________________ चेइय १२८०-अभिधानराजेन्द्रः-भाग 3 चेइय एत्तो विसुद्धभावो, अणुहवसिद्धो चिय वुहाणं / / 11 / / भूमेः प्रेक्षणं च स्नानभुवः प्राणिरक्षार्थ चक्षुवा निरीक्षणं, जलच्छाणनं पूतरकपरिहारार्थं नीरगालनमादिः प्रमुखं यस्य व्यापारवृन्दस्य तमिप्रेक्षणजलच्छाणनादि / आदिशब्दान्मक्षिकारक्षणादिग्रहः / तत्किमित्याह-यतना प्रयत्नविशेषः, तुशब्दः पुनरर्थः। तद्भावना चैवम्स्नानादि यतनया गुणकरं भवति, यतना पुनर्भूमिप्रेक्षणजलच्छा-- णनादिर्भवति वर्त्तते / केत्याहस्नानादावधिकृते, देहशौचविलेपनजिनाऽर्चनप्रभृतिनि च, इह च प्राकृते औकाराश्रुतेरभावात् (ण्हाणाओ) इत्येवं पठ्यत इति। (एत्तोत्ति) कृतः पुनर्यतनाविहितस्नानादेर्विशुद्धभावः शुभाध्यवसायोऽनुभवसिद्ध एव स्वसंवेदनप्रतिष्ठित एव, बुधानां बुद्धिमताम्, अनेन च शुभभावहेतुत्वा दित्यस्य पूर्वोक्तहेतोरसिद्धताशङ्का परिहता, इति गाथार्थः // 11 // आरम्भवतो यतनया स्नानादि गुणायेति यत् प्रागुक्तं तत्र कश्चिदाह-आरम्भवानपि यद्यधिकतरपापभीरुतया धर्मार्थं स्नानादि न करोति, तदा न क्षुण्णभुत्पश्याम इत्याशङ्ख्याऽऽहअण्णत्थारंभवओ, धम्मेऽणारंभओ अणाभोगो। लोए पवयणखिंसा, अवोहिवीयं ति दोसा-य॥१२॥ अन्यत्राधिकृतस्नानादेरपरत्र विविधदेहगेहादिकर्मसु, आरम्भवतो भूतोपमर्दनकारिणः सतो दे हिनो, धर्मे धर्मविषये, जिनादिनिमित्तमित्यर्थः / (अणारंभओ त्ति) अनारम्भ एवानारम्भको, भूतोपदमर्दनपरिहारः। किमित्याह अनाभोगो ज्ञानाभावो वर्त्तते, अनाभोगकार्यत्वादनारम्भस्य / अथवा अनारम्भतोऽनारम्भादनाभोगोऽवसीयते / ज्ञानाभाव एव हि शास्त्रानुमतोऽपि जिनार्चनादिगत आरम्भोऽकृत्यतयाऽवभासाते / तथा लोके शिष्टजने, तन्मध्य इत्यर्थः / प्रवचनखिंसा जिनशासनाश्लाघा-''पूजाविधानाप्रतिपादनपरं जिनशासनम्, अन्यथा कथमार्हताः शौचादिव्यतिरे के णापि जिनं पूजयन्ति'' इत्यादिरूपा भवति / सा चाबोधेर्जन्मान्तरे जिनधर्माप्राप्ते/जमिव बीज हेतुरबोधिबीजम्। इत्येतावनन्तरोक्तौ दोषौ दूषणे भवतः। च शब्दोऽनाभोगापेक्षया समुचयार्थः / अथ वा-दोषाय भव प्राप्तिलक्षणाय तदबोधिबीजं संपद्यते / इतिशब्दः समाप्तौ / ततो द्रव्यतः स्नातेन शुद्धवस्त्रेण च जिनपूजा विधेयेति स्थितमिति गाथाऽर्थः / / 12 // अथ भावशौचानाश्रयणे दोषाभिधानायाऽऽहअविसुद्धा विहु वित्ती, एवं चिय होइ अहिगदोसा उ। तम्हा दहा वि सुइणा, जिणपूजा होइ कायव्वा // 13 // अविशुद्धा अवस्थाया औचित्येन सावद्या, अपिशब्दो भिन्नक्रमः। हुशब्दो | वाक्यालङ्कारे, वृत्तिरपि जीविकाऽपि न केवलं स्नानाद्यभाव एव / (एवं चिय ति) एवमेवानेनैव प्रकारेण, स्नानादिद्रव्यशौचाकरणप्रदर्शितेन, भवति संपद्यते, अधिकदोषा तु द्रव्यशौचाभावापेक्षया प्रचुरदूषणैव / यतोऽनाभोगादयो द्रव्यशौचाभावोक्ता दोषास्तावदशुद्धवृत्त्यां भवन्त्येव, अन्ये च राजनिग्रहादयो भवन्ति, अन्यायरूपत्वात्तस्याः / अथ शूचिभूतेनेत्येतद्दवारोपसंहाराय(तम्ह त्ति) यस्मात् द्रव्यशौचभावशौचाभावे एते दोषा भवन्ति, तस्माद्धेतोः, द्विधाऽपि द्रव्यभावभेदा- | त्प्रकारद्वयेनाऽपि, आस्ताम् एकप्रकारेण / शुचिना शुचिभूतेन, जिनपूजाऽहंदर्चनम्, भवति वर्तते, कर्तव्या विधेयेति गाथार्थः / / 13 // उक्तं शुचिभूतेनेति द्वारम्। अथ विशिष्टपुष्पादिभिरित्येतत्वारप्रतिपादनायाऽऽहगंधवरधूवसवो-सहीहि उदगाइएहिं चित्तेहिं। सुरहिविलेवणवरकुसु-मदामवलिदीवएहिं च // 14 // सिद्धत्थयदहिअक्खय-गोरोयणमाइएहिं जहलाभ। कंचणमोत्तियरयणा-इदामएहिं च विविहेहिं॥ 15 // युग्मम्। द्वारगाथायां पुष्पादिभिरित्येवं द्वारस्य निर्दिष्टत्वाद् गन्धेत्यादि न युक्तम् / अत्रोच्यते-पुष्पादिभिरित्यत्रादिशब्दस्य प्रकारार्थत्वेन पुष्पादिभिः पुष्पप्रकारैरिति व्याख्यानान्न दोषः / वरधूपः प्रधानधूपो, गन्धवरो वा गन्धप्रधानो धूपः कृष्णागरुप्रभृतिगन्धयुक्ति प्रसिद्धः, सर्वोषधयो लोकरूढाः, एतेषां द्वन्द्वः / ताभिर्जिनपूजा भवति, कर्त्तव्येत्यनेन द्वारगाथोक्तेन योगः। तथोदकादिभिर्जलप्रभृतिभिरादिशब्दादिक्षुरसघृत-दुग्धादिपरिग्रहः / चित्रैर्विविधैः, एभिः पुनःपूजा जिनबिम्बस्य स्नपनद्वारेण पुरतः स्थापनाद्वारेण यथारूढि स्यात्, उभयथाऽपि पूजात्वेनाविरुद्धत्वात्। अथ जीवाभिगमादिषु इक्षुरसादीना पूजात्वेनाप्रदर्शितत्वान्न युक्तं तेषामादिशब्दोपादानव्याख्यानम्, नैवम्, जीवाभिगमाद्यप्रदर्शितानामपि बलिदीपगोरोचनादीनामिहोक्तत्वेन तदुपदर्शितस्य पूजाविधानस्याव्यापकत्वात् / अत एव जीवाभिगमे नन्दापुष्करिणीजलेन स्नानोक्तावपि जम्बूद्वीपप्रज्ञप्त्यां नानाविधैर्जलैम॒त्तिकातुवरादिद्रव्यैश्च स्नपनमुक्तम् / अथ घृतादिभिः स्नपनं न युक्तं, विगन्धित्वात्तेषां को वा किमाह, यतो यानि गन्धादिभिः सुन्दराणि घृतादिद्रव्याणि शोभावहानि कर्तृद्रष्टणां भावोल्लासकारीणि, तैरेव च तद्विधेयम् / यतो वक्ष्यति-''जह रेहति तह सम्मं, कायय्वमणण्णचेतुण''ति।तथा सुरभिविलेपनं सुरभिश्रीखण्डाद्यनुलेपनं, वरकुसुमदामानि प्रधानपुष्पमालाःबलिरुपहारः, दीपकःप्रदीपकः, एतेषां द्वन्द्रोऽतस्तैः / चशब्दः समुचये। सिद्धार्थकाः सर्पषाः, दधि च प्रतीतम्, अक्षताश्च तन्दुलाः, दध्यक्षतं, गोरोचना गोपित्तजा; एषा द्वन्द्वोऽतस्तदादिभिरेतत्प्रभृतिभिः, आदिशब्दाच्छेषमङ्गल्यवस्तुपरिग्रहः / यथालाभं यथासंपत्ति / काञ्चनभौक्तिकरत्नादिदामकैश्च कनकमुक्ताफलमाणिक्यमालाभिश्च, विविधैर्बहुप्रकारैरिति गाथाद्यार्थः // 14-15 / / अथ कस्माद्विशिष्टपुष्पादिभिरेवं पूजा विधीयते इत्याशङ्याहपवरेहि साहणेहिं, पायं भावो वि जायए पवरो। ण य अण्णो उवओगो, एएसि सयाण लट्ठयरो॥१६॥ प्रवरैरुत्कृष्टः साधनैः पूजाकारणद्रव्यैः, प्रायो बाहुल्येन, कस्यापि क्लिष्ट कर्मणः प्रवरसाधनैरपि न जायते प्रवरभावस्तस्यान्यस्यातिशुभकर्मणः प्रवरद्रव्याणि विनैव प्रवरभावो जायते, इत्येदर्थसूचनाय प्रायोग्रहणम् / भावोऽप्यवसायोऽपि, न केवलं द्रव्याण्येव प्रवराणीत्यपिशब्दार्थः / जायते संपद्यते, प्रवरः प्रधानोऽशुभकर्मक्षयहेतुः / भवति च द्रव्यविशेषाद्भावविशेषः / यदाह-'गुणभूइढे दव्वम्मि जेण मित्तो हियत्तण भावे। इय वत्थूओइच्छति, ववहारो निजरं विउलं // 1 // " इत्येकं प्रवरद्रव्योपादाने कारणम् / अथ कारणान्तरमाह-न नैव,