________________ चेइय 1215- अमिधानराजेन्द्रः-भाग 3 चेइय क्षा चेति ध्येयम्। प्रति01("अवण्णवाय' शब्दे प्रथमभागे 762 पृष्ठे सर्वेषामवर्ण उक्तः) देववर्णवादो यथा-"देवाण अहो सीलं , विसयविसविमोहिआ वि जिणभवणे। अच्छरसाहि पि समं, हासाई जेण न करिति / / 1 / / " इति / स्था० ५ठा० / 'वृत्तौ सविशेषण''इत्यादिन्यायात्प्रागभवनीयतपस्संयनयोरेव देववर्णनविधी तात्पर्यमिति निरस्तम्, एकविधेरम्यतः सिद्धत्वेन चमरेन्द्रेशानेन्द्रादावतिप्रसङ्गेन च विशिष्टविधादेव तात्पर्यात् तस्माद् येऽवार्मिका देवा इति वदन्ति, तैस्तदवर्णवादस्य मूलत उपहसित्वात् स्वकरेण स्वशिरसि रजः क्षिप्यते इति ज्ञेयम् / अत एव सत्यप्यसंयतत्वे निष्ठुरभाषाभयोन्नोऽसंयतत्वमागमेतेषां परिभाषितं, नो धर्मेण इति तु कुमतिग्रस्तेः पूत क्रियमाणं न क्वापि श्रूयते, धर्मसामान्याभावप्रसङ्गेन तथा वक्तुमशक्यत्वात्। उपग्राहितं चैतन्महता प्रबन्धेन "धर्मपरीक्षायाम्' इत्यस्माभिरुपरम्यते।।१६।। अथ देवेषु धर्मस्थापकान् गुणानेव दर्शयन् परानाक्षिपतिशक्रऽवग्रहदातृता व्रतभृतां निष्पापवाग्भाषिता, सच्छर्माद्यभिलाषिता च गदिता प्रज्ञप्तिसूत्रे स्फुटम्। इत्युचैरतिदेशपेशलमतिः सम्यग्दृशां स्वःसदां, धर्मित्वप्रतिभूः खलस्खलनकृद्धर्मस्थितिं जानताम्॥१७॥ (शक्र इत्यादि) शक्रे सौधर्मेन्द्र व्रतभृतां साधूनामवग्रहदातृताऽवग्रहदानगुणः, तथा निष्पापवाग्भाषिता निरवद्यवाण्भाषकत्वगुणः, सता साध्वादीनां शर्माद्यभिलाषिता अविनश्वरसुखादिकारित्वगुणः, चः समुचये, प्रज्ञाप्तिसूत्रे भगवत्यां, स्फुटं प्रकट, गदिता, एते गुणा व्यक्त प्रतिपादिता इत्यर्थः / इति अमुना प्रकारणे, उच्चेरत्यर्थम्, अतिदेशेन साद्दश्यग्राहकवचनेम, पेशला रमणीया मतिः, सम्यग्दृशां सम्यग्दृष्टीनां, स्वःसदां देवानां, तत्संबन्धिनीत्यर्थः धर्मस्थिति, धर्मव्यवस्था, जानता सहृदयानां, धर्सित्वप्रतिभूःधर्मित्वस्थापनाया ग्रहे तु साक्षिणी, कीडग्?, खलस्खलनकृत् दुर्जयदुर्जनप्रतिवादिपराजयकृदित्यर्थः / अयं भावःसम्यगद्दष्टिदेवेष्वेव नवग्रहदानादयो वन्दनवैयावृत्यादयश्चोभयसिद्धा गुणा दर्शनाचारस्य धर्मत्वेन विकृतिभूताः प्रकृतिवद्विकृतिरितिन्यायेन धर्मतयाऽकामेनाप्येष्टव्याः, तत्कथं तद्वन्तोऽप्यधर्मिण इति वदतां जिहा नपरिशटते? अथ भगवद्वन्दनमेव तेषां धर्मो, वार्चादिकमिति त्वर्द्धजरतीयग्रहणे विनाऽनन्तानुवधिनं हठान्नान्यत्कारणं पश्यामः / अक्षराणि चात्र-"तए णं से सक्के देविंदे देवराया समणस्स भगवओ महावीरस्स अंतिए धम्म सोचा णिसम्म हठ० समणं भगवं महावीरं वंदइ, वंदइता एवं वयासी-कइविहे णं भंते! उग्गहे" (इत्यादि "उग्गह" शब्दे द्वितीयभागे 666 पृष्ठे शक्रागमनावसरे पाठ उक्तः) / / 17 / / प्रति०। (8) मौनेन भगवदनुमतिः / यत्यननुमोद्यं देवानां भक्तिकृत्यं, तेनन धर्म इति गूढाशयस्य शङ्कामसिद्ध्या निराकुर्वन्नाहदेवानां ननु भक्तिकृत्यमपि न श्लाघ्यं यतीनां यतः, सूर्याभःकृतनृत्यदर्शरुचिप्रश्नोऽर्हताऽनाद्दतः। हन्तेयं जड! चातुरी गुरुकुले कुत्र त्वया शिक्षिता, सर्वत्राऽपि हि पण्डितैरनुमतं येनानिषिद्धं स्मृतम्॥१८॥ (देवानामित्यादि) ननु देवानां भत्तिकृत्यमपि प्रतिमाऽर्चनादि, यतीनां नश्लाघ्य नानुमोद्यं , ततश्चन धर्मो वन्दनानि, श्लाघ्यत्वात् धर्म एवा / अतएव "पोराणमयं सूरियाभ" इत्यादि प्रतिज्ञाय चतुर्विथा देवा अर्हतो भगवतो वन्दित्वा नमस्कृत्य स्वस्वनामगोत्राणि श्रावयन्तीत्येवं निगमनमिति द्रष्टव्यम्। इंदंमित्थमेवा यतः सूर्याभःकृतो नृत्यविधिनृत्यकरणप्रश्नो येन स तथाऽर्हता श्रीमहावीरेण नादृतः तन्नृत्यकरणप्रश्न नादृतवानित्यर्थः / तथा च सूत्रम्-"तते णं से सूरियाभे देवे समणस्स भगवओ महावीरस्स अंतिए धम्मं सोचा णिसम्म हट्टतुट्ठा जाव हियया उढेइ, उद्देश्ता समणं भगवं महावीर वंदइ, णमंसइ, णमंसइत्ता एवं वयासीअहंण भंते! सूरियाभे देवे किं भवसिद्धए० जाव अचरमे। तते णं से सूरियाभे देवे समणेणं एवं वुत्ते समाणे हट्टतुट्ठचित्तमाणंदिए परमसोमणस्से समणं भगवं महावीरं वंदइ, णमंसइ, णमंसइत्ता एवं वयासी-तुभे णं भंते! सव्वं जाणह सव्वं पासह सव्वं कालं जाणह पासह सव्ये जाणह पासह जाणंति णं देवाणुप्पिया! तावतं इच्छामिणं० जाव उवदंसित्तए। ततेणंसमणे भरावं महावीरे सूरियामेणं देवेणं एवं वुत्तेसमणे सूरियाभस्स देवस्य एयमढसोचा णो अट्ठाइ,णो परिजाणइ, तुसिणीए संचिट्ठइ! त ते णं से सूरियाभे देवे समणं भगवं महावीरं दोचं पितचं पि एवं वयासीतुन्भे णं भंते! सव्वं जाणह० जाच उवदंसिए त्ति कट्ट रामणं भगवं महावीर तिक्खुत्तो आयाहिणं पयाहिणं करेइ इत्यादि / प्रति० / रा० / अत्रोत्तरम् हन्त इति खेदे, इयं चातुरी त्वया गुरूकुले कुत्र शिक्षिता, यत् मौनं निषेधमेय व्यञ्जअयतीति, येन कारणेन सर्वत्रापि सर्वस्मिन्नपि संप्रदायैः पण्डितैः अभिषिद्धमनुमतं स्मृतम्, अत एव स्वार्थमाहारादि निष्पादयन् गृही अप्रतिषेधानुमतिप्रसंभयादेव निषिध्यते, आनिषेधस्यानुमत्याक्षेपकत्वातिप्रसङ्गादिति। सोऽनुपदमेव निराकरिष्यते॥१८॥ तूष्णीभावे भवद्भिरपि किं वीजं वाच्यमित्या शङ्कायामाहइच्छा स्वस्य न नृत्यदर्शनविधौ स्वाध्यायङ्ग:पुनः, साधूनां त्रिदशस्य चातिशयनी भक्तिर्भवध्वंसिनी। तुल्यायव्यतामिति प्रतियता तूष्णी स्थितं स्वामिना, बाह्यस्तत्प्रतिषेधको न कलयेत्तदंशजानां स्थितिम् // 16 // (इच्छेति) स्वदर्शनविधौ नेच्छा, वीतरागत्वात्, साधूनां गौतमादीनां पुनर्नृत्यदर्शने स्वाध्यायभङ्गः, स चानिष्टः / तेषां त्रिदशस्य सूर्याभस्य च भक्तिः भवध्वंसिनी, नृत्यप्रदर्शने समुदायापेक्षया तुल्यायव्ययतां समानहानिवृद्धिकरत्वं, प्रतियता केवलज्ञानालोकेन कलयता स्वामिना श्रीवर्द्धमानस्वामिना तूष्णीं मौनेन स्थितं, प्रत्येकं तु यस्य यो भावो बलवस्तिदपेक्षया तस्य विधेर्भवत्येवानिष्टानुबन्धस्याबलत्वान्नयविशेषेण तदभावाद्वा तत्साम्राज्यात्। अन्यथाऽऽहारविरोधादिविधायिगतेः वाभिवषये तु संप्रदायक्रमनियामक इति तद्वंशजानां स्वामिवंशोत्पन्नानां स्थितिर्मयादा तां, बाह्यः, शासनबहिर्भूतो, न कल्पयेन्न जानीथात्, न ह्यन्यत्कुलमर्यादांतबहिर्वर्ती जानातीत्युक्तिः।।। / / वाक्क्रमवैचित्र्य मेवोपदर्शयति। वालिमिव सावचं नानुमन्यते भगवान्सावधं व्यवहारतोऽपि भगवान् साक्षात्किलानादिशन,