________________ ओसण्ण १०१-अभिधानराजेन्द्रः - भाग 3 ओसप्पिणी जह उ वइलो वलवं, भजति समिलं तु सो वि एमेव। अवसपिण्यां च समस्ता अपि शुभा भावाः क्रमेणानन्तगुणतया हीयन्ते। गुरुवयणं अकरेंतो, वलाइ कुणतीव उस्सोढ़ / / अशुभा भावाः क्रमेणानन्तगुणतया परिवर्धन्ते / जो०१ पाहु० / नं०। यथा बलवान् वलीवर्दः प्रेरितः सन् दुःशीलतया संमुखं व्यावय॑मानः अनु०। विशे०। “दससागरोवमकोडाकोडीओ कालो ओसप्पिणी ए"। * समिला भनक्ति। एवमेव अनेनैव प्रकारेण सोऽप्यवसन्नो गुरुवचनमकुर्व- स्था० 10 ठा०। अत्र षडरकाः “छव्विहा ओसप्पिणी पण्णत्ता तंजहा न संमुखो बलते न पुनः करोति / ततः कार्य करोति वा उत्सह्य सुसमसुसमा जावदुस्समदुस्समा" स्था०४ ठा०। उच्छशब्दोऽत्र निषेधार्थ आसाद्य इत्यर्थः। किमुक्तं भवति। गुरुसन्मुखं (1) अवसर्पिण्या भेदाः। किंचिदनिष्टमुक्त्वाऽमर्ष करोतीति उक्तो देशतोऽवसन्नः / सर्वतोऽव-- (2) सुषमादीनां प्रमाणम्। सन्नमाह। (3) सुषमसुषमास्वरूपम्। ओबद्धपीठफलगं, ओसण्णं संजयं वियाणाहि। (4) भेरुतालादिवृक्षवर्णनम्। ठावियगरइयभोई, एमेवेया पडिवत्तिओ॥ (5) वनश्रेणिवर्णनं तत्र कल्पवृक्षस्वरूपवर्णनं च। यः पक्षस्याभ्यन्तरेपीठफलकादीनांबन्धनानि मुत्का प्रत्युपेक्षेन करोति (6) तत्कालभाविमनुष्यादिस्वरूपम्। यो वा नित्यविस्तृतसंस्तारकः सोऽवबद्धपीठफ्लकः / तं संयतं (7) मनुष्यादीनां भवस्थितिः। सर्वतोऽवसन्नं तद्विजानीहिः यथा यः स्थापितकभोजी स्थापनादोषदु- (8) द्वितीयारकस्वरूपम्। प्राभृतिकभोजी रचितकं नाम कांस्यपात्रादि देयबुद्ध्या वैविक्त्येन (6) तृतीयारकस्वरूपं तत्रजगद्व्यवस्थावर्णनं च। स्थापितं तद् भुङ्क्ते इत्येवं शीलो रचितकभोजी तमपि सर्वतोऽवसन्नं (10) चतुर्थारकस्वरूपनिरूपणम्। जानीहि। एवममुना प्रकारेण एता अवसन्नविषये प्रतिपत्तयो वेदितव्याः। (11) पञ्चमारकस्वरूपम्। अधुना प्रायश्चित्तविधिमाह (12) षष्ठारकस्वरूपकथनम्। सामायारी वितह, ओसन्नो जं च पावए जत्थ। (13) भरतभूमिस्वरूपम्। सम्पत्तो व अलंदो, नडरूवी एलगो वेव।। (1) अवसर्पिण्या भेदाः। सामाचारी ज्ञानादिसामाचारी" काले विणए" इत्यादिरूपा यदि वा जंबूद्दीवे णं भंते ! दीवे भारहे वासे कतिविहे काले पण्णत्ते ? सुत्रमण्डल्यर्थ मण्डल्यादिगतां सामाचारी वितथा कुर्वन् / यत्र स्थाने गोयमा ! दुविहे काले पण्णत्ते तं जहा उस्सप्पिणीकाले अ यत्प्रायश्चित्तं प्राप्नोति तत्र तस्य स्वस्थाननिष्पन्नं प्रायश्चित्तमिति / ओसप्पिणीकाले आओसप्पिणीकालेणं भंते ! कतिविहे पण्णत्ते गतमवसन्नसूत्रम्। व्य० प्र० १उ०। “जे भिक्खू ओसण्णं वंदइ वंदंतं वा ? गोयमा ! छविहे पण्णत्तेतं