________________ ओवधाइय 18 - अभिधानराजेन्द्रः - भाग 3 ओवम्म यथा चौरस्त्वमिति “सुयं वा जइ वा दिहॅन लविजोवघाइयं" द०८ अ011 हम्मोवणीएअणेगविहे जहा मंदरोतहासरिसवो जहा सरिसवो ओवट्टणा-स्त्री०(अपवर्तना) भागहरणे, विशे० तहा मंदरो जहा ससुद्दो तहा गोप्पयं जहा गोप्पयं तहा समुद्दो ओवडोमोयरिया-स्त्री०(उपाविमौदरिका) द्वात्रिंशतोर्ध्वषोडश एवं च जहा आइचो तहाखजोतो जहाखजोतो तहा आइचो जहा चंदो द्वादशानामर्धसमीपवर्तित्वादुपा वादरिका / द्वादशभिरिति तहा कुमुदो जहा कुमुदो तहा चंदो। से किं तं पायसाहम्मोवणीए द्वादशकवलाहाररूपेऽवमौदरिकाभेदे, तद्वता सहाभेदोपचारात् साधौ च 1 अणेगविहे गौ तहा गवओ जहा गवओ सहा गौ सेत्तं दुवालसकुक्कुडिअडगप्पमाणमेत्ते कवले आहारमाहारेमाणे ओवड्डोमो- पायसाहम्मोवणीए / से किं तं सव्वसाहम्मोवणीए सव्वसाहम्मे यरिया" उपार्द्धावमौदरिकेति रूपम् भ०७श०१3०।। ओवम्मे नत्थि तहा वि तेणे व तस्स तोवम्म कीरइ जहा ओवडि-स्त्री०(अपवृद्धि) ह्रासे, नि० चू०२० उ०। अरिहंतेहिं अरिहंतसरिसं कयं चक्कवट्टिणा चक्कवट्टिसरिसं कयं ओवणिहिय-त्रि० [ओपनिधि(निहिति)क] उपनिधिः प्रत्या-सन्नं यद्यथा | बलदेवेण बलदेवसरिसं कयं वासुदेवेण वासुदेवसरिसं कयं कथंचिदानीतं तेन चरतीति / तद्ग्रहणायेत्यर्थः इत्यौपनिधिकः / साहुणा साहुसरिसं कयं सेत्तं सव्वसाहम्मे सेत्तं साहम्मोवणीए। उपनिहितमेव वा यस्य ग्रहणविषयतयाऽस्ति स प्रज्ञादेराकृतिगणत्वेन तच्च द्विविधं साधर्म्य णोपनीतमुपनयो यत्र तत्साधोपनीतम् / मत्वर्थीये ण प्रत्यये औपनिहित इति / स्था०५ ठा० / उपनिहितं वैधय॒णोपनीतमुपनयो यत्र तद्वैधोपनीतम्। तत्र साधोपनीतं त्रिविधं यथाकथंचित्प्रत्यसन्तीभूतं तेन चरति यः स औपनिहितिकः / / किंचित्साधयादिभेदात् किंचित्साधर्म्य च / मन्दरसर्षपादीनाम् तत्र भिक्षाचरकभेदे, औ०। मन्दरसर्षपयोयोरपि मूर्तत्वं सादृश्यम्। समुद्रगोष्पदयोः सोदकत्वमात्रम्। ओवणिहिया-स्त्री०(औपनिधिकी) उपनिधिर्निक्षेपो विरचनं प्रयोजनमस्य आदिल्यखद्योतयोराकाशगमनोद्योतकत्वरुपम् / चन्द्रकुमुदयोः इत्यौपनिधिकी(औ०) प्रयोजनार्थे इकण प्रत्ययः। सामयिकाध्यय- शुक्लत्वमिति (से किं तं पायसाहम्मेत्यादि) खुरककुदविषाणलाङ्गलानादिवस्तूनां (आणुपुव्वी शब्दोक्त) पूर्वानुपूादिविस्तारप्रयोजना- देर्द्वयोरपि समानत्वन्नवरं सकम्बलो गौवृत्तकण्ठस्तु गवय इति प्रायः यामानुपूर्व्याम् (द्रव्यानुपूदिोनामौपनिधिकीत्वम् आणुपुव्वीशब्दे साधर्म्यता। सर्वसाधर्म्यतु क्षेत्रकालादिभिर्भेदात्न कस्यापिकेनचित्सादर्शितम्) धय॑ संभवति संभवे त्वेकताप्रसङ्गः। तर्हि उपमानस्य तृतीयभेदोपन्याओवतिणी-स्त्री०(अवपतिनी) विद्याभेदे, यां हि जपतः स्वत एव पतत्यन्यं | सोऽनर्थक एवेत्याशङ्ख्याह। तथापितस्य विवक्षितस्याहंदादेस्तेनैवाईदावा पातयति। सूत्र०२ श्रु०२ अ०। दिना औपम्यं क्रियते। तद्यथा अर्हता अर्हत्सदृशं कृतंतत्किमपि सर्वोत्तम ओवत्तिय-त्रि० (अपवर्तित) क्षिप्ते, ज्ञा०१ अ०॥ तीर्थप्रवर्तनादिकार्यमर्हता कृत यदहन्नेव करोति नापरः कश्चिदिति भावः ओवतिय- अव्य०(अपवर्त्य) अपवर्तनेन अग्निविक्षिप्तेन भाजने-नान्येनवा एवं च स एवोपमीयते। लोकेऽपि हि केनचिदत्यद्भुते कार्ये कृते वक्तारो इत्येवमादिलक्षणेन कृयेऽर्थे, दश०५अ01 दृश्यन्तेतत्किमपीदं भवद्भिकृतंयत्भवन्तएव कुर्वन्तिनान्यः कश्चिदिति / ओवत्थाणिया-स्त्री०(औपस्थानिकी) चेटीभेदे, या आस्थानगतानांसमीपे। एवं चक्रवर्तिवासुदेवादिष्वपि वाच्यम्।। वर्तन्तेभ०११श०११3०। से किं तं वेहम्मोवणीएशतिविहे पण्णत्ते तं जहा। किंचि वेहम्मे ओवमिय-न०(औपमिक) उपमया निवृत्तमौपमिकम् / गणितस्याविषये पायवेहम्मे सवेहम्मे से किं तं किंचि वेहम्मेश जहा सामलेरो कालभेदे, उपमानमन्तरेण यत्कालप्रमाणमनतिशयिना ग्रहीतुंन शक्यते न तहा बाहुलेरो जहा बाहुलेरो न तहा सामलेरो सेत्तं तदौपमिकमिति भावः / अनु०। भ० स्था०। जं०1 से किं तं ओवमिए| किंचिवेहम्मे / से किं तं फायवेहम्मेश्जहा वायसोन तहा पायसो 2 दुविहे पण्णत्ते तं जहा पलिओवमे असागरोपमे अ" अनु० / उपमया | जहा पायसो न तहा वायसो / सेत्तं पायवेहम्मे से किं तं / निर्दिष्टः ठक् / उपमया निर्दिष्ट, वाच० / सव्ववेहम्मे सव्ववेहम्मे ओवम्मे नत्थि तहा वि तेणेव तस्स ओमम्य-न० उपमायाम्, स्था०८ ठा०। तोवम्मं कीरइ जहा णीएणं णीअसरिसं कयं दोसण दाससरिसं ओवम्म-न०(औपम्य) उपमीयते सदृशतया वस्तु गृह्यतेऽनयेत्युपमा | कयं काकेण काकसरिसं कयं साणेण साणसरिसं कथं पाणेण सैवोपम्यम् अनु०॥ध०। प्रसिद्धाधयात्साध्यसाधनरुपे प्रमाणभेदे, यथा| पाणसरिसं कयं सेत्तं सव्ववेहम्मे सेत्तं वेहम्मोवणीए सेत्तं ओवम्मे। गौर्गवयस्तथा / अत्र च संज्ञासंज्ञिसंबन्धप्रतिपत्तिरूपमानार्थः / / यथेति यादृशः शबलाया गोरपत्थं शाबलेयो न तादृशो बहुलाया अपत्यं सूत्र०१श्रु०१०अ० (अस्य प्रमाण्यविचार उवमाणशब्दे कृतः) बाहुलेयो यथाचार्य न तथा इतरः अत्र च शेषधर्मस्तुल्यत्वाद्भिन्ननिमित्ततभेदा इमे। जन्मादिमावतस्तु बैलक्षण्यात्किंचिद्वैधयं भावनीयम् (से किंतंपायवेहम्मे - से किंतं ओवम्मे ? ओवम्मे दुविहे पण्णत्ते तं जहा साहम्मो| इत्यादि) अत्र वायसपायसयोःसचेतनत्वाचेतनत्वादिभिर्बहुभिवणीए अ वेहम्मोवणीए अ / से किं तं साहम्मोवणीए ?| धर्म विसंवादात् अभिधानगतवर्णद्वयेन सत्वादिमात्रतश्च साम्यात्प्रायो साहम्मोवणीए तिविहे पण्णते / तं जहा / किंचिसाहम्मोवणीए। वैधर्म्यता भावनीया ! सर्ववैधयं तु न कस्यचित्केनापि संभवति पायसाहम्मोवणिए सव्वसाहम्मोवणीए / से किं तं किंचिसा- सत्वप्रमेषत्वादिभिः सर्वाभावानां समानत्वेऽसत्वप्रसङ्गात्तथाऽपितृतीय