________________ ओसप्पिणी 110- अभिधानराजेन्द्रः - भाग 3 ओसप्पिणी लितं रविकरैर्विकासितं यत्पुण्डरीकं श्वेतपद्यं तद्वन्नयने येषां तेतथा।" कोः कासीइअतिविकसेको आसविसपवि" त्यनेन कोकसिते धवलेच क्वचिद्देशे पक्ष्मले पक्ष्मवती अक्षिणी नेत्रे येषां ते तथा आनामितमीष-- नामितमारोपितमिति भावः। यचायं च धनुस्तद्रुचिरे संस्थानविशेषभवतो रमणीये कृष्णराजीइवावस्थिते संगते यथोक्तप्रमाणोपपन्ने आयते दीर्धे सुजाते सुनिष्पन्ने तन्तनुके श्लक्ष्णपरिमितबालपत्यात्मकत्वात् कृष्णे कालिमोपेते स्निग्धच्छाये भुवौ येषां ते तथा। आलीनौ मस्तकमित्तौ किंचिल्लग्नौ न तुटप्परौ प्रमाणयुक्तौ स्थप्रमाणोपेतौ श्रवणौ कर्णा येषां ते तथा। अत एव सुश्रवणा इति स्पष्टम् / अथवा सुष्ठ श्रवणः शब्दोपलम्भो येषां ते तथा / पीनी पुष्टौ यतो मांसलौ उपचितौ क पोलौ तल्लक्षणो देशभागो मुखावयवो येषां तेतथा। वर्ण्य विस्फोटकादिक्षतरहितं समविषम लष्टं मनोज्ञ मृष्टमसृणं चन्द्रार्द्धसमम् / अष्टमीचन्द्रसदृशं ललाट येषां ते / तथा / सूत्रे निडालेति प्राकृतलक्षणवशात् / प्रतिपूर्णः पौर्णमासीय उडुपतिश्चन्द्रः स इव सोमं सश्रीकं वदनंयेषां ते तथा। पदव्यत्यये प्राकृतता एव हेतुः घनवनिचितं निबिड सुबद्धं सुष्टु सायुनद्धं लक्षणोन्नतं प्रशस्तलक्षणं कूटस्य गिरिशिखरस्याकारेण निभं सदृशं पिण्डिकेव पाषाणपिण्डिकेव वर्तुलत्वेन च पिण्डिकायमानमग्नशिर उष्णीपलक्षणं येषां ते तथा / छत्राकारः छत्रसदृश उत्तमाङ्गरूपो देशो येषां ते तथा। दाडिमपुष्पस्य प्रकाशेनारूणिम्ना। तथा तपनीयेन च सदृशी निर्मला सुजाता केशान्ते बालसमीपकेशभूमिः केशोत्पत्तिस्थानभूता मस्तकत्वक् येषां ते तथा। शाल्मल्या वृक्षविशेषस्य यद्बोण्डफलं तद्वद्धना निचिता अतिशयेन निविडा छोटिता अपि युग्मिनां परिज्ञानाभायेन केशपाशाकरणात् / परं छोटिता अपि तथा स्वभावेन शाल्मली योण्डाकारवद्धना निचिता एवावतिष्ठन्ते।तेनैतद्विशेषणोपादानम्।तथा मृदवोऽखराः विशदा निर्मलाः प्रशस्ताः प्रशंसास्पदीभूताः / सूक्ष्माः श्लक्ष्णाः लक्षणं विद्यन्ते येषां तेलक्षणवन्तः अभ्रादित्वादप्रत्ययः। सुगन्धाः परमगन्धोपेताः। अत एव सुन्दराः। तथा भुजमेचको रतविशेषः / भृङ्गो नीलकीटः / अस्य ग्रहणं तु नीलकृष्णयोरैक्यात् / नीलो मरकतमणिः कञ्जलं प्रतीतं प्रहृष्टः पुष्टो भ्रमरगणः स चात्यन्तं कालिमोपेतः स्यादिति ते इव स्निग्धाः निकुरम्बभूताः सन्तो निचिता न तु विकर्णाः सन्तः कुञ्चिताः ईषत्कुटिलाः कुण्डलीभूता इत्यर्थः / प्रदक्षिणावर्ताश्व मूर्द्धनि शिरोजा बाला येषां ते तथा / इत्येतत्पर्यन्तमतिदेशसूत्रम् / अथ / मूलसूत्रमनुश्रियते लक्षणानि स्वस्तिकादीनि व्यञ्जन-मषीतिकलादीनि / गुणाः क्षान्त्यादयस्तैरूपेताः। सुजातं