SearchBrowseAboutContactDonate
Page Preview
Page 1266
Loading...
Download File
Download File
Page Text
________________ चेइय १२४२-अभिधानराजेन्द्रः-भाग 3 चेइय हिटिमाइया नवगेविजा विजयाईणि पंचाणुत्तरमाईणि / एएसु विमाणाणि पत्तेयं"वत्तीसऽट्ठावीसा, वारसट्टचउरो य सयसहस्सा। आरेण बंभलोगा, विमाणसंखा भवे एसा / / पंचासचत्तछच्चे–व सहस्सा लंतसुक्कसहसारे। सयचउरो आणयपा-णएसु तिन्नारणचुयए।। सक्कारसत्तरं हि-हिमेसु सत्तुतरं च मज्झिमए। सयमेयं उवरिमए, पंचेब य अणुत्तरविमाणा।। सव्वग्गचुलसिसयसह-ससत्तणउई भवे सहस्साई। तेवीसं च विमाणा, विमाणसंखा भवे एसा"।। तहा अहोलोए मेरुस्स उत्तरदाहिएओ असुराइआ दस निकाया। तेसु विभवणसंखा"सत्तेव य कोडीओ, हवंति वावत्तरि सयसहस्सं। जावति विमाणाई, सिद्धायतणाइ तावंति' / / तहा तिरियलोगो, तत्थ जिनायतनानि"नंदिसरे वावन्ना, जिणहरा सुरगिरीसु तह असीई। कुंडलनगमणुसुत्तर–रूअगवलएसु चउ चउरो।। उसुयारेसु चत्तारि, असीइ वक्खारपव्वयेसुतहा। वेयड्डे सत्तरिसय, तीसं वासहरसेलेसु।। वीसं गयदंतेसू, दसजिणभवणाइ कुरुनगवरेसुं। एवं च तिरियलोए, अडवण्णा हुंति सयचउरो।। वंतरजोइसिआणं, असंखसंखा जिनालयाई वा। गामागरनगराई, एएसु कया बहू सति।। एयं च सासयासा-सयाइँ वंदामि चेइआइंति। इत्थ पदेसम्मि ठिओ, संता तत्थप्पदेसम्मि" / / इति समस्तद्रव्यार्हद्वन्दनादिवेदकगाथासमसार्थः / अत्र जिनप्रतिमानां यद् द्रव्याहत्वमुक्तं, तद्भावाऽर्हत्परिज्ञानहेतुमतामधिकृत्य, अन्यथा तासां स्थापनाजिनत्वात् / कश्चिदाह-एतत् श्रावकप्रतिक्रमणसूत्रं न गणधरकृतं, किंतु श्रावककृतम्। तत्रापि "तस्स धम्मस्स" इत्यादिगाथादशकं केनचिदर्वाचीनेन क्षिप्तमित्यादि निर्वीजम्, सहसाऽज्ञातकथने तीर्थकरादीनां महाशातनाप्रसङ्गात् / न हि क्वाप्येतत्सूचकं प्रवचनमुपलभामहे / न चाविच्छिन्नपरम्परागतवृद्धवचनमीदृक् केनचित् श्रुतम्, किंतु यस्य सूत्रादेः कर्तृनाम न ज्ञायते, प्रवचने च सर्वसंमतं यत्तत्कर्ता सुधर्मस्वाम्येवेति वृद्धवादः / भणितं च तथा विचारामृतसंग्रहेऽपि-नियदव्वेण कयासु, जिणिंदभवणविंववरपइठ्ठासु। वियरइपसत्थपुत्थयसुतित्थतित्थयरपूजासु'।।१।। इति / भक्तप्रकीर्णके-'संवच्छरचाउम्मासिएसु अट्ठाहिआसु अ विहीसुं / अच्चायरेण लग्गइ, जिणिंदपूआ तवगुणेसु।।'' इत्यादि। कि बहुना उपदेशमालायाम् "वाक्येनावगृहीतसंगतनृणां वाच्यार्थवैशिष्ट्यतः, सद्वोधं प्रतिमाः सृजन्ति तदिमा शेयाः प्रमाणं स्वतः। तत्तत्कर्मनियोगभृत्परिकरैः सेव्याः परोपस्करैरेता एव ही राजलक्षणभृतो राजन्ति नाकेष्वपि / / 1 / / " प्रति०। तथा च तत्थ णं देवच्छंदए अट्ठसयं जिणपडिमाणं जिणुस्सेहप्पमाणमित्ताणं संनिक्खित्तं चिट्ठति, तासि णं जिणपमिमाणं अयमेयारूवे वण्णावासे पन्नत्ते / तं जहा-तवणिजमया हत्थतला पायतला अंकामयाइं नखाइं अंतो लोहियक्खपडिसेयाई कणगामया पाया कणगामया गोफा कणगामईओ जंघाओ कणगामया जाणू कणगामया ऊरूकणगामईओ गायलट्ठीओ तवणिज्जमईओ नाभीओ रिट्ठमईओ रोमराजीओ तवणि-जमया चूचुआ तवणिजमयसिरिवच्छा कणगामईओ गीवाओ कणगामईओ वाहाओ रिट्ठामए मंसू सिलप्पवालमया ओट्ठा फलिहम-या दंता तवणिजमईओ जीहाओ तवणिजमया तालुआ कणगमईओ नासाओ अंतो लोहियक्खपडिसेयाओ अंकामयाइं अच्छीणि अंतो लोहियक्खपरिसे इआइं पुलकमईओ दिट्ठीओ रिट्ठामईओ तारगाओ रिट्ठामयाई अच्छिपत्ताई रिट्ठामईओ भमुहा ओकणगामया कवोला कणगामया सवणा कणगामया णिडाला वइरामईओ सीसघडीओ तवणिज्जमईओ केसंतकेसभूमीओ रिट्ठायया उवरि मुध्दया, तासि णं जिणपडिमाणं पच्छिओ पत्तेयं पत्तेयं छत्तधारगपडिमाओपण्णत्ताओ, ताओ णं छत्तधारपडिमाओ हिमरययकुं दंदुप्पगासाई कोरिंटमल्लदामाई धवलाई आतपत्ताई सलीलं ओहारेमाणीओ ओहारेमाणीओ चिटुंति, तासिणं जिणपडिमाणं उभओ पासिं पत्तेयं पत्तेयं चामरधारगपडिमाओ पण्णत्ताओताओणं चामरधरगपडिमाओचंदप्पहवेरुलियनाणामणिक णगरयणविमलमहरिहतवणिज्जलविचित्तदंडाओ चिल्लियाओ संखंककुं ददगरयअमयमहितएफेण-पुंजसंनिकासाओ सुहमरययदीहवालाओ धवलाओ चामराओ सलीलंओहारेमणीओ 2 चिट्ठति / तासिणं जिणपाडिमाणंपुरओ दो नागपडिमाओ जक्खपडिमाओ भूतपडिमाओ कुंडधारपडिमाओ विणओणयाओ पंजलिपुडाओ (पायवडियाओ) सन्निक्खित्ताओ चिट्ठति। सव्वरययामईओ अच्छाओ सण्हाओ लण्हाओ घट्ठाओ मट्ठाओ नीरयात्रो णिप्पंकाओ जाव पडिरुवओ, तासि णंजिणप-डिमाणं पुरओ अट्ठसयं घंटाणं अट्ठसयं चंदणकलसाणं अट्ठसयं भिंगारगाणं थालणं णायंसगाणं पातीणं सुपइट्ठगाणं मणगुलियाणं वायकरगाणं वित्तारयणकरंडगाणंहयकं ठाणं० जाव उसभकंठगाणं पुप्फचंगेरीणं० जावलोमहत्थचंगेरीणं पुप्फपडलगाणं अट्ठसयं तेलसमुग्गाणंजाव धूवकडच्छुगाणं संनिक्खित्तं चिट्ठति। जी० 3 प्रति०। तत्थ णं जे से उवरिमविडिमग्गसाले एत्थ णं एगे महंसिद्धायतणे पण्णते कोसं आयामेणं, अद्धकोसं विक्खं भेणं, देसूणं कोसं उद्धं उच्चत्तेणं अणे गसतसन्निविटे, वण्णओ तिदिसिं तओ दारा पंचधणुसता अड्डाइजधणुसयंविक्खंभेणं मणिपे ढिया पंचधणुसतिया देवछंदओ पंचधणुसतविक्खंभो सातिरेगं पंचधणुसयं उड्ड उच्चत्तेणं, तत्थ शंदेवच्छंइए अट्ठसयं जिणपडिमापणं जिणुस्सेहप्पमाणाणं एवं
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy