________________ चेइय 1214- अभिधानराजेन्द्रः-भाग 3 चेइय सा कल्पस्थितिवन्न धर्मपरतामन्वेति भावान्वयान, संख्यातासंख्यातसम्यग्दृश एव जिनप्रतिमापूजादि परायणा इति मा कार्पभ्रंममत्र केऽपि पिशुनैः शब्दान्तरैर्वञ्चिताः।।१५।। ज्ञापनार्थ बहुशब्दप्रयोगसाफल्यात् / अन्यथा-''सव्वेसिं देवाणं" (भव्य इत्यादि) भव्यो भवसिद्धिकः, अभ्यप्रगबोधिः समीपगतबोधिः, इत्यादिपाठ प्रसंगात् / अधिकृततीवाभिगमसूत्रं चेदम्-'तत्थ देसे सुलभवोधिक इति यावत् / अल्पभवं भजतीत्यल्पभवभाक्, परिमित- उत्तरिल्ले अंजण-पव्वए तस्स णं चोइिसिं चत्तारि णंदापोखरिणीओ संसारिक इत्यर्थः / सती समीचीना दृष्टिर्यस्याऽसौ सद्दष्टिः, पराण्णत्ताओ।तं जहा-विजया०विजयंती, जयंती, अपरा-जिआ, सेस सम्पग्दष्टिरित्यर्थः / आराधको ज्ञानाद्याराधनकर्ता, च पुनर्यः तहेव० जाव सिद्धयतणा सव्वा चेइयघरवण्णणाणेयव्वा / तत्थ णं बहये चरमोऽपश्चिमभवोऽर्हता महावीरेणोक्तः, अहो! इत्याश्चर्ये, अस्य भवणवइयाणमंतरजोइसियवेमाणिया देवा चाउम्मासियपडिवएसु य सूर्याभनाम्नो देवस्य या स्थितिः, सा कल्पस्थितिवन्न धर्मपरतां न संचच्छरेसुयअण्णेसुबहुजणनिक्ख मणनाणुप्पायपरिनिव्वायणमाइएसु धर्मव्यवहारविषयतामन्वेति अतिकामति / कस्माद्? भावान्वयात् देवकजेसु देवसमुदएसु देवसमितीसु अ देवसवाएसु अ देवपओअणेसु क्षुभभावसंबन्धात्। अत्राधिकृते पिशुनै चैः शब्दान्तरैः स्थित्यादिशब्दै- एगतओ साहिया समुवागया समाणा / पमुइयपकीलिया अठ्ठाहियाओ वञ्चिता व्यामोहं प्रापिता भ्रमं मा कार्युः, न धर्मोऽयं किं तु स्थिति- महामहियाओ करेमाणा सुहं सुहेणं विहरंतीति चेइयघरण्णा ''इत्यत्र रित्तदिभ्रमभाजो मा भूवन्नित्यर्थः / सूर्याभस्य भव्यत्वादिनिश्चायक चैत्यगृह जिनप्रतिमागृहमेव द्रष्टव्यम्, अर्हत्साधोस्तत्रासंभवादित्यवमपि आलापको यथा-"अह णं भंते! सूरियाभदेवे किं भवसिद्धिए, लुम्पकस्यैव शिरसि प्रहारः / यद्यप्यभव्यानां चारित्राद्यनुष्ठानमिव अभवसिद्धिए, सम्मट्टिी, मिच्छाहिट्टि परित्तंसारिए, अणंतसंसारिए, मिथ्यादृशामपि जिनप्रतिमापूजादिकं संभवति, तथापि देवानां देवीना सुलभबोहिए, दुल्लभबोहिए. आराहए, विराहए, चरमे, अचरमे? समणे चार्चनीया वन्दनीयाः पूजनीया इत्यादिप्रकारेण जिनप्रतिभावर्णन भगवं महावीरे सूरियाभं देवं एवं वयासी-सूरियामा! तुमणं भवसिद्धिएणो मिथ्यादृगपेक्षया न युज्येते, नियमेन सम्यगधर्मबुध्या जिनप्रतिमापूजाअभवसिद्धिए० जाव चरमे णो अचरमे त्ति / " (भव सिद्धिए त्ति) भवे वन्दनादेर्मिथ्यादृगादेहिभूतत्वात् मातृस्थानादि विना मिथ्यात्वलेशसिद्धिर्यस्यासौ भवसिद्धिक इत्यर्थः / तद्विपरीतोऽभव-सिद्धिकोऽभव्य स्याऽप्ययोगात्, चक्रिणां देशसाधनाद्यर्थ पौषधस्येवैहिकफलस्याप्यइत्यर्थः / भव्योऽपि कश्चिन्मिथ्याद्दष्टिर्भवति, कश्चित्सम्यदृष्टिस्तत श्रवणात्, विघ्नविनायकाद्युपशमस्य तेषां स्वतःसिद्धत्वात्, अन्यथा आत्मनः सम्यग्दष्टित्वनिश्चयाव पृच्छति / सम्यग्दृष्टिरपि कश्चित् मिथ्यादृग्देवानां पुर इव यागभागादिवर्द्धनप्रसङ्गादिति दिक् / ननु यदा परिमितसंसारो भवति, कश्चिदपरिमितसंसारः / उपशम श्रेणि शिरः विमानाधिपतित्वेन मिथ्यादृष्ठिरव देवतयोत्पद्यते, तदाऽऽत्मीयबुद्धया प्राप्तानामपि केषाञ्चिदनन्तसंसारभावादतः पृच्छति-परिमितसंसारो जिनप्रतिमां पूजयति, देवस्थितौ च शक्रस्तवं पठति, आज्ञातनां च वाऽअन्तसंसारिको वाऽनन्तसारभावात् / परिमितः स चासौ संसार त्याजयति, तद्वत्प्रकृतेऽपि स्यादिति चेत् / मैवम् / मिथ्याद्दशा परिमिलसंसारः, सोऽस्यातीति परिमितसंसारिकः, "अतोऽनेकस्वरात् विमानाधिपतित्वेनोत्प्रादासंभवाद्, विमानाधिपतिः मिथ्यदृगपि / 7 / 2 / 6 / इतीकप्रत्ययः / एवमनन्तश्चासौसंसारश्चानन्तसंसारः, स्यादित्वाविचनस्य क्वाप्यागमेऽनुपलम्भात, ये चज्योतिष्केन्द्राश्चन्द्रस्योऽस्यास्तीत्यनन्तसंसारिकः / परिभितसंसारिकोऽपि कश्चित् सूर्या अप्यसंख्यातास्तेऽपि सम्यग्दृष्ट्य एव स्युरिति।। 15 / / प्रतिः / सुलभबोधिको भवति। यथा-शालिभद्रादिकः। कश्चिद्दुर्लभवोधिकः / (वैमानिकानां सम्यग्दृष्टित्वाचिन्ताऽन्यत्र) यथा-पुरोहितपुत्रजीवोऽतः पूच्छति। सुलभा बोधिर्भवान्तरे जिनधर्म (7) नन्वधार्मिका एव देवा उच्यन्ते, तत्कृत्यं न प्रमाणप्राप्तिर्यस्यासौ सुलभबौधिकः एवं दुर्लभबोधिकः / सुलभबोधिकोऽपि मित्याशङ्का निराचिकीषुराहकश्चिद्वोधिं लब्ध्वा विराधयति ततः पृच्छति / आराधयति सम्यक् सद्भक्त्यादिगुणान्वितानपि सुरान् सम्यग्दृशो ये धुवं, पालयति विधिमित्याराधक:; इतरो विराधकः / आराधकोऽपि मन्यन्ते स्म विधर्मणो गुरुकुलभ्रष्टा जिना द्विपः। कश्चित्तद्भवमोक्षगामी न भवति, ततः पृच्छति। चरमोऽनन्तरभावी भवो देवाशातनयाऽनया जिनमतामातङ्गवल्लेमिरे, यस्याऽसौ चरमः, "अभ्रादिभ्यः" 7 / 2 / 46 / इति च मत्वथायोऽप्प्र- स्यानाङ्गप्रतिषिद्ध्या विहितया ते सर्वतो बाह्यताम्॥१६॥ त्ययः / तद्विपरीतोऽचरमः / एवमुक्ते सूर्याभदेवे श्रमणो भगवान्वीरन्तं (सद्भक्त्यादीति) सतां चातुर्वर्णनीयस्थितानां भक्तिर्बाह्यप्रतिपत्तिसूर्याभं देवमेवमवादीत्-भोः सूर्याभ! त्वं भवसिद्धिकःयावचरम इति रादिर्येषां बहुमानवैयावृत्यादीना ते च ते गुणाश्च, तैरन्वितान् संयुतान् वृत्तिः / कल्पस्थितिसूत्राणि च-"छविहे कप्पट्टिई.पण्णत्ता / तं सम्यग्दृशः सुरानपि ये गुरुकुलाद्दष्टास्त्यक्तगुरुकुलवासायथाच्छन्दा। जहासागर असंजयकप्पट्टिई छेओवट्ठावणिम संजयकप्पष्टिई, णिवस- यथाच्छन्दविहारिणो जिना_द्विषो जिनप्रतिमापूजादौधृतद्वेषाः, लुम्पाकाः माणकप्पढिई,णिविट्ठकायअसंकप्पट्टिई, जिण्कप्पट्टिईथेरे कप्पट्टिई" श्वपाकाः, विधर्माणः विगतो धर्मो धेभ्यस्ते विधर्माणः, तादृशान् मन्यन्ते इत्यादीनि तस्मादहत्प्रतिमार्च सूर्याभादीनां स्थितिरित्युध्यमानेऽपि स्म,तेऽनयाऽवर्णवादरूपयाऽऽशातनया स्थानःङ्गप्रतिषिध्दयाऽकर्तृत्वेसम्वाद्दष्टिस्थितित्वेन धर्मत्वमव्याहिमिति नियूड द। यत्तु सूर्याभस्य नोक्तया, विहितया प्रमह्य कृतया, मातङ्गवचाणडालवत्, सर्वतः सर्वस्माद् तावत्सम्यग्दृष्टित्वं निश्चित, परमष्ठाहिकादौ बहवो देवा जिनार्चनाद्युत्सव वाह्यता लेभिरे / अनया तैः कर्मचाण्डालत्वं प्राप्तमिति व्यङ्गप्रतीतेः कुर्वन्तीति जीवाभिगमेऽपि प्रसिद्ध, तत्र च थ्यिाद्दकपरिग्रहार्थ बहुशब्द पर्यायोक्तम्, व्यङ्गय स्योक्तिः पर्यायोक्तं' इति हेमवचनात्। देवशातनयेत्यइति सर्वदेवकृत्यत्वेन तत्स्थितिरिति चेत् / मैवम् / त्रत्रैकैकविमानस्थ / नन्तरसिवशब्दोल्लेखेतेषां सर्वतो बाह्यतायां हे तोरुत्प्रेक्षणात् गम्योत्प्रे