पूर्ववत्। सुविभक्ताडप्रत्यङ्गानां यथोक्तवैविक्त्यसद्गावात्। संगतं प्रमाणोपपन्नं न तु षडङ्गुलिकादिवन्न्यूनाधिकमङ्ग देहो येषां ते तथा / प्रासादीया इति पदचतुष्क गतार्थमिति। अथ युगलधर्मे समानेऽपि माभूत्पतिभेद इति युग्मनीरूपं पृच्छत्ति। तीसे णं भंते ? समाए भरहे वासे मणुईणं के रिसए आगारभावपडोआरे पण्णत्ते गोयमा ! ताऊणं मणुईओ सुजायसवंग-- सुंदरीओ पहाणमहिलागुणेहिं जुत्ता अइक्कंतविसप्पमाणमउअ- सुकुमाला कुम्मसंठिआ विसिट्ठचलणा उजुमउअपीवरसुसंहयंगुलीओ अब्भुण्णयरइअतलिणितंवसुइणिद्धणक्खा रोमरहि-- अवट्टलसंठिअअजहण्णपसत्थलक्खणअकोप्पजंघजुअला सुणिम्मिअसुगूढसुजाणुमंडलसुबद्धसंधी कयलीखंभाइरेकसंठिअणिव्वण्णसुकुमालमउअमंसलअविरलसमसहिअसुजायवट्टपीवरणिरंतरोरूअट्ठा वयवीइपट्ठसंट्टिअपसत्थवित्थिण्णपिलसोणिवयणायामप्पमाणदुगुणिअविसालमंसलसुवद्धजहणवरधारिणीओ वञ्जविराइअपसत्थलक्खणनिरोदरतिवलिअवलिअतणुणमिअमज्झिमाओ उजुअसमसहिअजत्तणुकसिणणिद्धआइज्जलमहसुजायसुविभत्तकं तसोभतरूइलरमणिज्जरोमराई गंगावत्तयपयाहिणावत्ततरंगभंगुररविकिरणतरूणवो हिअकोसायं तपउगगंभीरविअडणाभा अणुब्भडपसत्थपीणकुच्छी सण्णयपासा सगयपासा सुजायपासा मिअमाइअपीणरइयपासा अकरंडुअकणगरू अगणिस्सलसुजायणिरूवहयगायलट्ठीकंचणकलसप्पमाणसमसंहिअसु, पट्ठचुच्चुओमलगजमलजुयलवट्ठियअन्मुन्नयपीणरइयपीवरपहुअएओ भुअंगअणुपुव्वतणुअगोपुच्छवट्ठसमसंहिअणमिवआइज्जललिअबाहू तंबणहामंसग्गहत्था पीवरकोमलवरंगुलीआ णिद्धपाणिरेहा रविससिसंखचक्कसोत्थियसुविभत्तसुविरइयपाणिलेहा पीणुण्णयकक्खवक्खवत्थिप्पएसा पडिपुण्णगलकपोला चउरंगुलसुप्पमाणकंवुवरसरिसगीवा मंसलसंठिअपसत्थहणुगा दाडिमपुप्फप्पगासपीवरपलंबकुंचिअवराधरा सुंदरूत्तरोट्ठादहिदगरयचंदकुंदवासंतिमउलधवलअच्छिदविमल दसणा रत्तुप्पलरत्तमउअसुकुमालतालुआजीहा करवीरमउलअकुडिलअब्भुग्गयउजुत्तंगणासासारयणवकमलकुमुअकु वलयदलणिअरसरिसलक्खणपसअत्थज्झिम्मकंतणयणा पत्तलधवलायतआयंबलोअणाओ आणामिअचावरूइलकिण्हन्भराइसंगयसुजायभुमगा उल्लाणपमाणजुत्तसवणा पीणमट्टगंडलेहा / चउरंसपसत्थसमणिडाला कोमुइरयणि अरविमलपडि पुण्णसोम्मवयणा छत्तुण्णयउत्तिमंगा अकविलसु-सिणिद्धसुगंधदीहसिग्या छत्त १ज्झय 2 जूअ 3 थूभ 4 दामणि 5 कमंडलु 6 कलस 7 वावि 8 सोस्थिअ. पडाग १०जव 11 मच्छ 12 कुम्भ 13 रहवर 14 मगरज्झय 15 अंक 16 थाल 17 अंकुस 18 अट्ठावय 19 सुपइट्ठग 20 मयूर 21 सिरिआभिसेस 22 तोरण 23 मेइणि 24 उदहि 25 वरभवण 26 गिरि 27 वरआयंस 28 सलीलगय 29 उसभ 30 सीह 31 चामर 32 उत्तमपसत्थवत्तीसलक्खणधरीओ। हंससरिसगइ उ कोइलमहुरगिरसुस्सराओ कंतसव्वस्स अणुमयाओ ववगयवलिपलिअवगंदुव्वण्णवाहिदोहगासोगमुक्का उच्चत्तण य णराणं थोगूणमूसिआ उ सभावसिंगारू वेसा संगयगयहसिअभणिअचिट्टिअविलाससंलावणिउणजुत्तोवयारकुसला सुंदरयणजहणवयणकरवलणणयणलावणरूवजो