जहा सुसमसुसमाकाले सुसमासाइज्जइ"जेभिक्खूओसण्णं पसंसइ पसंसंतं वा साइज्जइ नि० चू० काले सुसमदुस्समा काले दुस्समसुसमाकाले दुस्समाकाले 13 उ०। शिथिले, ग०१ अधि०। शिथिलतां गते, व्य०३ उ०मने,। दुस्समदुस्समाकाले। सूत्र०१श्रु०२ अ०। श्रान्ते, भ०१०श०४ उ०। अवसर्पिणीकालः कतिविधः प्रज्ञप्तः गौतम! षड्विधः प्रज्ञातस्तद्यथा सुष्ठ *उत्सन्न-त्रि० (प्राचुर्ये, / प्रश्न०१द्वा०। प्रायोऽर्थे, कल्प० आव०) शोभनाः समाः वर्षाणि यस्यां सा सुषमा “निर्दुःसुवेःसमसुतेरिति" षत्वं ओसण्णचरणकरण-पुं० स्त्री० ( अवसन्नचरणकरण) अवसन्ने शिथि- सुषमा चासौ सुषमा च सुषमसुषमा द्वयोः समानार्थयोः प्रकृष्टार्थवालतां गते चरणकरणे व्रतश्रमणधर्मादिपिण्डविशोधितमित्यादिरूपेयस्य चकत्वादत्यन्तसुषमा एकान्तसुखस्वरूपोऽस्या एव प्रथमारके इत्यर्थः। सोऽवसन्नचरणकरणः। शिथिलचरणकरणे, व्य० प्र०३ उ०। सो चासौ कालश्चेति। द्वितीयः सुषमाकालः। तृतीयः सुषमदुःषमा दुष्टाः ओसण्णदोस-पुं० ( अवसन्नदोष ) हिंसादीनामन्यतरस्मिन्, अवसन्नं समा अस्यामिति दुःषमा / सुषमा चासौ दुःषमा च सुषमदुःषमा। प्रवृत्तेःप्राचुर्य बाहुल्यं यत्स एव दोषः। अथवा 'ओसन्नमिति' बाहुल्ये- सुषमानुभावबहुलाल्पदुःषमानुभावेत्यर्थः / चतुर्थो दुःषमसुषमा।दुःषमा नानुपरतत्वेन दोषो हिंसादीनां चतुर्णामन्यतरोऽवसन्न दोषः / चासौ सुषमाचदुःषमसुषमा। दुःषमानुभावबहुलाल्पसुषमानुभावेत्यर्थः। धर्मध्यानस्य प्रथमे लक्षणे, स्था० 4 ठा०। ग०। पञ्चमो दुःषमा। षष्ठो दुःषमदुःषमाकालः। निरुक्तं तु सुषमसुषमावत्। ओसण्णविहारि (ण)-पुं०(अवसन्नविहारिन्) आजन्मशिथिलाचारे, (2) सुषमादीनां प्रमाणमित्थम्। भ०१० श०४ उ०। एएणं सागरोवमप्पमाणेणं चत्तारि सागरोवमकोडाकोडीओ ओसत्त-त्रि० ( अवसक्त) संबद्धे, ज्ञा०३ अ०। कालो सुसमसुसमा। 1 / तिणि सागरोवमकोडाकोडीओ ओसप्पिणी-स्त्री० ( अवसर्पिणी) अवसर्पयति भावानित्येवं शीलाऽव- कालो सुसमा 2 दो सागरोवमकोडाकोमीओ कालो सुसमदुसर्पिणी। भ० 5 श०१ उ० / अवसर्पति हीयमानारकतया अवसर्पयति स्समा 3 एगा सागरोवमकोडाकोडी वायालीसाए वाससहस्सेहिं वाऽऽयुष्कशरीरादिभावन हापयतीत्यवसर्पिणी / स्था० 1 ठा० / अणिआकालो दुस्समसुसमा 4 एकवीसं वाससहस्साई कालो अवसर्पन्ति क्रमेण हानिमुपपद्यन्ते शुभा भावा अस्यामित्यवसर्पिणी! दुस्समा एकवीसंवाससहस्साइंकालोदुस्समदुस्समा 6 पुणरवि (सागरोपमशब्दे वक्ष्यमाणस्वरूपाणां सागरोपमाणां) सूक्ष्माद्धासाग- ओसप्पिणीए एकवीसं वाससहस्साई / कालो दुस्समदुस्समा। रोपमाणां परिपूर्णादिसागरोपमकोटाकोट्यात्मके कालविशेषे,।। __ एवं पडिलोमणेअव्वं जाव चत्तारि सागरोवमकोडाकोडीओ