________________ चेइय 1221- अभिधानराजेन्द्रः-भाग 3 चेइय संसारपयणुकरणे, दव्वत्थऍ कूव दिटुंतो // 42 // पूजा दिविधानम्, प्रतीत्याश्रित्य, न पुनरनुमोदनाद्यपि पुष्पपूजादेरनुअकृत्स्नमपरिपूर्ण, संयमं प्रवर्तयन्ति विदधति येतेअकृत्स्नप्रवर्तकाः, मतिविधापनप्रभृतिष्कमपि प्रतीत्य, अपिशब्दः समुच्चयार्थः / इह तेषाम्। अत् एव विरताश्च ते निवृत्ताः स्थूलादिविशेषणोभ्यः प्राणातिपा- यद्यष्याचार्येणाऽपि विशेषेण द्रव्यस्तवं प्रति साधोर्विधापनमुनभ्युनगतं तादिभ्यः, अविरताश्चानिवृत्ताः सूक्ष्मादिविशेषणेभ्यस्तेभ्य एवेति तथाऽपि द्रव्यस्तफलस्वरूपप्ररूपणद्वारेण तद्वृद्धरिष्यते, न पुनः विरताविरताः, तेषाम् / एष द्रव्यस्तवः / खलुरवधारणे भिन्नक्रमब्ध / साक्षात्कारेण / यथात्वं जिनभवनं कुरु, तदर्थ च भूमि खन, मृत्तिका युक्त एव संगत एव। किंफलोऽम मित्याह-संसारं भवं प्रतनुमल्पं करोतीति वह, जलमानय, इत्यादि विभाषा / नह्येवं स्वयंकरणस्य कारणस्य च संसारप्रतनुकरणः / इह च विशेषणस्य परनिपातः सिद्धसेनाचार्य महान् विशेषोऽस्ति / इति गाथार्थः / / 4 / / इत्वादिविन दृष्टः / सुप्तभावप्रत्ययाद्वा संसारप्रतनुताकरण इति दृश्यम्। अथ द्रव्यस्तस्यानुमोदनं साधोयुक्तं, ज्ञापकैस्तस्य ननु कथञ्चित्सावद्यतया सदोषत्वेनानाश्रयणीयत्वादस्य कथं संसार समर्थितत्वात्। कारणं त्वयुक्तं, ज्ञापकाप्रतनुकारित्वमित्याशक्याऽऽहद्रव्यस्तवे श्राभथणीयतया साधुवितु भावात, इत्याशङ्क्याहमिष्टे, कूपदृष्टान्तोऽवटस्थननज्ञातमस्तीति। तत्प्रयोगश्चैवम्-सदोषमपि सुव्वइ य वइररिसिणा, कारवणं पि हु अणुट्ठियमिमस्स। यद्गुरुकगुणान्तरकारणं तदाथयणीयं, यथा कूपखननं, तथा चद्रव्यस्तव वायगगंथेसु तहा, एयगया देसणा चेव / / 5|| इति द्दश्यम् / दृष्टान्तद्वारेण भावना तु प्राग्वत्। इतिगाथार्थः / / 42 // श्रूयते समाकणर्यते आवश्यकनिर्युक्तो, चशब्दो युक्त्यन्तरसमुच्च-- अथ'अकसिणपवत्तयाणं' इत्यत्र गाथायां पुष्पाहिरेव यार्थः, वैरऋषिणा वैराभिधानमुनिपतिना, कारापणमपि देवैर्विद्रव्यस्तवोऽभिहितः, इह च प्रकरणे जिनभवना धापनमपि, न केवलमनुमोदनं, यद्भतामनभिमतं कारापणं, तदपीत्यर्थः / दिरसावुक्तः, तत्कयमियामिहत्यसंवदाय स्या हुर्वाक्यालङ्कारे / अनष्ठितमासेवितम्, अस्य पुष्पादिद्रव्यस्तवस्य / दित्येतदाशक्य परिहन्नाह यतस्तत्रोक्तम्-'माहेसरीउ सेला, पुरि पनीया हुयासणगिहाओ / सो खलु पुप्फाईओ, तत्थुत्तो न जिणभवणमाई वि। गयण्यलमइवइत्ता, वइरेण महाणुभावेण / / 1 / / ' किलैकदा भगवान् आईयद्दावुत्तो, तयभावे कस्स पुप्फाई॥४३|| वैरस्वामी पुरिकाभिधानायां नगर्या विहरतिरम। तत्रच तदा श्रमणोपासकै स द्रव्यस्तवः, खवुरवधारणे, तस्य च प्रयोगो दर्शयिष्कते, पुष्पादिकएव बुद्धोपासकैश्च परस्परस्पर्द्धया स्वकीयदेवानां माल्यारोपणानि कुसुमधूपदीपप्रभृतिरेव, तत्र "अकसिणपवत्तगाणं'' इत्यत्र चतुर्विशति- विधीयन्ते स्म / सर्वत्र च बुद्धोपासकाः पराजीयन्ते स्म / राजा च स्तवनियुक्तिगाथायाम्, उक्तोऽभितः, "दव्वत्थउ पुप्फाती, संतगुणु तेषामनुकूलः, ततस्तैर्नृपोऽभ्यर्थितः, तेन च श्रमणोपासकानां कुसुमानि कित्तणाभावे।" इति प्रक्रमपतितत्वादस्याः। न नैव, जिनभवनाद्यपि। निषेधितानि। पर्युषणादिने च तद्भावात् श्रावका विषण्णाः / सबालजिनभवनकरणप्रभृतिरपि / इह मकारः प्राकृतशैलीप्रभवः / अपशब्दः वृद्धाश्च ते वैरस्वामिनसुपस्थिताः, भणितवन्तश्च-"यदि युष्माभिसमुचयार्थत्वेनोक्त इति क्रियाभिसंबन्धार्थः / इहाक्षेपे समाधिमा- र्जाथैः प्रवचनमभाज्यते, तदनया यूयमेव यद्भवति तज्जानीथेति / ततश्च आदिशब्दात् "दव्वत्थपुप्फाई" इत्यत्रोपन्यस्तादुक्तो भणितः, जिन- समुत्पत्त्य माहेश्वरी नगरी मगमद्भगवान्, तत्र च हुताशनं नाम व्यन्तरभवनादिद्रव्यस्तव इति प्रक्रमः / विपर्यये बाधकमाहआदिशब्देन गृहम्, तदारामे प्रतिदिनं पुष्पाणां कुम्भ उत्पद्यते। तत्र च वैरस्वामिनः जिनभवनादिनामनभिधानं चेत्, तदा तेषामद्रव्यस्तवत्वेनाकरण- पितृसुहक्षिन्तकोऽभवत्, स च भगवन्तसुपलभ्य ससंभ्रमवादीत्प्रसङ्गात् / अभावे जिनभवनबिम्बाद्यभावे कस्य?, न कस्यापि / किमागमनप्रयोजनम्? ततो भगवानुवाचपुष्पैः प्रयोजनमस्ति / पुष्पादिः कुसुमवल्ल्यादिव्यस्तवः स्यान्निविषयत्वादिति भावना। ततोऽसावुवाच-अनुग्रहो नो गृहीतैतानि / भगवानऽवादीत्-बन्धीत इति गाथार्थः // 43 // एतानि तावद्यूयं यावद्गत्वाऽहमागच्छमि, ततः समुत्पत्त्थ हिमवन्महाननु जिनभवनादिर्द्रव्यस्तवो भवतु, किं त्वसावागमे गिरौ श्रीदेवतायाः समीपे जगाम / श्रिया च चैत्यार्चनाग्र तदा पा यतेनिर्णिद्धस्तत्कथं भावस्तवोद्रव्यस्तवानुगतः?. चिच्छिदे / ततो वन्दित्वा तया तेन निमन्त्रितः। तश्च गृहीत्वा हुताशनगृहइत्याशड् क्य परिहरन्नाह माजगाम / तत्र च तेन विमानं विरचितम् / तत्र पुष्पकुम्भं क्षिप्त्वा णणु तत्थेव य मुणिणो, पुप्फाइनिवारणं फुडं अस्थि / जृम्भकदेवगणपिरवृतो दिव्येन गन्धर्वगीतनिनादेनाम्बरतलमापूरयन्महेअत्थि तयं सयकरणं, पडुच नऽणुमोयणाई वि / / 45|| श्वर्याः पुरीमागतवान् / तृतीयवर्णिकाश्च जृम्भकनिकायाकीर्णमाकशममन्विति परमताशङ्कायास, तत्रैव च ग्रन्थे, यत्र विरतानां द्वयस्तय्यस्य वलोक्य वितर्कयामासुःअस्माकभिदं प्रातिहार्य देवा विधति, इत्यर्घमादाय साक्षात्करणमुपदिष्टम्। मुनेः साधोः, पुष्पादिनिवारणं कुसुमवल्ल्यादि- स्वकीयदायतनेभ्यस्तदभिमुखं निर्गतवन्तः। भगवाँस्तु देवसमुदायपरिवृत्तो निषेधनम्, स्फुट व्यक्तम्, अस्ति विद्यते। यतस्ववोक्तम्-'"छज्जीवकाय- जिनायतनमगमत् / तत्र च देवा महान्तं महिमानमकार्षुः / जिनशासनं संजयमें, दव्वत्थऍ सो विरुज्झए कसिणो। तो कासिणसंजमविज्झ, प्रति च लोकस्यातीव बहुमानः समजनि / राजाऽपि चावर्जितः पुप्फाईयं न इच्छंति।।१।।“अतः कथं पूजादिद्रव्यस्तवानुमोदनविधा- श्रमणोपासको बभूवेति। तथा वाचकग्रन्थेषु वाचकः पूर्वधरोऽभिधीयते। पने भवदभ्युगते साधोः सङ्गते इति परमतम् / समाधिश्चैवम्-अस्ति सच श्रीमानुमास्वातिनामा महातार्किकः प्रकरणपञ्चशतीकर्ताऽऽचार्यः विद्यते, तद् मुनेः पुष्पादिनिवारणम्, केवलं स्वयंस्वकरणम् आत्मना | सुप्रसिद्धोऽभवत्, तस्य प्रकरणेषु, तथेति वाक्योपक्षेपे ! स च