________________ चेइय 1232- अभिधानराजेन्द्रः-भाग 3 चेइय जितकलुषिता नाराधयन्तीति, ततो बोधेविलयश्च, अनुचितप्रवृत्त्या शासनमालिन्नपादनस्य तत्फलत्वात् / आह च- "यःशासनस्य मालिन्येनाभोगेनाऽपि वर्तते / बन्धाति स तु मिथ्यात्वं, महानर्थनिबन्धनम्"1१। इति। एते दोषाः स्मृताः। नन्वेवमन्यारम्भप्रवृत्तः पूजार्थमारम्भे प्रवर्ततामित्यर्थादागतम्। तथा च "धर्मार्थ यस्य वित्तेहा, तस्यानी हा गरीयसी। प्रक्षालनाद्धि पङ्कस्य, दूरादस्पर्शनं वरम्॥१॥" इत्यनेन विरोध इति चेत् / न / सर्वविरतापेक्ष्याऽस्य श्लोकसयाधीतत्वेनाविरोधात्, गृहस्थापेक्षया तु सावधप्रवृत्तिविशेषस्य कूपद्दष्टान्तत्वेनानुज्ञातत्वान्न केवलं तस्य पूजाङ्गीभूतपुष्पावचयादारम्भप्रवृत्तिरिष्टा, अपि तु वाणिज्यादिसावधप्रवृत्तिरपि, कस्यचिद्विषविशेषपक्षपातरूपत्वेन पापक्षयगुणबीजलाभहेतुत्वात् / तदिदमाह-संकाशादिवत् संकाशश्रावकादिरवि धर्मार्थम्, ऋद्धयर्जन वित्तोपार्जनम्, उपेत्यापि अङ्गीकृत्याऽपि, हि निश्चितम्, कुर्वन, शुद्धालम्बने यः पक्षपातस्तत्र निरत इति हेतोगुणानिधिनमिश्यते / संकाशश्रावको हि प्रमादागक्तितःचैत्यद्रवयनिबद्धलाभान्तरायादि क्लिष्टकर्मा चिरपर्यटितदुरन्तसंसारकान्तारोऽनन्तकालाल्लब्धमनुष्यभावो दुर्गतनरशिरःशेखररूपः पारगतसमीपोपलब्धस्वकीयपूर्वभववृतान्तः पारगतोपदेशतो दुर्गतत्वनिबन्धनकर्मक्षपणाय यदहमुपार्जयिष्यामि द्रव्यं प्रास्त्राच्छादनवर्जे सर्व जिनायतनादिषु नियोजयिष्यामि, कालेन च निर्वाणमवाप्तवानिति। अथैतदित्थं संकाशस्यैव युक्तं, तथैव तत्कर्मक्षयोपपत्तेः, न पुनरन्यसयेत्यादिग्रहणमफलमन्यथा शुद्धागमैर्यथालाममित्याद्यभिधानानुपपत्तेरिति चेत् / न / व्युत्पन्नाशयाविशेषभेदेनान्यस्याप्यादिना ग्रहणौचित्यात्, अन्यथा-"सुव्वइदुग्गयनारी'' इत्यादिवचनव्याघातापत्तेः, न हि तया यथा-लाभंन्यायोपात्तवित्तेन वा तानि ग्रहीतानि, तथा चैत्यसंबन्धितया ग्रामादिप्रतिपादनानुपपत्तेश्च। दश्यते च तत्प्रतिपादनं कल्पभाष्यादौ"चोइए चेश्याणं, रुप्पसुवणगाइगामगोवइ। लग्गंतस्स हु मुणिणो, तिगरणसुद्धी कहं णु भवे।। भण्णइ इत्थ विभासा, जो एवाइ सयं विमग्गिज्जा। नहु होञ्ज तस्स सुद्धी, अह होई रज्जणायारे।। सव्वत्थामेण तहिं, संघेण य होइ सगियव्यं तु। संचरित्तचरित्तीए, एयं सव्वेसि कजे तु"। शुद्धगमैर्यथालाभमित्यादि तु न स्वयं पुष्पत्रोटननिषेधनपरं, किं तु पूजाकालोपस्थिते मालिके दर्शनप्रभावनाहे तोर्वणिग-ग्लानप्रोक्तवययस्यार्थस्य व्याख्यापनपरमित्यदोष इति।।५७ / / (१४)नन्वेवं मलिनारम्भो नाधिकारिविशेषणं, किं तुसादारम्भेऽप्येवेति (सच्छाद्धयनाधिकारः) यतेरप्याधिकारः स्यादत आहयःश्राद्धोऽपि यतिक्रियारतमतिःसावद्यसंक्षेपकृत, भीरुः स्थावरमर्दनाच्च यतनायुक्तः प्रकृत्यैव च / तस्यात्रानधिकारितां वयमपि बमो वरं दूरतः, पङ्कास्पर्शनमेव तत्कृतमप्रक्षालनापेक्षया / / 58|| (य इति) यः श्राद्धोऽपि यतिक्रियायां रता कर्त्तव्यत्वेनोत्सुका मतिर्यस्य | स तथा।सावद्यसंक्षेपकृत् सर्वसावद्यवर्जनार्थं, स्थावराणां पृथिव्यादीनां मर्दनागीरुः, प्रकृत्यैव स्वभावेनैव च यतनायुक्तः, तस्यत्र पूजायामनधिकारितां वथमपि धूमः, अमलिनारम्भस्य नाशनीयस्यामावादनारम्भफलस्य च चारित्रेच्छायोगत एवोपपत्तेः / तत्कृतः पङ्कस्पर्शकृतो यो मलस्तस्य प्रक्षालनापेक्षया हि दूरतः पङ्कास्पर्शनमेव वरं,तस्मात्सदारम्भेच्छो मलिनारम्भश्चेत्युभयमेवाधिकारिविशेषणं श्रद्धेयमित्यर्थः। उक्त च द्धितियाष्टकवृत्तौगृहिणोऽपि प्रकृत्या पृथिव्याधुपमर्दनभीरोयतनावतः सावद्यसंक्षेपरुचेर्यतिक्रियानुरागिणो न धर्मार्थं सावद्यारम्भप्रवृतियुक्तति। हन्तेवंसति क्रियाभ्यासेन श्रमणोपापसकत्वमिदानींतनानां मुमीनामनुमत स्यात्तदा न स्वस्य सवमतिविकल्पितत्वेनाबहुमतत्वान्निरपेक्षस्य संयतस्यैव भवितुमुचितत्वात्। आह-"णिरविक्खासस्स उजुत्तो, संपुन्नो संजमो चेव'' त्ति। द्रव्यस्तवभावस्तवोभयभ्रष्टस्य दुर्लभबोधित्वात् / तदुक्तं धर्मदासगणिक्षमाश्रमणैः-"जो पुण निरवणुवि य सरीरसुहकजमित्ततच्छीलो / तस्स ण य वाहिलाभो, ण सुम्गई णेव परलोगो॥१॥"त्ति। कस्तर्हिसावद्यसंक्षेपकृच्छ्राद्धः''एवं विजयं चित्तो, सावगधस्मो बहुप्पगारो।" इत्यादिवचनादित्येवाह। इच्छया तुधर्मसंकरे क्रियमाणो न किञ्चत्फलमित्युक्तमेव // 58 // प्रति०॥ द्वा०। अत एव यतियोगापेक्षयाऽस्य तुच्छतामेव दर्शयन्नाहसव्वत्थ निरभिसंग-तणेण जइजोगमो महं होइ। एसो उ अभिस्संगा, कत्थइ तुच्छे वितुच्छे उ॥१८|| सर्वत्र समस्तेषुद्रव्यक्षेत्रादिषु, निरभिष्वङ्गत्वेन साधूनां सङ्गार-हिततया, यतियोगः स्वाध्यायादिसाधुव्यापारः, मकारः पूर्ववत् / महान् गुरुर्द्रव्यस्तवापेक्षया भवति / एष तु भवं पुनर्द्रव्यस्तवः, अभिष्वङ्गाद् द्रव्यस्तवकारिणां प्रतिबन्धात्। कचितकुत्रचित् देहगेहपुत्रमित्रकलत्रादौ, तुच्छेऽऽसारेऽपि ,परलोकानुपकारित्वात्। अपिशब्दः तुच्छे सङ्गकरणस्यानुचितत्वद्योतनार्थः। तुच्छस्त्वसार एव यतियोगापेक्ष्या नमहानिति गाथार्थः / / 18 // अथ कथमभिष्वङ्गदपि तुच्छत्वं द्रव्यस्तवस्येत्यत्राहजम्हा नु अभिस्संगो, जीवं दूसेइ णियमता चेव / तसियस्स जोगो, विसधारियजोगतुल्लो त्ति॥१ए।। यस्मात्, तुशब्दो भावनार्थः / येन हि कारणेन, अभिष्वङ्गः तथाविधवस्तुसङ्ग, जीवं प्राणिनम्, स्वभावतः स्फटिकोपलशकलधवलमपि, दूषयति कयुषयति, नियमतश्चैव नियमादेव, ततः किमित्याहतरितस्याभिष्वङ्ग कलुषितस्य, योगो व्यापारः, विषघारितयोगतुल्यो हालाहलव्याप्तपुरुषव्यापारसद्दशोऽस्पष्टचेतनत्वादल्प इत्यर्थः / इतिशब्दो वाक्यार्थसमाप्तौ / इति गाथार्थः // 16 // इहैवार्थे व्यतिरेकमाहजइणो अदूसियस्सा, हेयाओ सव्वहा णियत्तस्स। सुद्धो उ उवादेए, अकलंको सव्वहा सो उ। 20|| थतेः साधोः, अदूषितस्याभिष्वङ्गेणाकलुषितस्य, अत एव हेयात् परिहर्त्तव्यात् हिंसादेः, सर्वथा सर्वप्रकारैः करणकारणादिभीर्निवृत्तस्य। किमित्याह--शुद्धस्तु शुद्ध एवाभिष्वङ्गादूषित एव भवति, योग इति प्रक्रमः / उपादेयवस्तुनिमहाव्रतादौ विषये आज्ञाप्रवृत्तेः / अतोऽकलङ्कोऽ.. पेतदोषकलङ्कः, सर्वथा सर्वप्रकारैः, सतु स एव, यतियोग एव भवती