________________ चेइयवंदण 1335 - अभिधानराजेन्द्रः - भाग 3 चेयकड तिन्नि भणिऊणं" इत्याद्यावश्यकचूर्ण्यक्षरदर्शनमिति संभाव्यत इति।४०२ नवमे सुरो जातः। कल्प०२क्षण। प्र०। सेन०३ उल्ला०। चेइयसिहराइ त्रि० (चैत्यशिखरादि) जिनभवनशिखरकलशध्वजप्रचेइयवासपुं० (चैत्यवास) जिनालये, यतीनामाबासे, दर्श। भृतिषु, पञ्चा०१२ विव०। अथ यद्यपि स्वावस्थानेनार्यरक्षितैर्नानुज्ञातं, तथाऽपि तत्र चेइयहरन० (चैत्यगृह) देवसदने, (जी०) जिनमन्दिरे, जी०१ प्रतिक प्रासुकैषणीयस्तत्र निवसतां को दोष इत्याह - चेट्टण न० (स्थान) अवस्थाने, व्य०४ उ०। दुग्गंधमलिणवत्थस्स खेलसंघाणजल्लजुत्तस्स। चेट्ठा स्त्री० (चेष्टा) क्रियायाम, पञ्चा०४ विव० / व्यापारकरणे, षो०७ जिणभवणे नो कप्पइ, जइणो आसायणाहेओ / / विव० / पराक्रमे, पं०सं०५ द्वार। दुष्टो गन्धो दुरभिगन्धो यस्यासौ दुर्गन्धः, मलिनानि वस्त्राणियस्यासौ / चेड पुं० (चेट) पादमूलिके, औ०। भं०। दासे, कल्प०३ क्षण। कुमारके, मलिनवस्त्रः, दुर्गन्धश्चासौ मलिनवस्त्रश्च दुर्गन्धमतिनवस्त्रः, तस्य | ज्ञा०१ श्रु०२ अ०। खेलो निष्ठीवनं, सिवानो नासिकामलम्, जल्लो देहप्रभवपङ्कः, चेडग पुं० (चेटक) हैहयकुलजाते स्वनामख्याते वैशालिकापुराधिपतौ एभिर्युक्तस्य समन्वितस्य, जिनभवने तीर्थकद्वेश्मनि, न कल्पते, आ०क० / आ० चू० / विशे०। कल्प०। ('सेणिय' शब्दे सर्वा वक्तव्यता) अवस्थानं कर्तुमिति शेषः / कस्येत्याह- यतेः साधोः, न तु गृहस्थस्य, (चेल्लणा श्रेणिकस्य भार्या बभूव चेति 'चेल्लणा' शब्दे 1336 पृष्ठे तस्य स्वत एव गृहसत्त्वेन निवासासंभवात्, इतरस्य तु प्रवृत्तिदर्शनतो वक्ष्यते) “समणे भगवं महावीरे भगवओ माया चेडगस्स भगिणी भोई।" निषिध्यते इति / किमर्थमित्याह- आशातनाहेतोराशातना सर्वधर्महा- आचू०१ अ०। चेटकेन हल्लविल्लौ रक्षितौ, कूणिकेन सह रथमुशलनिर्मा भूदिति / अयमत्र भावार्थः-यस्य हि भगवतो चैत्यगृहे देवा महाकण्टकशिलासंग्रामनामानौ संग्रामौ कृतौ। भ०७ श०६ उ०। आशातनाभीरुतया संवृतात्मानो विशन्ति, तत्र कथं मलाविलशरीराणां चेडरूव त्रि० (चेटरूप) कुमारकल्पे, बृ०१ उ०। मुखदेहप्रक्षालनारहितानांसदोधिः समीरणप्रचारवतां स्थानताम्बूल- चेडिय न० (चेषित) चेष्टायाम्, औ०। सकाममङ्गप्रत्यङ्गोपाङ्गदर्शनादौ, विलेपभोगरहितानां निवसितुं युज्यत इति, भक्तिश्च कथं कृता जी०३ प्रति०। स्यादिति / अत एवोक्तम्- “जइ विन आहाकम्म, कत्तिकयं तह विवज्जियं चेडियाचकवाल न० (चेटिकाचक्रवाल) दासीसमूह, “चेडियाचकवालते हु / भत्ती खलु कोइ कया, इहरा आसायणा परमा // 1 // " ननु | वरिसधरथेरकंचुइज्जमहत्तरयविंदपरिखित्ता" चेटीचक्रवालेनाऽर्थात् यद्युत्पन्नसकलावरणविरहितकेवलवलावलोकितविश्वविश्वस्वभा- स्वदेशसम्भवेन वर्षधराणां वर्द्धितकरणेन नपुंसकीकृतानामन्तः वाना भावार्हतामवग्रहे सर्वसाधूनां निर्जराऽस्ति, तत्किं स्थापनार्हताम- पुरमहल्लकानाम्। भ०६ श०३३ उ०। दशा०। वग्रहे तिष्ठतां कर्मबन्ध इति प्रयोगश्चान्वायुज्यते / स्थापनाऽर्हदवग्रहे चेडी स्त्री० (चेटी) दास्याम्, आ०म०प्र०। बाले, दे० ना०३ वर्ग। यतेर्निवासः कर्तुं निर्जरासंभवात्, भावार्हदवग्रहनिवासिसाधुवदित्य- | चेत्त पुं० (चैत्र) चैत्रीपूर्णिमाघटिते मासे, चित्रानक्षत्रान्विता पूर्णिमा चैत्री। त्रोच्यते / यदुक्तं भावार्हतामित्यादि, तत्रान्य एव भावार्हता कल्पः, - चित्रान्वितायां पूर्णिमायाममायां च / स्त्री० / जं०७ वक्ष० / चं० प्र० / स्थापनार्हतामन्य एवेति। तथा भगवतां भावार्हता सर्वसम्बरारूढत्वादेव "चैत्तस्स पुन्निमाए पउमाभजिणस्स चित्ताहि" आ०म०प्र०। सुसाधव एव समस्तमपि वैयावृत्यं प्रकुर्वन्ति, भक्तपानादिकं च | चैत्त त्रि० शिल्पिचित्तगते, षो०८ विव०। प्रयच्छन्ति, न तु गृहस्थाः, तथा तन्निमित्तनिवासादिकं न विधीयते। चेत्तगण पुं० (चैत्रगण) चैत्रगच्छे, बृ०६ उ०। अन्यच गृहस्था अपि पूजोपचारकृते तेषां वस्त्राभरणपुष्पविलेपनस्नानं "श्रीजैनशासननभस्तलतिब्मरस्मिः, कुर्वन्ति अतो भावार्हत्कल्पत्वान्निषेधाभावाच्च युक्तमेव भावार्हदवग्रहाव- श्रीपद्मचन्द्रकुलपद्मविकाशकारी! स्थानम्। तथा यदुक्तम्- प्रयोगश्चेत्यादि, तत्र निर्जराहेतोरसिद्धत्वात्। स्यज्योतिरावृतदिगम्बरडम्बरोऽभूत, असिद्धता चास्य स्थापनार्हत्कल्पभेदात् तथा, यथा हि साधवो श्रीमान् धनेश्वरगुरुः प्रथितः पृथिव्याम्।।७।। वैयावृत्यादिकं प्रत्यनधिकारिणः, एवं तदवग्रहावस्थानं प्रत्यपि, श्रीमचैत्रपुरैकमण्डनमहावीरप्रतिष्ठाकृत - शास्त्रनिषिद्धाचरणाच / यत उक्तम्- “देवस्स य परिभोगो, अणंतजम्मे स्तस्माचैत्रपुरप्रबोधतरणिः श्रीचैत्रगच्छोऽजनि"। च दारुणविवागो / जं देवभोगभूमिसु, वुद्धी न हु वट्टइ चरित्ते / / 1 / / " बृ०६ उ०। ग०। प्रयोगश्च जिनभवनावस्थानं साधूनामयुक्तमेवेति, पापहेतुत्वात्, | | चेय न० (चेतस्) अन्तःकरणे, दश०५ अ०१ उ०। मनसि, स्था०६ सावद्यानुष्ठानवदिति गाथार्थः // दर्श०३ तत्त्व०। ठा०२ उ०। चेइयसण्णिवेस पुं० (चैत्यसन्निवेस) स्वनामख्याते सन्निवेशे, यत्राष्टमे | चेयकड न० (चेतःकृत) जीवस्वरूपभूतया चेतनया बद्धे, जीवानां किं भवे वीरजिनः षष्टिलक्षपूर्वायुरग्निद्योतो नाम विप्रस्त्रिदण्डी भूत्वा मृतो | चेतःकृतानि कर्माणि, अचेतःकृतानि कर्माणि वा ? भ० /