________________ ओसप्पिणी 103 - अभिधानराजेन्द्रः - भाग 3 ओसप्पिणी हिआसुअसुणिविचित्तअभिंतरसाहुणिरोगकसवोउअपुप्फ्लसमिद्धिओ पिंडिमजातपासादिआओ तीसे णं समाए भरहे वासे तत्थ तत्थ तहिं तहिं मतंगा णामं दुमगणा पण्णत्ता / जहा से चंदप्पमा जाव छण्णपडिच्छण्णा चिट्ठति / एवं जाव अणिगणा णाम दुमगणा पण्णत्ता। तत्र तत्र प्रदेशे तस्य देशस्य तत्र तत्र प्रदेशे बहयो वनराजयः प्रज्ञप्ताः इहानेकजातीयानांवृक्षाणां पङ्क्तयो वनराजयः ततः पूर्वोक्तसूत्रेभ्योऽस्य भिन्नार्थतेति न पौनरुक्तयं ताश्च कृष्णाः कृष्णावभासा इत्यादिविशेषेण जातं प्राग्वत्।यावन्मनोहारिण्यः। यावत्पदसंग्रहश्चायं “णीलो भासाओ हरिआओ हरिओ, भासाओ सीआओ सीओ भासाओ णिद्धाओ णिद्धो भासाओ तिव्वाओ तिव्वो भासाओ किण्हाओ किण्हच्छायाओ णीलाओ णीलच्छायाओ हरिआओ हरिअच्छायाओ सीआओ सीअच्छायाओ णिद्धाओ णिद्धच्छायाओ तिव्वाओ तिव्वच्छायाओ घणकडिअडच्छायाओ" वाचनान्तरे “घणकडिअकडछायाओ महामेहणिकुरंबभूयाओ रम्माओ" इति एतत्सूत्रं प्राक् पद्मवरवेदिकावनवर्णनाधिकारे निखिलमपि यत्पुनलिखितं तदतिदेशदर्शितानां सूत्रे साक्षाद्दर्शितानांच वनवर्णकविशेषणपदानां विभागज्ञापनार्थमिति सूत्रे कानिचिदेकदेश--- ग्रहणेन कानिचित्सर्वग्रहणेन कानिचित्क्रमेण कानिचिदुत्क्रमेण साक्षाल्लिखितानि सन्ति तेन मा भूद्वाचयितॄणां व्यामोह इति सम्यक् पाठज्ञापनाय वृत्तौ पुनर्लिख्यते / " रयमत्तछप्पयकोरगभिंगारगकोडलगजीवं जीवगनंदीमुहकविलपिंगलक्खगकारंडवचक्कवायकलहंससारसअणेगसउणगणमिहुणविअरिआओ सद्गुणइअमहुरसरणादिआओ संपिंडिअदरिअभमरमहुकरपहकरपरिलिंतमत्तछप्पयकुसुमासवलोलमहुरगुमगुमेतगुंजतदेशगामाओ ( णाणाविह गुच्छत्ति) णाणाविहगुच्छ- / गुम्ममंडवगसोहिआओ वावीपुक्खरिणीदीहिआसु ( असुअसुणित्ति) असुणिवेसे अरम्मजालघरय (ओविचित्तत्ति) विवित्तसुहकेउभूआओ ( अभिमिति ) अभि तरपुप्फालाओ बाहिरपत्तो वणाओ पत्तेहि अपुप्फे हिअ उच्छण्णपरिच्छ-प्रणाओ 'साहुत्ति' साहुफ्लाओ (णिरोगकत्ति) णिरोगयाओ सव्वाओ अपुप्फफलसमिद्धाओ (पिंडिमत्ति) पिंडिमनाहारिमं सुगंधिसुहसुरभिमणं हरं च महयागं धव्वुणिं मुअत्तीउ जाव पासादीआउ 4 इति व्याख्या प्राग्वत् नवरं (रतमत्ताः) सुरतोन्मादिनो ये षट्पदाद्या जीवा इत्यादि। एवमेव हि सूत्रकाराः पदैकांशग्रहणतः। " एवं जाव तहेव इचाइवण्णओ सेसं जहा इत्यादि" पदाभिव्यङ्ग्यैरिति देशैर्दर्शितविवक्षणाय वाच्याः सूत्रेलाघवं दर्शयन्ति।यत उक्तं निशीथभाष्ये षोडशोद्देशे "कत्थइ देसम्गहणं, कत्थइभणंति निरवसेसाई। उक्कमकमजुत्ताई, कारणवसओ निरुत्ताई" अथात्र वृक्षाधिकारात्कल्पद्रुमस्वरूपमाह (ती सेण मित्यादि) तस्यां समायां भरते वर्षे तत्र तत्र देशे तस्मिन् तस्मिन् प्रदेशे मत्तं मदस्तस्याङ्गं कारण मदिरारूपं येषु ते मत्ताङ्गा नाम द्रुमगणाः प्रज्ञप्ताः। कीदृशास्ते इत्याह / यथा ते चन्द्रप्रभादयो मद्यविधयो बहुप्रकाराः। सूत्रे चैकवचनं प्राकृतत्वात्। यावच्छन्नप्रतिच्छन्नास्तिष्ठन्ति एवं यावदनना नाम द्रुमगणाः प्रज्ञप्ता इति / अत्र सर्वो यावच्छब्दाभ्यां सूचितो मत्ताङ्गादिद्रुमवर्णको जीवाभिगमोक्तानुसारेण भावनीयः। स चायं " जहा से चंदप्पभामणिसिलागवरसीधुवरवारूणिसुजायपत्तपुप्फ | फलचोअणिज्जा / ससारबहुदव्वजुत्तिसंभारकालसंधिआसवामेहुमेरग रिट्ठाभदुद्धजातिपरून्नतल्लगसताउ खजूरमुट्ठिआ सारकाविसायणसुपक्करेवा अरसबरसुरावण्णगंधरसफरिसजुत्तबलविरिअपरिणामा मज्ज विही बहुप्पगारा तहेव ते मत्तंगा वि दुमगणा अणेगबहुविविहवीससा परिणया एमजविहीएउववेया फ्लेहिं पुण्णा वीसंदंति कुसविसुद्धक्खमूला। यावच्छन्नप्रतिच्छन्ना सिरीई अईव उवसोमेमाणा 2 चिट्ठतित्ति"। अत्र व्याख्या। "इदं च संकेतवाक्यमपरेष्वपि व्याख्यास्यमानकल्पमद्रुमसूत्रेषु बोध्यम् चन्द्रस्येव प्रभा आकारो यस्याः सा चन्द्रप्रभा। मणिशिलाकेव मणिशिलाकावरा च तत् साधु च वरा चासौ वारुणीच वरवारुणी तथा सुजाताना सुपरिपाकागतानां पुष्पाणां फ्लानां चोयस्य गन्धद्रव्यस्य सो निर्यासो रसस्तेन साराः। तथा बहूनां द्रव्याणामुपबृंहकाणां युक्तयो मीलनानि तासां संभारःप्राभृत्यं येषु ते तथा काले स्वस्वोचिते सन्धिस्तदङ्गभूतानां द्रव्याणां संधानंयोजनमित्यर्थः तस्माज्जायन्ते इति कालसन्धिजा एवं विधाश्च ते आसवाः / किमुक्तं भवति। पत्रादिवासकद्रव्यभेदात् अनेक प्रकारो ह्यासवः। पत्रासवादिरानननिर्दिष्टो भवतीति ततः पदद्वयपदद्वयमीलनेन विशेषण समासः / मधुमेरको मद्यविशेषौ रिष्टा भरिष्टा रत्नवर्णाभा याःशास्त्रान्तरे जम्बूक-- फ्लपलिकेति प्रसिद्धा दुग्धजातिः आस्वादतः क्षीरसदृशी प्रसन्ना सुराविशेषः / तल्लकोऽपि सुराविशेषः। शतायुनर्नाम या शतवारं शोधिताऽपि स्वस्वरूपं न जहाति। सारशब्दस्य प्रत्येकं योजनात् खर्जूरसारनिष्पन्न आसवविशेषः। सुपक्वः परिपाकागतो यः क्षोदरस इक्षुरसस्तन्निष्पन्नावरसुराएते सर्वेऽपि मद्यविशेषाः। पूर्वकाले लोकप्रसिद्धा इदानीमपि शास्त्रान्तरतो लोकतो या यथास्वरूपं वेदितव्याः। कथंभूता एते मद्यविशेषा इत्याह वर्षेण न प्रस्तावादतिशायिना एवं गन्धेन रसेन स्पर्शेन च युक्ताः सहिता बलहेतवो वीर्यपरिणामा येषां ते तथा बहवः प्रकारा जातिभेदेन येषां ते बहुप्रकाराः तथैवेतिपदभिन्नक्रमेण योजनात्। तथा स्वरूपेणैव न त्वन्यादेशेन मद्यविधिना मद्यप्रकारेणोपपेतास्ते मत्ताङ्गा अपि द्रुमगणा इति भावः / अन्यथा दृष्टान्तयोजनान सम्यग्भवति। इति किंविशिष्टेन मद्यविधिनेत्याह / अनेको व्यक्तिभेदात् बहुप्रभूतं यथा स्यात्तथाविविधो जातिभेदान्नानाप्रकारो जातिभेदतो नानाविध इति भावः / स च केनापि कल्पपालादिना निष्पादितोऽपि संभाव्यते तत आह वित्रसया स्वभावेन तथाविधक्षेत्रादिसामग्रीविशेषेजनिते परिणतो न पुनरीश्वरादिना निष्पादित इति / तत्र पदत्रयस्य पदद्वयपदद्वयमीलनेन कर्मधारयः / सूत्रे च स्त्रीत्वनिर्देशः प्राकृतत्वात् / ते च मद्यविधिनो-- पतेता न तालादिवृक्षा इवामुरादिषु किं तु फलादिषु / तथा चाह। फ्लेषु पूर्णाः मद्यविधिभिरिति गम्यम् / सप्तम्यर्थे तृतीया प्राकृतत्वात् / यत् विष्यन्दन्ति स्रवन्ति सामर्थ्यात्तानेवानन्तरोदितान्मद्यविधीन् क्वचिद्विगसंतीति पाठः / तत्र विकसन्तीति व्याख्येयम् / किं मुक्तंभवति / तेषां फ्लानि परिपाकगतमद्यविधिभिः पूर्णानि स्फुटित्वा स्फुटित्वा तान् मद्यविधीन्मुञ्चन्तीति भावः। शेषं तथैव। अथ द्वितीयकल्पवृक्षजातिस्वरूपमाख्यातुमातीसेणं समाए तत्थ तत्थ तहिं तहिं बहवे भिंगा णाम दुमगणा पण्णत्ता। ता समया सो जहा सेवारगघडगकलसकडाककरिपायकांचणिउदंकबद्धणिसुपइगविट्ठरपारीचसकभिंगारकरोडिसरगपरगपत्तीथालणल्लगचवलिअअवमद