________________ चेइय १२१६-अभिधानराजेन्द्रः-भाग 3 चेइय बल्यादि प्रतिमार्चनादि गुणकृन्मौनेन संमन्यते। प्राणिघातानुमतिरिति तत्र साधूनां मौनमेव युक्तमं / नत्यादिद्युसदां तदा चरणतः कर्त्तव्यमाह स्फुट, "जे तु दाणं पसंसंति, वहमिच्छंति पाणिणं / योगेच्छामनुगृह्य वा व्रतमतिश्चत्रो विभोवाक्रमः // 20 // जे अणं पत्तिसेहंति, विप्तिच्छेअं करंति ते॥ (सायद्यमिति) यत्किल बल्पादि प्रतिमार्चनादि च व्यवहारतोऽपि- दुहतो वि ते ण मासंति, अत्थि वा नत्थि वा पुणो। स्थूलव्यवहारेणऽपि सावधं सावद्यत्वव्यपदेशविषयः, तत्साक्षात् आयं रहस्सें हिचा णं, निव्वाणं पाउणंति ते"। कण्टरवेण अनादिशन् भगवान्मौनेन गुणकृत् संमन्यते, मौनाक्षिप्तविधिना इति सूत्रकृतद्वचनात् / तथा भक्तिकर्मण्यपि निषेधे भक्तिव्याद्याततत्र प्रवर्तयतीत्यर्थः / अप्रमादसारो हि भगवदुपदेशोऽपुनर्बन्धकादौ भयं, विधौ च बहुप्राणिव्यापत्तिभयादितिमौनमेवोचितमिति भावः। इतीयं स्वस्वौचित्येन विशेषे विश्राम्यतीति, तदाऽयं चातिशयविजृम्भितम् ! गीः कुधियां कुबुद्धिनां मृषैव / कुतः?दुष्ट दोषवति, निषेधस्थितेः अत एव–''सले पाणा सव्वे भूया'' इत्याद्युपदेशात् तदीयात् केचिचारित्रं निषेधव्यवस्थानात् / एतदपि कुतः? प्रतिबन्धतः प्रतिबन्धो के चिद्देशविरतिं के चिक्ते वलसम्पत्तवं, के चिन्मद्यमांसादिविरतिं व्याप्तिस्ततः / प्रतिबन्धाकारश्चायम् यद्यत्र येन दोषवता ज्ञायते तत्तत्र प्रतिपन्नवन्तः ते ह्यप्रमादविधिशेषीभूतात् स्वस्वौचितविधानमाया तेन निषेध्यमिति निषेधार्थः / पापजनकत्वमनिष्टजन्यशोधनत्वं तावत् प्रतिभयाद्वा प्रतिसंधाय तत्तदर्थेऽप्रमादमेव पुरस्कुर्वते, तथा प्रवर्तते यदि दोषवति न स्यात् तर्हि स्वप्रतिव्याघातदण्डे विपक्षबाधकतर्केण चेत्यर्थः / सिद्धमुपदेशपदे, धुसदा देवाना, नत्यादि वन्दनादि, तदा तद्ग्रहः / अथ दुष्टमशुद्धाहारदानं, तच व्याख्यानशक्त्यभावेऽनुकूलचरणतः चरणमाश्रित्य स्फुटं कर्तव्यमाह / अत एवाऽऽह-"सूर्याभो प्रत्यनीकेन निषिद्धयत इति व्यभिचारः, तदाह- अन्यत्र तेनानभिमतो देवानुप्रियं वन्दे" इत्याद्युक्तौ "पोराणमेय 'इत्याद्युक्तेर्भगवता पुर एव यस्त्यागस्तस्यानुपस्थापनमुपस्थापनानुकूलशक्यभावस्ततः। तदुक्त माचारे सप्तमस्य द्वितीये-"ते फासे मुद्धो धीरो अहियाए अदुवा नाट्यकरणादिपर्युपासनाथाअप्युपदेशः। अन्यथा-"जाव पब्रुवासामि" आयारगोयरमाइक्के सछिपाणमणेलिसं अदुवा वयगुत्तीए गोयमस्स'' इत्यद्योत्तराभावेन न्यूनतापत्तेः। न च नामयोत्र श्रावणविधिः स्वतन्त्र एव, इत्यादि तर्कयित्वा पुरुष, कोऽयं पुरुष इत्यनन्यस दृशमाचक्षीत, तस्य सुखहान्यन्यतरत्वाभावेन फलविधित्वाभावात्, नाऽपि साधन विकलेनानुवागगुप्तिर्विधेयत्याह-"अदुवा' इत्याद्यर्थः। तथा चयद् दुष्ट विधिः, पर्युपासनाया एव साधनत्वात् समक्षतया नामगोत्र श्रावणस्य तच्छक्तित्वे निषिद्ध्यतेति नियमो लभ्यते, तेन एकान्तदुष्टस्य निर्बतन साधनत्वासिद्धेः, किं तु चिकीर्षितसाधनानुकूलप्रतिज्ञाविधिशेषतया वादिनो निषेधेऽपि वागगुप्तिसमाध्य प्रतिरोधान्न दोषः / तदुक्तं तत्रैवतस्योपयोगः, शेषेण आक्षेपः सुकर एवेति व्युत्पन्नानां न कश्चिदत्र "अदुवा वायाओ चिउजंति / तं जहाअत्थि लोए, णस्थि लोए, धुवे व्यामोहः, व्रतं चारित्रं, स्फुटं प्रकटं, प्रवृत्तयोगिनं प्रत्याह-''एवं देवाणु लोए, अधुवे लोए, साइए लोए, अणाइए लोए, सपञ्जवसिए लोए, प्पिया गंतव्वं'' इत्यादिना इच्छायोगिनं प्रति च योगेच्छामनुगृह्य चाह-- अपज्जवसिए लोए, सुकमे त्ति वादुक्कमे त्ति वा कल्लाणे त्ति वा पवित्ति वा "अहासुहं देयाणुप्पिया! मा पडिबंधं करेह'' इतीच्छानुलोमभाषयाऽऽ सार त्ति वा असार त्ति वा सिद्धि त्ति वा असिद्धि त्ति या निरए त्ति वा हेत्यर्थः, वाकारो व्यवस्थायाम्। एवं विभोर्भगवतो, वाक्क्रमो वचनरच अनिरए त्ति वा जमणिविप्पडिवन्ना मामगं धम्मपन्नवेमाणा एत्थ विजाए'' नानुक्रमः, चित्रो नानाप्रकारः / मौनमपि च विनीतमभिज्ञ पुरूष अकस्मात् ‘एवं तेसिंणो सुअक्खाए णो सुपण्णत्ते धम्मे भवति। से जहेयं प्रतीच्छानुलोमादिव्यजकमेवेति तत्तात्पर्वप्रतिसंधानेनैव प्रेक्षावत्प्रवृत्तिः भगवया पवेइया आसुपण्णेणं जाणया पासया अदुवा गुत्तीए गोयमस्स त्ति सुघटा। अत एव मौने स्वव्यवहारानुरोधेन कृतेऽपि पारिणामिक्या बुद्ध्या वेमि।" अस्तिनास्तिधुवाधुवाद्येकान्तवादमौलिकानां त्रयाणां त्रिषष्ट्यऽस्वकृतिसाध्यत्वेष्टसाधनत्वाद्यनुसंधाय नाट्यकरणमारब्धं सूर्याभण धिकानां प्रावादुकशतानांवादेलब्धिमतांप्रतिज्ञाहेतुद्दष्टान्तोपन्यासेन देवेन / तदुक्तं राजप्रश्नीयवृत्तौ-"तएणं इत्यादि। ततः पारिणामिक्या तत्पराजयापागनः सम्यगुत्ता देयम्। अथवा-गुप्तिर्वाग्गोचरस्य विधेये तदह बृद्ध्या तत्त्वगम्यमौनमेव भगवत उचितं, न पुनः किमपि वक्तुं, केवल मया ब्रवीमीति फलितार्थः / तथा प्रज्ञाप्ये प्रज्ञापनीये, विनयान्विते पुरुष भक्तिरात्मीयोपदर्शनीयेति प्रमोदातिशयतो जातपुलकः सन् सूर्याभदेवः इत्यपि विशेषणीयम्, कुतः?, निषेधस्य विफलतायाः श्रोतुर्दृषोदयस्य श्रमणं भगवं महावीरं वन्दते, स्तौति, नमस्यति कायेन वन्दित्वा चासंभवात् / तेन जमालिना विहारकर्त्तव्यता पृष्टो भगवास्तंदुष्टतां नमस्कृत्य, " उत्तरपुरच्छिम" इत्यादि सुगममिति।।२०।। जानानोऽपि यन्न निषिद्धवान्, किं तु मौनमास्थितवाँस्तत् न दोषः / एकाधिकारकितुल्यायव्ययत्वादेव भक्तिकर्मणि विभोर्मा- अविनीते हि सत्यवचः प्रयोगेऽपिफलतोऽसत्य एवा तदाह "अविणीयनमुचितमिति मतं निषेधयति माणवं तो, किलिस्सई भासई मुसं चेव / घंटालोहं गाउं, को कमकरणे दानादाविव भक्तिकर्मणि विभुर्दोषान्निषेधे विधौ, पवित्तज्जा / / "त्ति / तत्प्रज्ञाप्ये विनीते सूर्याभे नाट्यकर्तव्यतां पृच्छति मौनी स्यादिति गीषैव कुधियां दुष्टे निषेधस्थितेः। भगवतो मौनमनुमतिमेव व्यञ्जयतीति स्थितम् / यस्तु भक्तिनिषेधे 'जे तु अन्यत्र प्रतिबन्धतोऽनभिमत्यागानुपस्थापनात, दाणं इत्यादिना प्रशंसाया अपि निषेधादाननिषेधः सुतरामिति पापिष्ठेन प्रज्ञाप्ते विनयान्विते विफलताद्वेषोदयासंभवात्।।२१।। दृष्टान्ततयोक्तः, सोऽप्ययुक्तः, 'जे तु दान इत्यादिसूत्रस्य दातृपात्रयोः (दानादाविति) दानशालादिषु श्राद्धस्थानेषु दीथमाने दानादाविव दशाविशेषगोचरत्वात्, अपुष्टाऽलम्वनगोचरत्वादितियावत् / पुष्टालम्बनं भक्तिकर्मणि नाट्यजिनार्चादौ विभुनिषेधे विधौ च दोषदुभयतः पात / तु द्विजन्मने भगवद्वस्त्रदानवत् सुहस्तिनो रङ्कदानवत्साधू-नामपि रज्जुस्थानी स्यात् / तथाहि-दानादिनिषेधेऽन्तराय भयं, तद्विधाने च | गृहिणामनुकम्पादानं श्रूयतो "गिहिणोवेयावमियं न कुज्जा'" इत्यादिना