वा मयूखलवणचतुर्गुणचतुर्थचतुर्दश- चोरण पुं० (चौराक) स्वनामख्याते सन्निवेशे, यत्र प्रतिमास्थितभगवचतुरसुकुमारकुतूहलोदूखलोलूखले"1८1१1१७१।। इति सूत्रेण या तस्तपःप्रभावाद् गोशालो मण्डपं ददाह। आ०म०द्वि०। ओत्। अमायाः पूर्णिमायाश्च पूर्वतिथौ, प्रा०१ पाद। चोराणीय त्रि० (चौरानीत) चौरेरानीते कनकवसनादौ, तच्च मूल्येन चोप्पडधा० (मक्ष) संम्रक्षणे (चोपडना) “म्रक्षेश्चोप्पडः"||४|१९१।। मुधिकया वा प्रच्छन्नं गृह्णतस्तृतीयाणुव्रतमतिचर्यते। प्रब०६ द्वार। इति म्रक्षेः 'चोप्पड' आदेशः। 'चोप्पडई' म्रक्षते। प्रा०४ पाद। चोरिअन० (चौर्य) "स्याद् भव्यचैत्यचौर्यसमेषु यात्" / / 2 / 107 / चोप्पालन० (चतुष्पाट) मत्तवारणे, जं०२ वक्ष०ा जी०। नि०चू०। इति यात्पूर्व इत्।प्रा०४पादा स्तये, स्था०३ ठा०४ उ०। अदत्तादाने, चोय स्त्री० (त्यक्) हीरच्छल्लीरूपे वृक्षावयवे, "चोयं तु होति हीरो, सगलं स्था०१ ठा०१ उ०। पुण तस्स बाहिरा छल्ली" / नि० चू०१६ उ० / ज्ञा० भ० / बृ०।। चोरिक न० (चौरिक्य) चोरणं चौरिका, सैव चोरिक्यम् / प्रथमे प्रश्न० 1 ज० / गन्धद्रव्यविशेषे, आ०म०प्र० 1 अनु० जी० / रा०। गौणादत्तादाने, प्रश्न०३ आश्र0 द्वार। 'चोओं' उपलविशेषे, अनु०॥ चोरिय त्रि० (चौरिक) परद्रव्यापहारके, प्रव०४१ द्वार / आ०म० / चोयग पुं०,त्रि० (चोदक) प्रश्नं चोदयतीति चोदकः / नं०। पीलिते- प्रणिधिपुरुषे, प्रश्न०१ आश्र० द्वार। क्षुच्छोटिके, आचा०२ श्रु०१ अ०१८ उ०। उपपन्नप्रश्नकारिणी, व्य०१ चोरिया-स्त्री०(चोरिका) चोरणे, प्रश्न०१ आश्र० द्वार। उ०। सूत्र० / गन्धद्रव्यविशेषे, जी०३ प्रति०। चोल पुं० (चोड) देशभेदे, तद्राज्यसम्पादके ऋषभदेवपुत्रे, कल्प०७ त्वक्क नं० छल्ल्याम्, आचा०२ श्रु०७ अ०२ उ०। क्षण / ती०। चोयणा स्त्री० (चोदना) प्रेरणे, ध०२ अधि०। प्रोत्साहकरणे, व्य०१ | चोल पुं० पुरुषचिह्ने, प्रव०६१ द्वार। ध०। उ० / आ०म०। चक्रवालसामाचारी हापयतो नोदनायाम, बृ०१ उ०। चोलइन० (चोलक) चूडोपनयने, बालकप्रथममुण्डने, प्रश्न०२ आश्र० वैदिकविधिवाक्ये, सम्म०१ काण्ड / (“चोदनालक्षणो धर्मः” इति द्वार। आ० म०। मीमांसका 'सद्द' शब्दे निराकरिष्यन्ते) सम्प्रति चूलाद्वारमाह - चोयणिज्जाससार पुं० (चोयनिर्याससार) चोयनामगन्धरसप्रधाने आसवे, विहिणा चूलाकम्म, बालाणं चोलयं नाम। जी०१ प्रति० ज०। चूडा नाम विधिना शुभनक्षत्रतिथिमुहूर्तादौ चधवलमङ्गलेष्टदेवतापूजाचोयपुड पुं० (चोयपुट) चोयनामगन्धद्रव्यपुटे, रा०ा पत्रादिमये त्वभाजने, स्वजनभोजनादिलक्षणेन बालानां चूडाकर्म, तदपि तदा प्रवृत्तम्। ज्ञा०१ श्रु०१७ अ०। आ० म०प्र०। चोयाल स्त्री० (चतुश्चत्वारिंशत्) चतुराधिकायां चत्वारिंशति, चोलपट्ट पुं० (चोलपट्ट) चोलस्स पुरुषचिह्नस्य पट्टः प्रावरणवस्त्रं प्रज्ञा०२ वाद। चोलपट्टः / प्रव०॥ चोयासव पुं०(चोयासव) चोयसारनिष्पन्ने आसवे, जी०३ प्रति०। इदानी चोलपट्टकप्रमाणप्रतिपादनायाऽऽह - चोर पुं० (चौरे) स्तेने, ध०२ अधि०। प्रश्न०। सूत्र० / गवादिहारिणि, बृ०१ दुगुणो चउग्गुणो वा, हत्थो चउरंस चोलपट्टो उ। उ०। चौरशब्दोऽन्यत्र तस्करे रूढो दाक्षिणात्यानामोदने, स्या० / अनु०। थेरजुवाणट्ठा वा, सण्हे थुल्लम्मि य विभासा / / 420 / / चोरग्गाह पुं० (चौरग्राह) चौरग्राहके राजपुरुष, प्रश्न०१ आश्र० द्वार। द्विगुणश्चतुर्गुणों वा कृतः सन् हस्तप्रमाणश्चतुरस्रश्च भवति, चोरद पुं० चौरद हरीतकवनस्पतिभेदे, प्रश्न०१ आश्रद्वार। तथा चोलस्य पुरुषचिह्नस्य पट्टः प्रावरणवस्त्रं चोपलपट्टः कार्यः। चोरपउर त्रि० (चौरप्रचुर) दोषभेदे, यत्र बहवश्चौरा उद्गच्छन्ति / किमर्थ द्विगुणश्चतुर्गुणो चेत्याह-(थेरजुवाणट्ट त्ति) क्र मेण व्य०३ उ०। स्थविराणां यूनां च साधूनामर्थाय प्रयोजनाय स्थविराणां द्विहस्तः, चोरप्पओग पुं० (चौरप्रयोग) चौराणां प्रयोजनं व्यापारणं चौरप्रयोगः। तदिन्द्रियस्य प्रबलसामाभावादल्पेनाप्यावरणात्, यूनां च हरत यूयमिति हरणक्रियायाः प्रेरणा। अथवा चौराणां प्रयोगा उपकरणानि चतुर्हस्तश्चोलपट्टकः करणीय इति भावः। (सण्हे थुल्लम्मिय विभास कुत्सिकाकर्तरिकाघर्धरिकादीनि, तेषामर्पणं विक्रयणं वा उपचाराचौर- ति) श्लक्ष्णे स्थूले च चोलपट्टे विभाषा विविधा भाषा, अयं भेदो-यदुत
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy