SearchBrowseAboutContactDonate
Page Preview
Page 1267
Loading...
Download File
Download File
Page Text
________________ चेइय १२५३-अभिधानराजेन्द्रः-भाग 3 चेइय सव्वसिद्धाययणवत्तव्वया भाणियव्वा० जाव धूवकडुच्छ्याउ त्ति पागारा सोलसविहेहिं रयणेहिं उवेए तहेव।। (जी०३ प्रति०) अष्टशतं ध्वजानामित्यादि। एवंविधराजचिह्नयुक्तोचितव्यापारनियुक्तनागादिप्रतिमासेव्यमानाः चङ्गे र्यादिपूजोपकरणसमन्विताश्च प्रतिमाः शाश्वतभावेन स्वत एवात्मनो जगत्पूज्यत्वं ख्यापयन्ति, अन्यथा तथाविधचिहापेतत्वासंभवात् / एवं विधव्यतिकरमाकाऽपि ये जिनप्रतिमामाराध्यत्वेन नाङ्गीकुर्वते ते क्लिष्टकर्मोदयवन्तो मन्तव्याः। न चैवं परिवारोपेताः शाश्वतप्रति-माः भवन्तीति नान्या इति वाच्यम् / अष्टपदाऽद्रौ भरतकारितानामृषभादिवर्द्धमानान्ताना चतुर्विशतेरपि जिनप्रतिमानां तथा परिवारोपेतत्वात, जीवाभिगमोक्तात् 'परिवारयुक्ताः' इति वचनात् / किं चदेवलोकादावपि "जेणेव देवछंदए'' इत्यागमाजिनप्रतिमानां त एव शाश्वतभावेन देवशब्दवाच्याः सन्ति, न तथाऽन्यतीर्थिकाभिमतशब्दवाच्याः तेषां देवानामतथात्वात्।। "देवाधिदेवप्रतिमाःप्रभुत्वं, स्वतः प्रतिष्ठोपममाश्रयन्ति। शङ्कामतिस्थाप्य गतो विशेषो, न स्थापनायाः किमु निर्विपक्षः।। अथ स्तवपरिज्ञया प्रथमदेशनादेशितो, गुरोर्गरिमसारया स्तवविधिः परिष्ट्रयते। इदं खलु समीहितं सरसदृष्टिवादादितः, श्रुतेर्विरतमुत्तमं समयवेदिभिर्मण्यते" ||शा प्रतिक (अत्र स्तवपरिज्ञाटीकाकृता दर्शिता, तामहमन्ते दर्शयिष्यामि) सर्वलुम्पकमतमुपसंहरन्नाहइत्येवं शुचिसूबवृन्दविदितर नियुक्तिभाष्यादिभिः, सन्न्यायेन समर्थिता च भगवन्मूर्तिः प्रमाणं सताम्। युक्तिस्त्वन्धपरम्पराश्रयहता मा जाघटीहुर्धियामेतद्दर्शनवञ्चिता दृगपि किं शून्येव न भ्राम्यति?, // 67 // इत्येवं उक्तरीत्या, शुचिना निर्दोषण, सूत्रवृन्देन विदिता, नियुक्तिनाप्यादिभिः, आदिना चूर्णिवृत्तिसर्वोत्तमप्रकरणपरिग्रहः / सन्न्यायन सयुक्त्या च, समर्थिता निष्कलङ्कनिश्चयविषयीकृता, भगवन्मूर्तिः, सतां शिष्टानां प्रमाणमाराध्यत्वादिना, युक्तिस्तु दुष्टबुद्धीनामन्धपर - म्पराऽऽश्रयणीयेत्यभ्युपगमरूपा, तया हता सती, माजाघटीत् मा सुतरां घटिष्ट, युक्तिनिरासपरम्परायांयुक्तिग्रहणस्यानुपपत्तित्वात्। एतद्दर्शनेन भगवन्मूर्तिदर्शनेन, वञ्चिता दृगपि दृष्टिरपि, किं शून्येव न भ्राम्यति ? अपितु भ्राम्यतीति। "तिलकयुतललाटभ्राजमानाः स्वभाग्याङ्करमिव समुदीतं दर्शयन्ते जनानाम्। स्फुरदगुरुसुमालासौरभोदारसाराः, कृतजिनवरपूजा देवरूपा महेभ्याः // 1 // आनन्दमान्तरमुदारमुदाहरन्ती, रोमञ्चिते वपुपि सस्पृहमुल्लसन्ती। पुंसां प्रकाशयति पुण्यरमासमाधिसौभाग्यमर्चनकृतां निभृता दृगेव / / 2 / / स्पृशति तिलकशून्यं नैव लक्ष्मीर्ललाटं, मृतसुकृतमिव श्रीः शौचसंस्कारहीनम्। अकलितभजनानां वल्कलान्येव वरत्राण्यपि च शिरसि शुक्लं छत्रमप्युग्रभारः।।३।। अकृतार्हस्प्रपूजस्य, तस्करस्येव लोचने। शोचनेनैव संस्पृष्ट, गुप्तपातकशङ्किते॥४॥" (20) अनुपकारे कथं फलदत्वं प्रतिमायाःप्राप्या नूनमुपक्रिया प्रतिमया नो काऽपि पूजाकृता, चैतन्येन विहीनया तत इयं व्यर्थेति मिथ्यामतिः। पूजा भावत एव देवमणिवत् सा पूजिता शर्मदेत्येतत्तन्मतगर्वपर्वतमिदावजं बुधानां वचः॥६८|| "प्राप्या नूनमुपक्रिया''इत्यादि सर्वमवगतार्थम्। "एवं युक्त्या शंभोर्भक्त्या सूत्रे व्यक्ता लुम्पाकाश्चित्तोद्रिक्ता मायासिक्ताः क्लुप्तारिक्ताः किम्पाका / एतत्पुण्य शिष्टर्गुण्यं निर्वैगुण्यं सद्बोधैस्तत्त्वं बोध्य नीत्या शोध्यं नैवायोध्यं निःक्रोधैः / / 1 / / आत्मारामे शुक्लाश्यामे हृद्विश्रामे विश्रान्तास्तुट्यद्बन्धाः श्रयःसन्धाश्चित्संबन्धादभ्रान्ताः। अर्हद्भक्ता युक्तौ रक्ता विद्याऽऽसक्ता येऽधीतानिष्ठा तेषामुपैरेषा तर्कोल्लेखा निर्णीता शा" प्रति० / द्वा / षो०। (नमस्कारशब्दे फलप्रयोजनोपदर्शनाऽवसरे व्याख्यास्यते) अविधिकृतत्वेऽपि तृषोदन्वदनुसारिणो मतमुपन्यस्य दूषयति वन्द्याऽस्तु प्रतिमा तथापि विधिना सा कारिता मृग्यते, स प्रायो विरलस्तथा च सकलं स्यादिन्द्रजालोपमम्। हन्तैवं यतिधर्मपौषधमुख श्राद्धक्रियादेर्विधेदार्लभ्येन तदस्ति किं तव न यत् स्यादिन्द्रजालोपमम् / 66 / ननु प्रतिमा वन्द्याऽस्तु, उक्ताक्षरशतैस्तथाव्यवस्थितेः, तथापि सा विधिना कारिता मृग्यते, सम्यग्भावितानामेव प्रतिमानां भावग्रामत्वेनाभिधानात्स विधिः प्रायो विरलः ऐदयुगीनानां प्रायोऽविधिप्रवृत्तत्वस्य प्रत्यक्षसिद्धत्वात् / तथा च सकलं प्रतिमागतं पूजाप्रतिष्ठावन्दनादिकम्, इन्द्रजालोपमं स्यात्, महतोऽप्याडम्बरस्यासत्यालम्बनत्वात् / हन्तेति प्रत्यवधारणे / एवं प्रतिमावदेव, यतिधर्मश्चारित्राचारः, पौषधः श्राद्धानां पर्वदिनानुष्ठानं, तन्मुखा तदादिर्या श्राद्धक्रिया, तदादेयों विधिः, आदिनाऽपुनर्बन्धकाधुचिताचारपरिग्रहः। तस्य, दुःषमायां दुर्लभत्वेन तत्किमस्ति यचेन्द्रजालोपमं न स्यात्?, न्यायस्य समानत्वात् / न चेयं प्रतिवन्दिः, सा च कत्रनुकूलपरिवारसम्पत्तिराराधनात्मभैव समानसौलभ्यस्य विवक्षितत्वात् // 66 // तदाहयोगाराधनशंसनैरथ विधेर्दोषः क्रियायां न चेत. तत् किं न प्रतिमास्थलेऽपि सदृशं प्रत्यक्षमुद्रीच्यते। किं चोक्ता गुरुकारितादिविपयं त्यक्त्वाऽऽग्रहं भक्तितः, सर्वत्राऽप्यविशेषतः कृतिवरैः पूज्याऽऽकृतेः पूज्यता / / 7 / / (योगेत्यादि) योगो विधिः कत्रनुकूलपरिवारसंपत्तिः, आराधनमात्मनैव निर्वाहः, शंसनं च बहुमानमुपलक्षणत्वाद् द्वेषश्च, तैः, विधेः, अथ क्रियायां चेद् न दोषः, तत्किं योगादिनाऽदुष्टत्वं प्रतिमास्थलेऽपि सदृशं नोद्वीक्ष्यते?, उद्विक्षणीयमिदमपि। तदुक्तम्"विहिसारं चिय सेवइ, सद्धालुसचित्तमं अणुट्ठाणं। दव्वाइदोसनिहओ, विपक्खवायं वहइ तम्मि।।१।।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy