________________ ओवाइय 100- अमिधानराजेन्द्रः - भाग 3 ओसण्ण प.अनुग सिद्धिगमनं च / तदधिकृतमध्ययनमौपपातिकं प्राकृतात्वाद्वर्णलोपः। ओसण्ण-पुं०(अवसन्न) सामाचारीविषये अवसीदति प्रमाद्यति यः आचाराङ्गस्योपाङ्गे, पा०। सोऽवसन्नः / प्रव०२ द्वा० / व्य० / सूत्र० / आव० / अवसन्न इव आन्त आवपातिक-पुं० अवपातः सेवासा प्रयोजनमस्येति आवपातिकः। सेवके, इवावसन्नः / आलस्यादनुष्ठानात् सम्यक्करणात् (भ०६ श०७ उ०) तल्लक्षणे पुत्रभेदे, स्था०१० ठा०। अवसीदति स्म / क्रियाशैथिल्यान्मोक्षमार्गे श्रान्त इवावसन्नः / ध०२ .ओवाई-स्त्री०(अवपायी) पोताकीप्रतिपक्षभूतायां परिव्राजकमन्थिन्यां | अधि०। विवक्षितानुष्ठानालसे, आवश्यकस्वाध्यायप्रत्युपेक्षण विद्यायाम् “ततो पोयार्गि मुयइ इयरो तासिं ओयाई"आ० म० द्वि०। / ध्यानादीनामसम्यकारिणि, ज्ञा०६ अ०। आवश्यकादिष्वनुद्यमे, व्य० ओवाडण-न०(अवपातन) विदारणे, ज्ञा०१६ अ० / स्था०। ओवाय- द्वि०३ उ०॥ अवपात-पुं० गर्तादौ, दश०४ अ०|आचा०। सद्गुरूणांसेवायाम, स्था०३ तदेदो यथाठा०।ज्ञा०ा गर्तविशेष, प्रश्न०। प्रपातस्थाने यत्रचलन्जनःसप्रकाशेऽपि दुविहो खलु ओसन्नो, देसे सटवे य हीति नायव्वो। पतति / जं०२ वक्षः। देसोसन्नो तहियं आवासाई इमो होई॥ ओवायपवळा-स्त्री०(अवपातप्रव्रज्या) अवपात सद्भुरुणं सेवा ततो या| अवसन्नोखलु भवति द्विविधो ज्ञातव्यः। तद्यथा देशे देशतः तत्र देशावसन्न प्रव्रज्या साऽवपातप्रव्रज्या / प्रव्रज्याभेदे, स्था०४ ठा०। आवश्यकद्यविकृत्यायां वक्षमाणो भवति / तमेवाहओवायवं-त्रि०(अवपातवत्) वन्दनशीले, निकटवर्तिनिचादश०६ अ०।। आवासगसज्दगाए, पडिलेहणद्गाणभिक्खभत्तहे। ओवारि-न०(अपवारि) दीर्घतरधान्यकोष्ठागारविशेषे, अनु०। आगमणे निग्गमणे, ठाणे निसीयणतुयट्टे॥ ओवाहिय-त्रि०(औपाधिक) उपाधिरेव विनयादित्वात् स्वार्थे ठम् / / आवश्यकादिष्ववसीदन् देशतोऽवसन्न इत्यायातो गाथाक्षरयोजनार्थः। साध्यसमव्यापकत्वरूपे उपाधौ,वाच० / उपाधेरागतमौपा-धिकम् / / भावार्थस्त्वयम्। आवश्यकमनियतकालं करोति। यदि वा हीनं हीनकासमवाय संबन्धलक्षणेनोपाधिनाऽऽत्मनिसमवेत ज्ञानादौ, आत्मनः स्वयं योत्सर्गादिकरणात्। अतिरिक्तं वा अनुपेक्षार्थमधिककायोत्सर्गकरणात्। जडरूपत्वात्समवायसंबन्धोपढौकिते, स्था० उपाधिना निवृत्तः वा ठञ् / / अथवा यदैवसिके आवश्यक के कर्तव्यं तत्रात्रिके करोति। रात्रिके कर्तव्यं उपाधिकृते , स्त्रियां डीए / “रूढं संकेतवन्नाम सैव संज्ञेति कीर्त्यते।। दैवसिके। तथा स्वाध्यायं सूत्रपौरुषीलक्षणं वा। अत्र छर्दितं "कुरुत्वमिति" नैमित्तिकी पारिभाषिक्यौषधिक्यपि तद्भिदा" वाच०। गुरुणोक्ते गुरुसन्मुखीभूय किंचिद्यदनिष्टं जल्पित्वा अप्रियेण करोति न ओविय-त्रि०(ओपित) उज्जवालिते, ज्ञा०१६ अ० खचिते, आ०म०प्र०।। करोति वा सर्वथा विपरीतं वा करोति / कालिकवें लायामुत्कालिकं वा परिकर्मिते, भ०६ श०३३ उ०। औ०। रा०। कालवेलायां प्रतिलेखनामपि वस्त्रादीनामावर्तनादिभिरुणामतिरि-तां ओवीलय-पुं०(अपव्रीडक) लज्जयाऽतीचारान् गोपायन्तमुपदेशविशेषैरप- | वा विपरीतां वा दोवैर्वा संसक्तां करोति तथा ध्यानं धर्मध्यानं शुक्लध्यानं वीडयति विगतलज्जं करोतीति अपव्रीडकः आलोचनाकारयितरि योग्ये | वा यथा कालं नध्यायति। तथा भिक्षांन हिण्डते गुरुणा वा भिक्षानियुक्तो गुरौ, अयं ह्यालोचकस्यात्यन्तमुपकारको भवति। पंचा०१५ विव०।। गुरुसन्मुखं किंचिदनिष्टंजल्पित्वा हिण्डतेतथा भक्त विषयं प्रयोजनं सम्यक् ओस-पुं०(अवश्याय) रोहे, “उदगं वा ओसं वा हिसं वा" दश० 4 अ०। न करोति न मण्डल्यां समुद्दिशति / काकशृगालादिभाक्षितं वा करोति। विशे० आचाo1"अवश्यायोरजन्यां यः स्नेहः पतति उदकसूक्ष्मतुषारे, अन्ये तु व्याचक्षते (अत्तत्ति) अभक्तार्थग्रहणं सकलप्रत्याख्यानोपलक्षणं अप्कायभेद एषः / आचा०२ श्रु०१ अ०॥ ततोऽयमर्थः। प्रत्याख्यानं करोति गुरुणा वा भणितोगुरुमुखं किंचिदनिष्टओसक इत्ता-अव्य०(अवष्वष्क्य) पृष्टतो गत्वेत्यर्थे, आ०म० प्र० मुक्त्वा करोति आगमने नैषेधिकीं न करोति निर्गमने आवश्यकीं च "ओसक्कइत्ता" विवादे अवष्वष्क्य अपसृत्यावसरलाभाय-कालहरणं कृत्वा स्थाने ऊर्ध्वस्थाने निषीदने उपवेशने त्वग्वर्तने शयने एतेषु क्रियमाणेषुन यो विधीयते स तथोच्यते। विवादभेदे, स्था०७ ठा० // प्रत्युपेक्षणां करोति। नापि प्रमार्जनां करोति। अथवा प्रत्युपेक्षणप्रमार्जने ओसकत-त्रि०(अवष्वष्कत्) अपसरणं कुर्वति, ग०२अधि० ओसकण- दोषदुष्ट।। न०(अवष्वष्कण) स्वयोगप्रवृत्तिकालावधेरेव अक्किरणमवष्वष्कणम्। सांप्रतमावश्यकद्वारं व्याख्यनयतिध०३अधि०। स्वयोगप्रवृत्तिनियतकालावधेराकरणे, पिं० विवक्षित-1 आवस्सयं अणिययं, करेइ हीणाइतित्तविवरीयं / विध्वंसमादिकालस्य हासकरणे, अकिरणे, वृ०१ उ०। (अवष्वष्कणे गुरुवयणेण नियोगे, वलाइ इणमो उ ओसन्नो // प्राभृतिकदाषे इति तत्स्था-न एवास्य स्वरूपमाख्यास्यते) अपसर्पणे, आवश्यकमनियतमानियतकालं यदि वा हीनमथवाऽतिरिक्तं विपरितं पंचा०१३ विव०। ज्वलदुल्मुकानां प्रज्वलनार्थमुदीरणे, दृ०२ उ०। / वाकरोति गुरुराचार्यस्तस्य वचनं गुरुवचनं तेन नियोगो व्यापारस्तस्मिन् ओसकिय-अव्य०(अवष्वष्क्य) अतिदाहभयादुल्गुकान्युत्सा-येत्यर्थे, | सति सन्मुखो वलति / किमुक्तं भवति / गुरुण भिक्षादिषु नियुक्तः सन् दश०४ अ०॥ गुरुसंमुखमेव किंचिदनिष्ट भाषमाणो वलनेन गुरुवचस्तथैवानुतिष्ठति। ओसचारण-पुं०(अवश्यायचारण) अवश्यायमाश्रित्य तदाश्रयजीवानुप-1 एकदेशतोऽवसन्नः / अत्र प्रायश्चित्तविधिः पार्श्वस्थस्यैवानुसरणीयः / रोधेन याति। चारणभेदे, ग०२अ08 युटुक्तं "गुरुमन्मुखो बलते” इति तत्सविशेषं विवृणोति।