________________ चेइयवंदण 1328 - अभिधानराजेन्द्रः - भाग 3 चेइयवंदण उक्तं च चूर्णी - "तेसिमविन्नाणे विहु, तट्विसउस्सग्गओ फलं होइ। विग्घजयपुन्नबंधा इकारणं मंतनाएण" ||1|| इति। ज्ञापयति चैतदिदमेव कायोत्सर्गप्रवर्तकम् “वेयावच्चगराणं" इत्यादि सूत्रम्, अन्यथाऽभीष्टफलसिद्धादौ प्रवर्तकत्यायोगात् / उक्तं च ललितविस्तरायां तदपरिज्ञानेऽयस्मात् तच्छुद्धिसिद्धाबिंदमेव वचनं ज्ञापकमिति / सङ्घा०३ प्रस्ता०1 (अत्र श्रीगुप्त श्रेष्ठिकथा सङ्घाचारादवसेया) इत्युक्तं "निमित्तट्ट त्ति" सप्तदशं द्वारम्॥४२॥ चतुर्हेतुकद्वारम् “तस्स उत्तरीकरणेणं" इति। साम्प्रतं "वारहेओ य" त्ति अष्टादशं द्वारं व्याख्यानयन्नाहचतु तस्स उत्तरीकरणपमुह सद्धाइया य पण हेऊ। वेयावच्चगरत्ताइ तिन्नि इय हेउ वारसगं // 43 // चत्वारो हेतवः, तस्योत्तरीकरणप्रमुखाः “तस्स उत्तरीकरणेणं विसोहिकरणेणं विसल्लीकरणेणं" इति रूपाः, कायोत्सर्गसिद्धये भवन्तीति शेषः। सप्ततिशतं जिनाना मुत्कृष्टपदवर्तिनाम्। वन्दे मनुष्यलोकेऽह मुकृष्टपदवर्तिनाम् / / 3 / / श्रीमन्नन्दीश्वरद्वीपे, प्रतिमाप्रणताच्युताः / द्विपञ्चाशति चैतेषु, प्रतिमाप्रणताच्युताः // 33 // यद्यात्मीच्छसि स्थान मकृत्रिममकृत्रिमम्। जैनबिम्बव्रजं तद्वै मकृत्रिममकृत्रिमम्॥३४॥ ये जिनेन्द्रान्नमस्यन्ति, साम्प्रतातीतभाविनः। दुष्कृतात्ते विमुच्यन्ते, साम्प्रतातीतभाविनः // 35 // परात्मानो जिनेन्द्रा यै नीयन्ते मानसं प्रति। पदं यान्ति जगन्मान नीयं ते मानसं प्रति॥३६॥ सोऽस्तु मोक्षाय मे जैनो, नयसंगत आगमः। अपि यं बुध्यते विद्वो, नयसंगत आगमः॥३७।। त्वं नामाज्ञानभिद्धर्म कीर्तये श्रुतदेवते। यन्न कोऽपि तदने स्व कीर्तये श्रुतदेव ! ते॥३८।। यक्षाम्बाद्याः सुराः सर्वे, वैयावृत्यकरा जिने। भद्रं कुर्वन्तु सङ्घाय, वैयावृत्यकराजिने"1३६।। उक्तं “चउरो थुई" ति षोडशं द्वारम्॥४१।। निमित्तार्थ 4 स्तुतिःअधुना "निमित्तट्ट" त्तिसप्तदशं द्वार विवृण्वन्नाहपावखवणत्थइरियाइवंदणावत्तियाइ छनिमित्ता। पवयणसुरसरणत्थं, उस्सग्गो इय निमित्तटुं / / 42 / / पापानां गमनागमनादिसमुत्थानां, क्षपणार्थ निर्घातनार्थम्, ईपिथिक्याः, कायोत्सर्ग इति योगः। यदागमः “गमणागमणविहारे, सुत्ते वा सुमिणदसणे राओ। नावा नइसंतारे, इरियावहियाऍपडिकमणं" / / 1 / / गमनागमनादिसमुत्थपापक्षयरूपं फलमीर्यापथिक्याः कायोत्सर्गादवतीति। तथा वन्दनप्रत्ययादीनिषट् निमित्तानि फलानि येभ्यस्ते, तथ त्रय उत्सर्गा इति शेषः। वन्दनपूजनसत्कारसंमानबोधिलाभनिरुपसर्गेति षट् फलानि चैत्यवन्दनादिकायोत्सर्गेभ्यः स्युः। तत्रसुमरणथुइनमणाइसुभमणवइतनुपवित्ति वंदणयं। पुप्फाईहिं पूयणमिह वत्थाईहि सक्करो।।१।। संमाणो मणपीईइ विणयपडिवत्ति बोहिलाभो उ। तिव्वजिणधम्मसंपत्ति निरुवसग्गो उ निव्वाणं / / 2 / / अरिहाइवंदणीऍसु, जं पुन्नफलं हवेउ तं मज्झ। उस्सग्गाउ चिय तप्फलेहि बाहि तउ वि सिवो" / / 3 / / तथा प्रवचनसुराः सम्यग्दृष्टयो देवाः, तेषां स्मरणार्थ वैयावृत्यकरेत्यादिविशेषणद्वारेणोपवृंहणार्थं क्षुद्रोपद्रवविद्रावणादिकृते तत्तद्गुणप्रशंसया प्रोत्साहनार्थमित्यर्थः यद्वा- तत्कर्त्तव्यानां वैयावृत्यादीनां प्रमादादीना श्लथीभूतानां प्रवृत्त्यर्थम, अश्लथीभूतानां तु स्थैर्याय च स्मारणा ज्ञापना, तदर्थ, सारणार्थ वा, प्रवचनप्रभावनादौ हितकार्ये प्रेरणार्थम्। किम् ? उत्सर्गः कायोत्सर्गः, चरम इति शेषः / इत्येतानि निमित्तानि प्रयोजनानि फलानि इति यावदष्टौ, चैत्यवन्दनाया भवन्तीति शेषः / इह च यद्यपि वैयावृत्याकरादयः स्वस्मरणाद्यर्थ क्रियमाणं कायोत्सर्ग न जानते, तथाऽपि तद्विषयककायोत्सर्गकर्तुः श्रीगुप्तश्रेष्ठिन इव विघ्नोपशमादिषु शुभसिद्धिर्भवत्येव, आप्तोपदिष्टत्वेनाव्यभिचारत्वात्। यथा स्तम्भनीयादिनिष्परिज्ञानेऽप्यप्तोपदेशेन स्तम्भनादिकर्मकर्तुः स्तम्भनाधभीष्टफलसिद्धिः। "तस्सालोयणपमिकमणमाइणा सोहियाइयारस्स। उत्तरकरणईहिं, हेऊहिं करेमि उस्सग्गं / / 1 / / पडिबंधपलेवाई,जह सालागाएँ सोहियवणस्स। हाणाइ गयमलस्स व, जहा विलेवाइ सक्कारो // 2|| आलोयणाइणा तह, सुद्धऽइयारस्स उत्तरीकरणं / कीरइ पच्छितेण व,जह सगडरहंगगेहाणं // 3 // पच्छित्तं पुण उस्सग्गलक्खणं पंचमं इह विसोही। अइयाराण अभावो, मायाऍ विणा विसल्लत्तं" / / 4|| तथा श्रद्धादिकाः- “सद्धाए मेहाए धिईए धारणए अणुप्पेहाए वट्टमाणी" इत्यात्मकाः पञ्च हेतवः। तत्र"सद्धा निआभिलासो, न पराणुग्गहलाभिओगाई। मेहा हेओपादे यवुड्डिपड्या न य जडितं / / 1 / / मेहा वा मञ्जाया, जिणभणिया नासमंजसत्तं पि। मणपणिहाणा पीई, धिई न रागाइआउलया / / 2 / / धारण अरिहाइगुणा विस्सरणं न उण सुन्नचित्तत्तं / अणुपेहा अस्थाई चिंता न पवित्तिमित्तं तु॥३॥ पंचसु वि इमेसु पुढो, संवाद वड्डमाणय त्ति जहा। सवाई वहमाणी इवासि उस्सग्गमिच्चाई / / 4 / / इय पाढो लाभकमा, एसि सद्धासईइ जहा महा। तो विधिई इन्चाई, वुड्डी वि इमाण एमेव / / 5 / / कारणरहियं कज्ज, घडाइयं जह न सिज्झइ कया वि। इय सद्धाईहि विणा, काउस्सग्गस्सन हु सिद्धी" ||6|| तथा वैयावृत्यकरादयश्च यो हेतवः। उक्तंच“पवयणवेयावच, पवयणसतिं च पवयणसमाहिं। सम्मट्ठिी देवा, करंतिजे तेसिमुस्सग्गं / / 1 / / पवयणवेयावचाइवत्तियाईहिं ठामि हेऊहिं। अविरयभावा तेसिं, न उ वंदणवत्तियाईहिं / / 2 / / वेयावचं संघाइरक्खणापमुहकिच्चमिह संति।