SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ओसप्पिणी 102 - अभिधानराजेन्द्रः - भाग 3 ओसप्पिणी कालो सुगमसुगमा / दससागरोवमकोडाकोमीओ कालो ओसप्पिणी। एतेन सागरोपमप्रमाणेनान्यूनाधिकेनेत्यर्थः / चतस्रः सागरोपमको-- टाकोट्यः कालः सुषमसुषमा प्राग्वर्णितान्वर्था / अयमर्थः / चतुःसागरोपमकोटीलक्षणः कालः प्रथमारक इत्युच्यते ( वायालीसत्ति ) या च सागरोपमकोटाकोट्येकाद्विचत्वारिंशत्सहनैरूनैवोनिका असौ कालश्चतुर्थोऽरःसा दुःषमाससत्कैरेकविंशतिसहस्रैश्च वर्षाणां पूरणीया। तेन पूर्णकोटाकोट्येका भवति। अवसर्पिणीकालस्य दशसागरकोटा- / कोटापूरिका भवतीत्यर्थः / एवं प्रतिलोमेति पश्चानुपूर्व्या ज्ञेयम् / उक्तं भरतकालस्वरूपम्। (3) अथ काले भरतस्वरूपं पृच्छन्नाह। तत्रावसर्पिण्या वर्तमानत्वेनादौ सुषमसुषमायां प्रश्नः। जंबुद्दीवे णं भंते ! दीवे भरहे वासे इमीसे ओसप्पिणीए सुसमसुसमाए समाए उत्तमकट्ठपत्ताए भरहस्सवासस्स केरिसए आयारभावपडोयारे होत्था ? गोयमा ! बहुसमरमणिज्जभूमिभागे होत्था से जहाणामए आलिंगपुक्खरेइ वा जावणाणामणिपंचवणेहिं। तणेहियमणीहिय उवसोभिए।तं जहा किण्हेहि भाव सुकिल्लेहिं एवं वणो गंधो फासो सद्दो अतणाण य मणीण य भाणिअव्वो जाव तत्थ णं बहवे मणुस्सा मणुस्सीओ अ आसयंति सयंति चिट्ठति णिसीअति तुअर्हति हसंति रमंति | ललंति / तीसे णं समाए भरहे वासे बहवे उद्दाला कुद्दाला समुद्दाला कयमाला णट्टमाला दंतमाला सिंगमाला संखमाला सेअमाला णामं दुमगणा पण्णत्ता? कुसविकुसविसुद्धलक्खमूला मूलमंतो कंदमंतो जाव वीअमंतो पत्तेहि अपुप्फेहि अफ लेहि अअउच्छण्णपमिच्छण्णा सिरीए अईवोवसोभेमाणा चिट्ठति। जम्बूद्वीपे भदन्त ! द्वीपे भरतक्षेत्रेऽस्यामवसर्पिण्यां संप्रति यावर्तमा-- नेति शेषः / सुषमसुषमानाम्न्यां समायां कालविभागलक्षणायां अरके इत्यर्थः / किंलक्षणायामित्याह / उत्तमकाष्ठां प्रकृष्टामवस्थां प्राप्तायां " क्वचिदुत्तमकट्ठपत्ताए इति" पाठस्तत्रोत्तमान् सत्कालापेक्षयोत्कृष्टान् अर्थान् वर्णादीन् प्राप्ता उत्तमार्थप्राप्ता तस्यां भरतस्य वर्षस्य कीदृश आकारभावप्रत्यवतारः (होत्थेत्ति) अभवत्। सर्वमन्यत्प्राख्याख्याता) नवरमत्र मनुष्योपभोगाधिकारे शयनमुभयथापि संगच्छते निद्रासहितत्वभेदात्। अथ सविशेषमनुजिघृक्षुणा गुरुणा पृष्टमपि शिष्यायोपदेष्टव्य-- मिति प्रश्रपद्धतिरहितं प्रथमारकानुभावजनितभरतभूमिसौभाग्यसूचकं सूत्रचतुर्दशकमाह ( तीसेणमित्यादि ) तस्यां समायां भरतवर्षे बहवे उद्दालाः कोद्दालाः समुद्दालाः कृतमालाः दन्तमालाः शृङ्गमालाः शङ्खमालाः श्वेतमाला नाम द्रुमगणा द्रुमजातिविशेषसमूहाः प्रज्ञप्तास्तीर्थकरगणधरैः / हे श्रमण ! आयुष्मन्ते च कथंभूता इत्याह। कुशाः दर्भाः विकुशा विल्वजादयस्तृणविशेषास्तैर्विशुद्ध रहितं वृक्षमूलं तदधोभागो येषां ते तथा / इह मूलं शाखादीनामपि आदिमो भागो लक्षणाया प्रोच्यते यथा शाखामूलमित्यादि।तथा सकलवृक्षसक्तमूल- 1 प्रतिपत्तये वृक्षग्रहणं मूलमन्तः कन्दमन्त इति पदद्वयं यावत्पदसंग्राह्यं च | जगतीवनगततरुगणबद्ध्याख्येयम्। पत्रैश्च पुष्पैश्च फ्लैश्च अवच्छन्नप्रतिच्छन्ना इति प्राग्वत् / श्रिया अतीवोपशोभमानास्तिष्ठन्ति वर्तन्ते इति भावः। (4) तत्र भेरुतालादिवृक्षनिरुपणायाहतीसेणं समाए भरहे वासे तत्थ तत्थ बहवे भेरूतालवणाई हेरुतालवणाई सेरूतालवणाई सालवणाइं सरलवणाई सत्तिवण्णवणाइंपूअफलिवणाईखज्जूरीवणाई णालिए रिवणाई कुसविकुसविसुद्ध रुक्खमूलाई जाव चिट्ठति / तीसेणं समाए भरहे वासे तत्थ तत्थ बहवे सरिआगुम्माणे मालिआगुम्मा कोरंटयगुम्मा बंधुजीवगगुम्मा वीअगुम्मा वाणगुम्मा कणइरगुम्मा कुज्जायगुम्मा सिंदुवारगुम्मा जोई गुम्मा मोरग्गगुम्मा जूहिआगुम्मा मलिआगुम्मा वासंतिआगुम्मा वत्थुलगुम्मा बालगुम्मा आगम्मिगुम्मा चंपगगुम्मा जावीगुम्मा णवणीआगुम्मा कुंदगुम्मा महाजाईगुम्मा रम्मामहामेहणिकुरंबभूआदसद्धवर्ण कुसुमं कुसुमेति जेणं भरहे वासे बहुसमरमणिजं भूमिभागं वा या विदुअग्गसालामुक्कपुप्पमुंजो वयारकलिअं करेंति / तीसेणं समाए भरहे वासे तत्थ तत्थ तहिं तहिं बहुईओ पउमलयाओ जाव सामलयाओ णिचं कुसुमिआओ जाव लयावण्णाओ। तस्यां समायां बहूनि सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात् भेरुतालादयो वृक्षविशेषाः 'वचित्पभवालवणा इति' पाठस्तत्र पभवालास्तरुविशेषाः सालः सर्जः सरलो देवदारुः सप्तपर्णः प्रतीतस्तेषां धनानि पूगफली क्रमुकतरु : खजूरीनारिकेरे प्रतीते तासां धनानि शेषं प्राग्वत् (तीसेणमित्यादि) तस्यां समायां बहवः सेरिकागुल्माः नवमालिकागुल्माः बन्धूजीवकगुल्मा यत्पुष्पाणि मध्याहे विकसन्ति मनोवगुल्माः बीजकगुल्माः बाणगुल्माः कुज्जगुल्माः सिन्दुवारगुल्माः जातिगुल्माः मुद्रगुल्माः यूथिकागुल्माः मल्लिकागुल्माः वासन्तिकगुल्माः वस्तुलगुल्माः सेवालगुल्माः अगस्त्यगुल्माः चम्पकगुल्माः जातिगुल्माः नवनीतिकागुल्माः कुन्दगुल्मा महाजातिगुल्माः 1 गुल्मा नाम हूस्वस्कन्धबहुकाण्डपत्रपुष्पफ्लोपेताः। एषाञ्च केचित्प्रतीताः / केचिद्देशविशेषतोऽवगन्तव्याः / रम्याः महामेघनिकुरम्बभूताः। दशार्धवर्ण पञ्चवर्ण कुसुमं जातावेकवचनं कुसुमसमूहं कुसुमयन्ति उत्पादयन्तीति भावः " येणमिति" प्राग्वत्। भरते वर्षे इति षष्ठीसप्तम्योरर्थे प्रत्यभेदात् भरतस्य वर्षस्य समरमणीयं भूमिभागं वातविधूता वायुकम्पिता या अग्रशालास्ताभिर्मुक्तो यः पुष्पपुञ्जः स एवोपचारः पूजा तेन कलितं युक्तं कुर्वन्तीति (तीसेणमित्यादि) सर्वमेतत् प्राग्वत्।। (5) अथात्रैव वनश्रेणिवर्णनायाह।। तीसे णं समाए भरहे वासे तत्थ तत्थ तहिं तहिं बहुईओ वणराईओ पण्णत्ताओ किण्हाओ, किण्हाभासाओ जाव मनोहराओ रतमत्तछप्पयकोरगभिंगारगकोडलगजीव जीवगनंदीमुहक विलपिंगलक्खगकारंडवयक वागकलहंस सारसअणेगस उणगणमिहुणविअरिआओ सगुणइयमहुरसरणाइआओ संपिडिअणाणाविहगुच्छवावीपुक्खरिणीदी
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy