SearchBrowseAboutContactDonate
Page Preview
Page 1270
Loading...
Download File
Download File
Page Text
________________ चे इय १२४६-अभिधानराजेन्द्रः-भाग 3 चेइय भर तत्किं तन्ननु दुर्मतिग्रहवशाद् दुष्टं श्रयामीति चेत्। मञ्जरी सहकारतरुमञ्जरी, कीदृशीम्?, मधौ वसन्ते सौन्दर्य भजसाम्राज्ये घटमानमेवदखिलं चारित्रभाजां भवेत. तीत्येवं शीला, ता, पिक इव कोकिल इव, सहकारमञ्जरीकषायकण्ठः पार्श्वस्यस्त्वसती सतीचरितवन्नो वक्तुमेतत् प्रभुः // 76 // कलकाकलीकलकलैर्मदयति च यूनां मन इति। तथा द्योः पतिरिन्द्रः, (चैत्येनेत्ति) अथ यत् यस्मात्कारणात्, तीर्थान्तरीस्य ग्रहः परिग्रहः, नन्दङ्गिश्चन्दनैश्चार्वी नन्दनवनीभूमिमिव, स हि प्रियाविरहताप तस्मात्, अनायतनत्वमुक्तम्, "नो कप्पइ अण्णउत्थियपरिग्गहिआई तचारित्रचमत्कारदर्शनाद्विस्मरतीति। अत्र रसनोपमाऽलङ्कारः॥७८।। अरिहंतचेइआई वा'' इत्यादिना / तत्तर्हि, नन्वित्याक्षेपे, दुर्मतीनां जैनी मूर्तिरुपास्यताम्दुर्बुद्धानां पार्श्वस्थादीनां, यो ग्रहः परिग्रहस्तद्वशाद् दुष्ट दोषवत् चैत्यं किं मोहोद्दामदवानलप्रशमने पाथोदवृष्टिः शमश्रयामि? अन्यतीर्थिकपरिग्रहवद्भ्रष्टाचारपरिग्रहस्याप्यनायत- स्त्रोतोनिझरणी समीहितविधौ कल्पद्ववल्लिः सताम्। नत्वहेतुत्वादिति भावः। इतिचेत एतदखिल त्वयोच्यमानं, चारित्रभाजां संसारप्रबलान्धकारमथने मार्तण्डचण्डद्युतिसाम्राज्ये सम्राडभावे प्रवर्त्तमाने, घटमानं युक्तं भवेत् / तदोद्यतविधि- जैनी मूर्तिरुपास्यतां शिवसुखे भव्याः! पिपासाऽस्ति चेत् 76 भिरिति तजितसकलभयैराचार्यादिः पुरुषैः शुद्धाशुद्धविवेके क्रियमाणे (मोहोद्दामेति) मोह एव य उद्दामो दवानलः, तस्य प्रशमने शान्तिविधिगुणपक्षपातस्य सर्वेषामसुकरत्वेन भावोल्लासस्यावश्यकत्वात् / कर्मणि, पाथोदवृष्टिः वारिदधारासंपातः, सकलप्लोषकशमनत्वात्। तथा आह-"जो जो उत्तममग्गो, पहओ सो दुक्करो न सेसाणं / आयरिअम्मि शमतारूपप्रवाहस्य निर्झरणी नदी,एवं समीहितस्य वाञ्छितस्य, विधौ जयंते, तयणुचरा केणु सीअंति" ||1|| इत्यादि / पार्श्वस्थस्य तु विधाने, सतां शिष्टानां, कल्पद्रुवल्लिः सुरतरुलता, अविलम्बेन भावोल्लासस्यावश्यकत्वादाहपार्श्वस्थस्तु भवान् पार्श्वस्थमध्यवर्ती , सर्वासिद्धिकरत्वात्। तथा संसार एव यः प्रबलान्धकार उत्कटं तमः, एतत् निर्दिष्टम्, असती सतीचरितवत् सतीचरित्रवद्, नो वक्तुं प्रभुः, तस्य मथनेऽपनयने, मार्तण्डस्य सूर्यस्य, चण्डद्युतिस्तीव्रप्रभा, अशक्यस्य स्वकृतिसाध्यतोक्तावसतीयत्वप्रसङ्गात्, प्रायस्तुल्यत्वे विवेकसरतारुण्ये मोहच्छायाया अप्यनुपलम्भात् / एतादृशी जैनी एकतरपक्षपातेनेतरभक्तिसंकोचप्रद्वेषादिना महापातकप्रसङ्गात्॥७६|| जिनसंबन्धिनी मूर्तिः, उपास्यता सेव्यता, भो भव्याः! शिवसुखे मुक्तिशउपसंहरति मणि, यदि वः युष्माकं, पिपासोत्कटेच्छाऽस्ति। रूपकमलङ्कार / / 76 / / सर्वासु प्रतिमासु चाग्रहकृतं वैषम्यमीक्षामहे, (22) दृव्यस्तवे मिश्रपक्षत्वविचारः / एवं वृत्तद्वयेन पूर्वाचार्यपरम्परागतगिरा शास्त्रीययुक्त्याऽपि च। भगवन्मूर्ति स्तुत्वा वादान्तरमारभतेइत्थं चाविधिदोणतापदलनं शक्ता विधातुं विधि श्राद्धन स्वजनुःफले जिनमतात्सारं गृहित्वाऽखिलं, स्वरोजागररागसागरविधुज्योत्स्त्रेव भक्तिप्रथा / / 77|| त्रैलोक्याधिपपूजने कलुषता मोक्षार्थिना मुच्यताम्। सर्वासु निश्रितानिश्रितादिभेदभिन्नासु प्रतिमासु, आग्रहकृतं धृत्वा धर्मधियं विशुद्धमनसा द्रव्यस्तवे त्यज्यतां, स्वमत्योत्प्रेक्षित, वैषम्यं विषमत्वम्, इक्षामहे प्रमाणयामः / तथा च सर्वत्र मिश्रोऽसाविति लम्बितः पथि परैः पाशोऽपि चाशोभनः ||8|| साम्यमेव प्रमाणयाम इति पर्यायोक्तम् / कया?पूर्वाचार्यपरम्परागतया (श्राद्धेनेति) श्राद्धेन श्रद्धावता, जिनमतात् जैनप्रवचनात्, सारं गिरा, परम्परागमेनेत्यर्थः / शास्त्रीया या युक्तिस्तयाऽपि च शब्देन तात्पर्यमखिलं गृहीत्वा त्रैलोक्याधिपस्य त्रिजगतोऽधिकरक्षितुः, अत तदुपजीविनाऽनुमानादिप्रमाणेनेत्यर्थः ! भक्त्युल्लासप्राधान्येन चात्र एव सर्वाराध्यत्वात् पूजने, कीदृशे?, स्वजनुषो मनुजावतारस्य फले. विध्यनुमतिरनुत्थानोपहतेत्याह- इत्थं च एवं व्यवस्थिते चाविधि- मोक्षार्थिना सता, कलुषता कल्मषता, मुच्यतां त्यज्यतां, तथा द्रव्यस्तवे दोषतापस्य परितापकारिणो विध्यनुमोदनप्रसङ्गस्य, दलनं, विधातुं धर्माधियं धर्मत्वबुद्धिं धृत्वा, विशुद्धेन मनसा , मिश्रो धर्माधर्मोभयकर्तुं, विधौ विधाने, स्वैरोज्जागरो यथेच्छप्रवृतत्तिमान्, राग एव सागरः, रूपोऽसौ द्रव्यस्तव इति पररैन्यमतिभिः, पथि मार्गे, लम्बितोऽशोभन: तत्र विधुज्योत्स्नेव चन्द्रचन्द्रिकेव, भक्तिप्रथा शक्ता समर्था / / 78|| पाशोऽपित्यज्यता, पाशचन्द्राभ्युपगमस्य पाशत्वेनाध्यवसानं मुग्धजन उपस्थिता भक्त्या प्रणुन्न इव भगवत्प्रतिमामेवाभिष्टौति- मृगपातनद्रव्यमभिव्यनक्ति // 50 // उत्फुल्लामिव मालती मधुकरो रेवामिवेभः प्रियां, भावेन क्रियया तयोर्न तु तयोर्मिश्रत्यवादे चतुमाकन्ददुममञ्जरीमिव पिकः सौदर्यभाज मधौ। मङ्ग्यां नादिम एकदाऽनभिमतं येनोपयोगद्यम्। नन्दचन्दनचारुनन्दनवनीभूमीमिव द्योःपति भावो धर्मगतः क्रियेतरगतेत्यल्पो द्वितीयः पुनस्तीर्थ शप्रतिमां न हि क्षणमपि स्वान्ताद्विमुञ्चाम्यहम्।७८) भवादेव शुभात् क्रियागतरजोहेतुस्वरूपक्षयात् / / 1 / / (उत्फुल्लामिति) अहं तीर्थेशप्रतिमां क्षणमपि स्वान्ताद्न विमुञ्चामि उक्तमिश्रत्ववादे चतुर्भङ्गयां भङ्गीचतुष्टये, आदिमः पक्षो, नत्यजामि, किं तु विषयान्तरसंचारविरहेण सदा ध्यायामीति ध्वन्यते। भावेन भावस्य मिश्रत्वाकारो न घटते, कुतः?, येन एकदा कां का इव?, उत्फुल्ला मालती मधुकर इव, भ्रमर एव हि मालतीगुण- उपयोगद्वयम् अनभिमतम् अनिष्टम, द्रव्यस्तवारम्भोपयोगयोज्ञः,तदसंपत्तावपि तत्पक्षपात न परित्यजति, तथा प्रिया मनोहारिणीं / योगपद्याभावान्न भावयोर्मि श्रत्वम् / अमारम्भे हि यत्तन्नारम्भे रेवामिवेभो हस्ती, तस्य तद्गतक्रीडयैव रत्युत्पत्तेः / तथा माकन्दद्रुम- | उपयुज्यते, स्थैर्यातिचारयोरप्येकदाऽभावादिति सूक्ष्मदृष्ट्या
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy