SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ओवम्म 69 - अभिधानराजेन्द्रः - भाग 3 ओवहिय भेदोपन्यासवैयर्थ्यमाशङ्कयाह। तथापि तस्य तेनैवौपम्यं क्रियते यथा नीचेन | प्रदेशतोऽप्युदयाभावः / द्विविधस्याप्युदयस्य विष्कम्भणम् (कर्म०) इति नीचसदृशंकृतंगुरुघातादीत्यादि। आहनीचेन नीचसदृशं कृतमित्याद्युक्त | यावत्। इत्थंभूतश्चोपशमः सर्वोपशम उच्यते। सच मोहनीयस्यैव कर्मणो वता साधर्म्यमेवोक्तं स्यान्न वैधय॑सत्यं किं तु नीचोऽपि प्रायो नैवंविधं / नशेषस्य। “सव्वोवसमो मोहस्सेव उ" इति वचनात् तत्र चैवं शब्दव्युत्पत्तिपापमाचरति किं पुनरनीचः ततः सकलजगद्विलक्षणप्रवृत्तत्वविवक्षया रुपशम एवौपशमिकः स्वार्थ इकणप्रत्ययः / यद्वा उपशमेननिर्वृत्त वैधय॑मिह भावनीयम्। एवं दासाद्युदाहरणेष्वपि वाच्यम्। सेत्तं सव्ववेहम्म | औपशमिकः क्रोधाधुदयाभावफलरूपे जीवस्य परमशान्तावस्थालक्षणइत्यादि। निगमत्रयम् / अनु० / नि० चू० परि-णामविशेषे, अयं चषण्णां भावानां प्रथमो द्वितीयो वा / प्रव०२२१ ओवम्मसच-न०(औपम्यसत्य) उपमैवौपम्यं तेन सत्यमौपम्यसत्यम् / / द्वा० / पं० सं०। आ० म० द्वि० / सत्यभेदे, / यथा समुद्रवत्तडागं देवाऽयं सिंहः / स्था०१० ठा०। प्रश्न०। औपशमिकस्य द्वैध निर्दिदिक्षुराह' प्रज्ञा०॥ से किं तं उवसममिए / दुविहे पण्णत्ते / तं जहा / उवसमे अ ओवम्मसंखा-स्त्री०(औपम्यसंख्या) संख्यानं संख्या परिच्छेदोवस्तुनिर्णय | उवसमनिप्पण्णे अ / से किं तं उवसमे मोहणिज्जस्स कम्मस्स इत्यर्थः / औपम्येन उपमाप्रधाना संख्या औपम्यसंख्या। संख्याभेदे, भ० उवसमेणं सेत्तं उवसमे / से किं तं उवसमनिप्पणे अणेगविहे पण्णत्ते ओवयंत-त्रि०(अवपतत्) ऊर्ध्वादधोभागेऽवतरति, "उत्तरत्ति देवहि | तं जहा उवसंतकोहे जाव उवसंत लोभे उवसंतपेजे उवसंतदोसे यदेवीहिय ओवयंत्तेहि" अवपतद्भिःस्वर्गाद्भुवमागच्छद्भिः। कल्प,। उवसंतदसणमोह णिजे उवसंतमोहणिज्जे उवसमिआसम्मत्तलद्धी ओवयमाण-त्रि०(अवपतत्) व्योमाङ्गणादयतरति, ज्ञा०१ अ०|| उवसमिआचरित्तलद्धी / उवसंतकसाया छउमत्थवीतरागो सेत्तं ओवयाइयय-पुं०(औपयाचितक) उपयाचिते देवराधने भव | उदसमणिप्पण्णे सेत्तं उवसमिए। औपयाचितकः / पुत्रभेदे, स्था०१० ठा०॥ औपशमिको द्विविध उपशमस्तन्निष्पन्नश्च उपशमनिष्पनेतु(उवसंतके हे ओवयाण-न०(अवप्रदान) प्रेवणके, ज्ञा०१ अ०॥ इत्यादि) इहोपशान्तक्रोधादिव्यपदेशात्कापि याचनाविशेषाः कियन्तोऽपि ओवयारियविणय-पुं०(औपचारिकविनय) उपचारो लोकव्यवहारः पूजा | दृश्यन्ते / तत्र मोहनीयस्योपशमेन दर्शनमोहनीयं चारित्रमोहनीयं वा प्रयोजनमस्येत्यौपचारिकः स चासौ विनयश्च / भक्तिरूपे, पंचा०६ चोपशान्तं भवति / तदुपशान्तता-यां च स्वेच्छया देशाः संभवन्ति ते विव० / प्रतिरूपयोग्यव्यापारात्मके विनयभेदे, दश० अ०॥ सर्वेऽप्यत्रादुष्टा न दोषा इति भावनीयम्। (सेत्तमित्यादि) निगमनद्वय ओववाइय-पुं०(औपपातिक) उपपातः प्रादुर्भावोजन्मान्तर-संक्रान्तिः।। निर्दिष्ठो द्विविधोऽप्यौप-शमिकः / अनु० / द्विभेदोऽयम् / (सम्मंचरणं उपपाते भव औपपातिकः / संसारिणि, आचा०१ श्रु०१ अ०१ उ०॥ पढमभावेत्ति) इह यथासंख्यं दर्शनमोहनीयचारित्रमोहनीयकर्मोपशमभूत उपपाताजाता उपपातजाः / अथवा उपपति भवा औपपतिकाः / सम्यक्त्वं चरणं च प्रथमे आधे भावे औपशमिकलक्षणे भवतीति शेषः। देवनारकेषु, दश०४ अ० आचा०। विशे०। उपपातेन भवे, उत्त०५०।। इति निरूपितौ द्वौ भेदावौपशमिकभावस्य। कर्म०। प्रव०। उपपातेन निवृत्ते वा पदार्थमात्रे, न०। उपपातजन्मनिमित्ते देवनारकाणां औवसमियसम्पत-न०(औपशमिकसम्यक्त्व) उपशम उदीर्णस्य संबन्धिनि वैक्रियशरीरे, नं०। पं० सं०१ द्वा० आचाराङ्गसंबन्धिनि प्रथमे | मिथ्यात्वस्य क्षये सति अनुदीर्णस्य उपशमे विपाकप्रदेशवेदनरूपस्य उपाङ्गे, सूत्र०२ श्रु०२ अ०। औ०।"श्रीवर्धमानमानभ्य प्रायोऽन्यग्रन्थ- द्विविधस्यापि उदयस्य विष्कम्भणं तेन निवृत्तमौपशमिकम् / कर्म० / वीक्षिता औपपातिकशास्त्रस्य, व्याख्या काचिद्विधीयते” अथौपपाति- भस्मच्छन्नग्निवत् मिथ्यात्वमोहनीयस्यानन्तानुवन्धिनां च क्रोधमानकमिति कः शब्दार्थः उच्यते। उपपतनमुपपातो देवनारकजन्म सिद्धिगमनं मायालोभानामनुदयावस्था उपशमः प्रयोजनं प्रवर्तकमस्य औपशमिकं चातस्तमधिकृत्य कृतमध्ययनमौपपातिकमिदं चोपाङ्गं वर्तते। आचाराङ्ग- तच तत्सम्यक्त्वं च। सम्यक्त्वभेदे, तचानादिमिथ्यादृष्टः करणत्रयपूवस्य हि प्रथममध्ययनं शस्त्रपरिज्ञा तस्याद्योद्देशके सूत्रमिदम् “एवमेगेसिं | 'कमान्तर्मुहूर्तिकं चतुर्गतिकस्यापि संज्ञिपर्याप्तपञ्चेन्द्रियस्य जन्तोन्थिनोनायं भवइ अत्थि वा मे आया उववाइए नत्थि वा मे आया उववाइए के | भेदानन्तरं भवतीत्युक्तप्रायम्। यद्वा उपशमश्रेण्यारूढस्य भवति / यदाह / वा अहं आसी के वा इह चुए पेच्चा इह भविस्सामीत्यादि" इह च सूत्रे "उवसमसेढिगयस्स उ, होइ उवसामिअंतु सम्मत्तं / जीवा अकयतिपुंजो, यदौपपातिकत्वमात्मनो निर्दिष्टं तदिह प्रश्ञ्चत इत्यर्थतोऽङ्ग स्य अखवि अमित्था लहइ सम्मत्ति" / ग्रन्थिप्रदेशं यावत्तु अभव्योऽपि समीपभावेनेदमुपाङ्गम्। इति व्युत्पत्तेः। औ०। संख्येयमसंख्येयं वा कालं तिष्ठति तत्र स्थितश्च भव्यो द्रव्यश्रुतं भिन्नानि ओवसग्गिय-पुं०(औपसर्गिक) उपसर्गाय प्रभवति सन्तापा ०ठक् / / दशपूर्वाणि यावल्लभते। जिनर्द्धिदर्शनात्स्वर्गसुखार्थि-त्वादेव दीक्षाग्रहणे उपसर्गसमर्थे रोगभेदे, / वातादिसंनिपाते, दैवारिष्टसूचके ग्रहदौस्थ्यादौ | तत्संभवात् / अत एव भिन्नदशपूर्वान्तं श्रुतं मिथ्याश्रुतमपि स्यादित्यच वाच० / उपसर्गेण निवृत्तम् प्रपरेत्यादिके नामभेदे, आ० म० द्वि०।। न्यदेतत्।ध०१०। एतत्सर्वं सम्मत्त शब्दे सोपपत्तिकमुपपादयिष्यामि) विशे०। परीत्यौपसर्गिकमुपसंगषु पठितत्वात्। अनु०।। ओवहिय-पुं०(औपधिक) मायित्वेन प्रच्छन्नचारिणि, ज्ञा०२ अ० प्रश्नः / ओवसमिय-पुं०(औपशमिक) उपशमो भस्मच्छन्नाग्निरिवानु द्रेकावस्था- | ओवाइय-न०(औपपातिक) उपपतनमुपपातो देवनारकजन्म
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy