________________ चे इय १२५१-अभिधानराजेन्द्रः-भाग 3 चेइय रपांनवदूखरप्रदेशवृष्टिवदिति तीर्थासाधकत्वान्निरर्थकत्वमाशवा-- शुद्धत्वादभिनवेऽपि ते तथा मिथ्यात्वानुभावात् मिश्रपक्षोऽप्यधर्मपक्ष एवावगन्तव्यः, इत्येतदेव दर्शयितुमाह-"जे इमे भवंतीत्यादि। ये इसे अनन्तरमुच्यमाना आरण्यिकाः कन्दमूलफलासिनस्तापसादयो, ये चावसथिका आवसथो गृहं, तेन चरन्तीत्यावसथिका गृहिणस्तु कुतश्चित्पापस्थानान्निवृत्ता अपि प्रबलमिथ्यात्वोपहतबुद्धयस्ते यदुपवासादिना महता कायक्लेशेन देवगतयः केचन भवन्ति, तथाऽपि ते आसुरीयेषु स्थानेषु किल्विषिकेषूत्पद्यन्ते इत्यादि सर्व पूर्वोक्तं भणनीयम्, यावदेकान्तमिथ्याभूतं सर्वथैतदसाध्विति तृतीयस्थानस्य मिश्रकस्याऽयं विभङ्गो विभागः स्वरूपमाख्यातनिति / उक्तान्यधर्ममिश्रस्थानानिासाम्प्रतं तेनाश्रिताः स्थानिनोऽभिधीयन्ते। यदि वा प्रकृतमेवान्येन प्रकारेण विशेषतरमुच्यते इति संगत्याऽग्रिममालापकत्रयं योजितम्-"अहावरे पढमस्स ठाणस्स अहम्मपक्खस्स विभंगे एवमाहिजइ-इह खलु पाईणं वा० संतेगइआ मणुस्सा भवंति-गिहत्था महिच्छा महारम्भा महापरिग्गहा अधम्मिया अधम्माणुआ अधम्मिट्ठा अधम्मक्खाई अधम्मपलोई अधम्मपावजीविणो अधम्मवलज्जणा अधम्मसीलसमुदायारा अधम्मेण चेव वित्तिं कप्पेमाणा विहरति / हण छिंद भिंद विगत्तगा लोहिअपाणी चंडा रुद्दा खुद्दा साहस्सिआ उक्त-- चणवंचणमायाणियडिकूडकवडसाइसंपओगबहुला दुस्सीला दुव्वया दुप्पडिआणंदा असाहु सव्वाओ पाणाइवायाओ अप्पडिविरया जावजीवाए सव्वओ कोहाओ० जाव मिच्छादंसणसल्लाओ अप्पडिविस्या सव्वओ ण्हाणचणुम्मद्दणवण्णगंधविलेवण सद्दफरिसरसरूवगंधमल्लालंकाराओ अप्पडिविर या जावजीवाए सव्वाओ सगडरहजाणजुगगिल्लिथिल्लिसिआ संदमाणिया सयणासणजाणवाहणभोगभोअणपवित्थरविहीओ अप्पडिविरया जावजीवाए० जाव सव्वाओ कूडतुलकूडमाणाओ अप्पडिविरया० सव्वाओ आरंभसमारंभाओ अप्पडिविरया० सव्वाओ करणकारणाओ अप्पडिविरया जावजीवाए सव्वाओ पयणपायाणाओ अप्पडिविरया०सव्वाओ कुट्टणपिट्टणतज्जणतालणवहबंधणपरिकिलेसाओ अप्पडिविरया जायजीवाए जे आवन्ने तहप्पगारा सावज्जा अवो हिआ कम्मंता परपाणपरिआवणकरा जे अणारिएहिं कजंति तओ वि अप्पडिविरया जावजीवाए, से जहाणामए केइ पुरिसे कलमसूर० जाव एवमेव ते इत्थिकामेहिं मुच्छिआ गिद्धा गढिया अज्झोववन्ना० जाव वासाई चउपंचमाई वा च्छद्दसमाई वा अप्पतरो वा भुजतरो वा कालं भुंजित्तु भोगभोगाइं पविसुइत्ता वेरायतणाई संचितणित्ता बहूई पावाई कम्माई उस्सन्नाई संभारकडेण कम्मुणा से जहाणामए अयगोलइ वा सेलगोलइ वा उदगंसि पक्खित्ते समाणे उदगतलमइवइत्ता अहे धरणितलपइहाणे भवति / एवमेव तहप्पगारे पुरिसजाते वज्जवहुले धूतवहुल० जाव अयसवहुले उस्सन्नतसपाणाइवाई काले मासे कालं किच्चा धरणितलमइवइत्ता अहे णरगतलपइहाणे भवति / तेणं णरगा अंतोवट्टा वाहिं चउरंसा अहे खुरप्पसंठाणसंठिया णिचंधगारतमसा ववगयगहचं दसूरनरकत्तजो इसप्पहामदेवसामं सरुहिरपूयपडलचिक्खललिताणुलेवणतला असुई दीसा परमदुडिभगंधा० जाव | असुभा णरगा असुभा णरएसु वेदणाओ। नो चेव णं णरगेसु नेरइआ णिघाइंति पलायति वा सूतिं वा रतिं वा धितिं वा मतिं वा उवलभंते, तेणं तत्थ उज्जलं विउलं पगाद कडुअं कक्कसं चंडंदुक्खं दुग्गं तिव्वं दुरहिआसं णेरइआ वेयणं पच्चणुब्भवमाणा विहरंति / से जहाणामए रुक्खसिया पव्वयग्गे जाए मूले छिन्ने अग्गे गरुए जओ णित्तं जतो विसमं जतो दुग्गं ततो पवडंति, एवमेव तहप्पगारे पुरिसजाए गब्भाओ गभंजम्माओ जम्म माराओ मार णरगाओ णरगं दुक्खाओ दुक्खं दाहिणगामिए णेरइए कण्हपक्खिए आगमिस्साणं दुल्लहवाहिए आवि भवइ, एसटाणे अणारिए अकेवले जाव असव्वदुक्खप्पहीणमग्गे एगंतमिच्छे असाहू पढमस्स ठाणस्स अहम्मपक्खस्स विभंगे एवमाहिए। अहावरे दोच्चस्स ठाणस्स धम्मपक्खस्स विभंगे एवमाहिज्जइ-इह खलु पाईणं वा० संतेगइआ मणुस्सा भवति। तं जहा- अणारंभा अपरिग्गहा धम्मिया धम्माणुगा धम्मट्ठा० जाव जे आवन्ने तहप्पगारा सावजा अवोहिआ कम्मंता परपाणडिपरियावणकरा कजंति, तओ वि पडिविरया जावजीथाए, से जहाणामए अणगारा भगवंतो इरिआसमिआ भाससमिआ अणगारवण्णओ० जाव सव्वगायपडिकम्मविप्पमुक्का चिट्ठति / तते णं एएणं विहारेणं विहरमाणा बहुइं वासाई सामनपरिआगं पाउणंति वहु२ आवाहंसि वा उप्पण्णंसि वा अणुप्पण्णंसि वा बहुई भत्ताइं पचक्खित्ता वहुई वासाहि अणसणाहिं छेदंति 2 जस्सहाए कीरइ णग्गभावे मुंडभावे अण्हाणभावे अदंतवण्णगे अछत्तए अणूवाहणए भूमिसेजाफलगसेज्जा० जाव केसलोए बंभचेरवासे परघरम्पवेसे लद्धा अलद्धामाणावमाणणाओ हीलणाओ जिंदणाओ गरहणाओ खिंसणाओ तज्जणाओ तालणाओ उचावया गामकं टया वावीसं परीसहोवसग्गा अहिआसिज्जंति तमट्ठमाराहें ति, तमट्ठमाराहेत्ता चरमेहिं उस्सासनीसासेहिं अणंतं अणुत्तरं निब्वाघायं निरावरणं कसिणं पडिपुन्नं केवलवरनाणदसणं समुप्पाडेंति, समुप्पाडेंतित्ता तओ पच्छा सिज्झंति वुझंति मुच्चति परिनिव्वायंति० जाव सव्वदुरकाणमंतं करेंति, एगचाए पुण एगे भयंतारो भवंति अवरे० पुटवकम्मावसेसेणं कालमासे कालं किच्चा अणुत्तरेसु देवलोएसु देवत्ताए उववत्तारो भवंति, तं जहा–महडिएसु० जाव महिड्डीया महज्जुइआ०जाव महासुखाहारविहाराइअवस्था कडगतुठियथंभिअभुया पगयकुंडलमट्ठगंडयलकण्णपीठधारी विचित्तवत्थाभरणा विचित्तमालामउलिमउडा कल्लाणगंधपवरत्थपरिहिआ कल्लाणगपवरमल्लाणुलेवणधरा भासुरवोंदिपलंबवणमालधरा दिव्वेणं रूवणे दिव्वेणं वण्णेणं दिव्वेणं फासेणं दिव्वेणं संघाएण दिव्येणं संटणेणं दिव्याए इड्डिए दिव्वाएजुईए दिव्वाएपभाए दिव्वाए छायाए दिव्वाए अच्चाए दिव्वेणं तेएणं दिव्वाए लेसाएदसदिसाओ उज्जोवेमाणा पभासेमाणा गतिकल्लाणा ठितिकल्लाणा आगमेसिं भद्दया वि भवंति, एसट्ठाणे आरिए० जाव सव्वदुखप्पहीणमग्गे एगंतसम्मे साहू दोच्चस्स ठाणस्सधम्मपरकस्स विभंगे एवमाहिए। अहावरेतच्चस्स हाणस्स मीसगस्स विभंगे एवमाहिजइ, इह खलु पाईणं वा० संतेगाइआ मणुस्सा भवंति / तं जहा-अप्पेच्छा० जाव सुपडिआणंदा साहु० जाव परपाणपरितावणकरा कजंति, तओ वि एगचाओ अप्पडिविरया से जहाणामएसमणोवासगा भवति। अभिगयजीवाजीवा उवलद्धपुण्णपाया० जाव अप्पाणं भावमाणा विहरति / तेणं एयारूवेणं विहारेणं विहरमाणा वहुई वासाई समणोवासपरिआयंपाउणेति, पाउणेतित्ता अवाहसि उप्प