________________ चे इय 1226- अमिधानराजेन्द्रः-भाग 3 चेइय यावत्या सामग्य, यतना भवति तावता यात्रा स्मृता। तथा च-"किंते तत्किं तु भजनाद्वाराऽपि भक्तिद्वारेणाऽपि प्रत्यनीकनिवारणरूपे भंते! जत्तासु आगमे तवणियमसंजमसज्झाणावस्सयमाइस, जयणा' भक्तिव्यापारेऽपि "जक्खाहु वेयावमियं करें ति, तमाहु एए निहया इत्यत्रादिपदस्वरसात् यत्याअमोचितयोगमात्रयतनायां यात्रापदार्थो कुमारा।'' इत्यादौ वैयावृत्यवादप्रयोगस्य सूत्रे दर्शनान्न वादिपदग्राह्य लभ्यते / यथा “परेषां यज्ञेन" इत्यादिसूत्रं शतपथविहितकर्मवृन्दो- पानादिकमेव, किंतु भक्त्यादिकमपि। अत एव तपस्व्यादीनां तपोयोगलक्षकम, अत एव सोमप्रश्नोत्तरे यथाश्रुतार्थबोधे फलोपलक्षकत्वं प्रभृतिकालेऽशनादिसंपादनस्यायोगाद्भक्त्याधुचितनित्यव्यापारसंपादनसंभव्याख्यातम् / तथा चात्र भगवतीवृत्तिः-एतेषु च यद्यपि भगवतो न तदानीं वाभिप्रायेण योगविभागात्समासः, बालादीनां शैक्षसाधमिक्योश्च किञ्चिदस्ति तथाऽपि तत्फलसद्भावात्तदस्तीत्यवगन्तव्यमिति। अयं च कथञ्चित्तुल्यतयेति भावनीयम् / एतदेवाहअन्यथोक्तवैपरीत्ये, एवंभूतनयार्थः, प्रागुक्तस्तु शब्दसमाभिरूढयोरिति विवेकः / / 47 / / सङ्घादेस्तडुदीरणे वैयावृत्योचारे, परः कुमतिः कथंन व्याकुलो व्यग्रः स्यात्, साक्षादादेशगतिमप्याह कुलगणराडादीनां सर्वेण सर्वदा सामग्रोणाशनादिसंपादनस्य कर्तुमशक्यत्, वैयावृत्यतया तपो भगवतां भक्तिः समग्राऽपि वा, यावबाधं प्रामाण्यं तूभयत्र वतुं शक्यमिति दिक् / / 48 / / वैयावृत्यमुदाहृतं हि दशमे चैत्यार्थमनेस्फुटम् / अन्तिवादमधिकृत्याहनैतत् स्यादशनादिनैव भजनाद्वाराऽपि किं त्वन्यथा, ज्ञानं चैत्यपदार्थ वदतः प्रत्यक्षबाधैकतो, सङ्कादेस्तदुदीरणे वत कथं न व्याकुलः स्पात्परः? // 48|| धर्मिद्वारतया मुनावधिकृते त्वाधिक्यधीरन्यतः। वा अथवा, समग्राऽपि सर्वाऽपि, भगवतां भक्तिः कृतकारितानुमतिरुपा, दोषायेति परः परः शतगुणप्रच्छादनात्पातकी, स्वाधिकारौचित्येन तप एव, तथा च तपःपदेन यात्रायाःसाक्षादुपदेश दग्धां गच्छतु पुष्ठतश्च पुरतः कां कान्दिशीको दिशम्?४६ एवेति भावः / वैयावृत्यमस्याः कुतः सिद्धमत आह-हि निश्चितं, (ज्ञानमिति) अत्र प्रश्नव्याकरणप्रतीके, चैत्यपदार्थं ज्ञानं वदतो दशमेऽङ्गेप्रश्नव्याकरणाख्ये, स्फुटं प्रकटं, चैत्यार्थ वैयावृत्यमुदाइतम्। लुम्पकस्यैकस्मिन्पक्षे प्रत्यक्षबाधा प्रत्यक्षप्रमाणबाधः, परिदृष्टतथा च तत्पाठ:..."अह केरिसए पुणाऽऽई आराहए वयमिणं? जे से विश्रामणदिवैयावृत्यस्य ज्ञानेऽनुपपत्तेः / धर्मिद्वारतया धर्मिणि उवहिभत्तपाणदाणसंगहणकुसले अच्चंतवालदुव्वलगिलाणवृड्ढचाव- धर्मोपचाराभिप्रायेण, मुनौ साधौ, अवधिकृते वत्साग्रहीते तु, अन्यतः गपवित्तिआयरियउवज्झायसेहसाहम्मियतवस्सिकुलगणसंघचेश्यहो पक्षान्तरे, अधिक्यधीर्दोषाय, मनुर्बालादिपदैर्गृहितत्वाच्चैपदस्य णिज्जरही वेआवचं अणिसिस्सयं दसविहं बहविहं पकरेइ ति।" (अह पौनरुक्त्यमित्यर्थः / चैत्यपदेनोपचारस्याप्योगात्,एवं सति चैत्यार्थकिरिसए त्ति) अथ परिप्रश्नार्थः ,कीद्दशः पुनः "आई ति" अलंकारे, पदस्य चैत्याप्रयोजनममुना चार्थान्तरसंक्रमितवाच्यताया एव युक्तत्वात्। आराधयति व्रतमिदम्? / इह प्रश्ने उत्तरमाह-"जे से इत्यादि। योऽसा- "चेयकुलगणसंघे, आयरियाणं च पवयणसुए अ। सव्वेसु वितेण कर्थे, वुपधिभक्तपानानां दानं च संग्रहणं च, तयोः कुशलो विधिज्ञेयः,- तवसंजममुजमतेण'।१। इत्यादिना तपःसंजमयोः चैत्यप्रयोजनप्रयोसतथा,बालश्चेत्यादेः समाहारद्वन्द्वः ततोऽत्यन्तं यदबालग्लानवद्ध- जकत्वस्य सिद्धान्तसिद्धत्वात् बालादिपदैकवाक्यतया चैत्यपदस्यैकक्षपकं तत्तथा। तत्र विषये वैयावृत्यं करोतीतियोगः / तथा प्रवृत्त्याचार्यो- कार्यत्वसङ्गत्यैव ग्रहणौचित्यात्। उपसंहरति-इत्येवं, परः कुमतिः, परः पाध्याये, इह द्वन्द्वैकत्वात्प्रवृत्यादिषु, तत्र प्रवृत्तिलक्षणमिदम्-"तवसं- शतानां गुणानां चैत्यशब्दनिर्देशप्रयुक्तानां, प्रच्छादनान्निहृवात्पातकी जमजोगेसुं, जो जुग्गो तत्थतं पवत्तेइ। असहू य णियत्तेई, गणतत्तिल्लो दुरितवान्, कान्दिशीको भयद्रुतः सन्, पृष्ठतः पुरतश्च दग्धां कां दिशं पवित्ती तो"।१। व्य०१ उ० इतरौ प्रतीतौ, तथा 'सेहे'. शैक्षेऽभिनय- गच्छतु मिथ्यभिशङ्की?, न कुत्राऽपि गच्छतीति भावः। अत्र दग्धदिग्त्वेन प्रव्रजिते, साधर्मिके समानधर्मिके लिङ्गप्रवचनाभ्या, तपस्विनि चतुर्थ- पूर्वोत्तरपक्षद्वयाध्यवसानादतिशयोक्तिः।।४६ / / भक्तादिकारिणि, तथा कुलं गणसमुदायरूपं चान्द्रदिक, गणः कुलस (12) निश्चितार्थेऽनुपपत्तिमाशयनिराकरोतिमुदायः कोटिकादिकः सङ्घस्तत्समुदायरुपः, चैत्यानि जिनप्रतिमाः, वैयावृत्यमथैवमापतति वस्तुर्ये गुणस्थानके, एतासां योऽर्थः प्रयोजनंसतथा। तत्र निर्जरार्थी कर्मक्षयकामः, वैयावृत्यं यस्माद्भक्तिरभङ्गुरा भगवतां तत्रापि पूजाविधौ / व्यावृतकर्मरूपमुपष्टाभनमित्यर्थः / अनिश्चितं कीर्त्यादिनिरपेक्षं, दशविधं सत्यं दर्शनलक्षणेऽत्र विदितेऽनन्तानुबन्धिव्ययात्, दशप्रकारम् / आह नो हानि त्वयि निर्मलां धियमिव प्रेक्षामहे कामपि / / 5 / / "वेयावचं वावम-भावो इह धम्मसाहणणिमित्तं / (वैयावृत्यामियादि) अथैवं चैत्याभक्तेर्वेयावृत्यत्वन, वःयुष्माकं, तुर्येचतुर्थे अन्नाइआण विहिणा, संपायणमेस भावत्थो।। गुणस्थानके, वैत्यावृत्यमापतति प्रसज्यते, यस्मात्तत्र भगवतामर्हता, आयरियउवज्झाए, थेरतवस्सीगिलाएसेहाणं। पूजाविधौ विहितार्चनेऽभड्डराऽव्याप्या भक्तिवर्तते। सत्यमित्यर्धाङ्गीकारे, साहम्मिकुलगणसं-घसंगयं तहनिहायव्वं'। अत्र चतुर्थगुणस्थानके, दशैनलक्षणे सम्यक्त्वलक्षणीभूते वैयावृत्ये विदिते बहुविधं भक्तपानादिदानभेदेनानेकप्रकारं करोतीति वृत्तिः / ननु "सुस्सूसधम्मराओ, गुरुदेवाणं जहा समाहीए। वेयावच्चे णियमी, वा चैत्यानि जिनप्रतिमा इत्यत्र वृत्तिकृत्तोक्तं, परं विचार्यमाणं न युक्तम्, पडिवत्ती अभयणाओ'।१। इत्यादिप्रसिद्धेऽनन्तानुबन्धिनां व्ययात् अशनादिसंपादनेस्यैव वैयावृत्यस्योक्तत्वेन प्रतिमासु तदर्थायोग्यत्वात्। क्षयोपशमान्नकामपिहानि प्रेक्षामहे / कुत्र कामिव, त्वयि निर्मला अत आहन एतद्वैयावृत्यम्, अशनादिनैवाशनादिसंपादनेनैव स्यादिति | निःशङ्कितांधियमिव बुद्धिमिव, यथा त्वयि निर्मलां धियं न प्रेक्षामहे,