________________ चेइय 1208- अभिधानराजेन्द्रः-भाग 3 चेइय रिक्तभावनिक्षेपस्याप्यव्यभिचारित्वाभावात्। न हि भावार्हत दृष्ट्वा भव्या दंसणविसोहिं जणयइ'' इति सम्यक्त्वपराक्रमाध्ययनोपदर्शितअभव्या वा प्रतिबुध्यन्त इति / स्वगतभावोल्लासनिमित्तभावस्तु चतुर्विशतिस्तवाराध्य तयैव सिद्धं, तत्रोत्कीर्तनस्यार्थाधिकारित्वात्तेन निक्षेपचतुष्ट्येऽपि तुल्य इति / एतेन स्वगताध्यात्मोपनायकतागुणेन च दर्शनाराधनस्योक्तत्वात्, "महाफलं खलु तहारूवाणं भगवंताणं वन्द्यत्वमपि चतुष्टयविशिष्टमित्युक्तं भवति। शिरश्वरणसंयारूप हि वन्दनं णामगोत्तस्स विसवणयाए एवं खलु तहारूवाणं भगवंताणं णामगोत्तरस भावभगवतोऽपि शरीर एव संभवति, न तु भावभगवत्यरूपे, आकाश इव विसवणयाए'' इत्यादिना भगवत्यादौ महापुरुषनामश्रवणस्य महाफलतदसंभवात् / भावसंबंन्धाच्छरीरसंबंद्ध वन्दनं भावस्यैवायातीति तत वत्त्वोक्तेश्च / नामआपनानिक्षेपस्वाराध्यता च-"थयथुइमंगलेणं भंते! एव नामादिसंबद्धमपि भावस्यकिं न प्राप्नोतीति परिभावय? कश्चिदाह जीवे किं जणयइ ? थयथुइमंगलेणं भंते नाणदसणचरित्तवोहिलाभं कुमतिव्युद्ग्राहितःकिमेताभिर्युक्तिभिः?, महानिशीथ एव भावाचार्यस्य जणयइ / नाणदंसणचरित्तवोहिला संपत्ते णं भंते! जीवे अंतकिरियं तीर्थकृत्तुल्यत्वमुक्तं, निक्षेपत्रयस्य चाकिञ्चित्करत्यामिति भावनि- कप्पविमाणोबबत्तिअं आराहणं आराहेइ" इति वचनेनैव सिद्धा। अत्र क्षेपमपि पुरस्कुर्वतां क इवापराधः? तथा चोक्तं तत्र पञ्चमाध्ययने-'"से स्तवः स्तवनं स्तुतिः स्तुतित्रयं प्रसिद्धं, तत्र द्वितीया स्तुतिः स्थापनार्हतः भयवं! किं तित्थयरसंतियं आणं नाइकमिजा, उयाहु आयरियसतिय ? पुरतः क्रियते / चैत्यवन्दनावसरतया च ज्ञानदर्शनचारित्रबोधिलाभतो गोयमा! चउटिवहा आयरिया पण्णत्ता ।ते जहा- नामायरिया, निरर्गलस्वर्गापवर्गसुखलाभ इति शेषाक्षराण्यपि स्फुटिभविष्यन्त्यनुठवणायरिया, दवायरिया, भावायरिया। तत्थं णं जे ते भावयरिआ,ते पदमेव / द्रव्यनिक्षेपाराध्यता च सूत्रयुक्त्या स्फुटव प्रतीयते। तथाहितित्थयरसमा चेव दट्ठ व्वा, तेंसि सतियं आणं नाइक्कमिज्जा / से भयवं! श्रीआदिनाथवार के साधूनामावश्यकक्रियायां कुर्वता चतुर्विंशतिस्तवाकयरे ण ते भावायरिआ भण्णंति? | गोयमा! जे अञ्जपव्याइए वि राधने त्रयोर्विशतिव्यजिना एवाराध्यतामास्कन्दयेयुरिति / न च आगमविहीएएयंपए 2 अणुसंचरति लेभावायरिए, जे उवासलयदिक्खिए ऋलभजिनादिकाले एकस्तवद्धिस्तवादिप्रक्रियाऽपि कर्तुं शक्या, वि हुत्ता णं वायामित्तेण पि आगमओ वाहिं करिति, ते णामट्ठवणाहिं शाश्वताध्ययनपाठस्य वेशेनापि परावृत्त्या कृतान्त कोपस्य वज्रलेपत्वात्। णिउइयव्वेति।" / अत्र ब्रूमः-परमशुद्धभावग्राहिकनिश्चयन यस्यै-वायं न च नामोत्कीर्तनमात्रे तात्पर्यादविरोधोऽर्थोपयोगरहितस्योत्कीर्तनस्य विषयः, यन्मते एकस्यापि गुणस्य त्यागे मिथ्यादृष्टित्वमिष्यते। तदाहुः- राजविद्विष्टसमत्वेन योगिकुलजन्मबाधकत्वात्, अत एवद्रव्यासकस्य "जो जह वाव्यं न कुणइ, मिच्छादिट्ठी तओ हु को अन्नो?"त्ति। तन्मते निषेधः सूत्रे, "उपयोगश्च द्रव्यम्' इति शतश उद्घोषितमनुयोगद्वारादौ / निक्षेपान्तरानादरेऽपि नैगमादिनयवृन्देन निक्षेपानां प्रामाण्यभ्युपगमात्क अर्थोपयोगे तु वाक्यार्थतथैव सिद्धा द्रव्यजिनाराध्यतेति, एतेन इव व्यामोहो भवतः, सर्वनयसंमतस्यैव शास्त्रार्थत्वात्, अन्यथा द्रव्याजिनस्याराध्यत्वेकरतलपरिकलितजलचुलुकवर्तिजीवानामप्यासम्यक्त्वचारिप्रेक्यग्राहिणा निश्चयनयेनाप्रमत्तसंयत एव सम्यक्त्व- राध्यत्वापत्तिः, तेषामपि कदाचिजिनपदबीमाप्तिसंभवादिति शासनविस्वाम्युक्तो, न प्रमत्तान्त इतिश्रेणिकादीनां बहूनां प्रसिद्धं सम्यक्त्वं न डम्बकस्य लुम्पकस्योपहासः। “तिरक्खो, "द्रव्यजिनत्वनियामकपर्यास्वीकरणीयं स्याद्देवानांप्रियेण / उक्तार्थप्रतिपादक त्विदं सूत्रमाचाराने यस्य तत्रापरिज्ञानात् / मरीचिस्तु स्वाध्यायध्यानपरायणो महात्मा पञ्चमाध्ययने तृतीयोदेशके -'"जं सम्मति पासहा तं मोणं ति पासहा, भगवतो नाभिनन्दनस्य चन्दनप्रतिमया गिरा परिकलितादृशपर्यायपुलजं मोणं ति पासहा तं सम्भंति पासहा (प्रति०) अथवा यावत्या निवृत्या कितगात्रेण भक्तिपात्रेण भरतचक्रवर्तिना वन्दित एवेति प्रसिद्धमाभावाचार्यनिर्वृतिस्तावत्या द्रव्याचार्यसंपत्तिः, सा च सापेक्षत्वे वश्यकनियुक्तौ, पुरश्चकार च वन्दननिमित्त द्रव्यजिनपर्यायं, न भावयोग्यतयेति भावाचार्यनामस्थापवनावत् प्राशस्त्येनातिक्रामति, त्वौदयिकभावम् / तथाहि-''ण वि ते पारे चक्कं, वंदामि अहं ण ते इह अन्त्यविकल्पं विना द्रव्यभावसङ्करस्याविश्रामात् प्रशस्तनामस्थाप- जम्म / जह होहिसि तित्थयरो, अपिच्छनो तेण बंदामि।" इति नावत् / अप्रशस्तभावस्याङ्गारमर्दकादेव्यं तु तन्नामस्थापनाबद- पापिष्ठत्वादुक्तमिदं नियुक्तो, परं न सूत्र इति नियुक्तिकमेवेति तस्य दुष्टस्य प्रशस्तमेवेति प्रागुक्तमहानिशीथसूत्रे नियोजनीयार्थः। शिरसि ऋषभादिवारकेचतुर्विशतिस्तवसूत्रपा–ठानुपपत्तिरेव प्रहारः / तदवदाम गुरुतत्त्वनिश्चये यदि द्रव्यजिनतां पुरस्कृत्य 'भरतेन मरीचिवत् वन्द्या कथं न "नत्थि य एगो एसो, जं दव्वं होइ सुद्धभावस्स। साधुभिरित्यत्र तु विशेष्य वन्दने तद्यवहारानुपपत्तिरेव समाधानम्। तण्णामागिइतुल्लं, तं सुहमियरं तु विवरीयं / / 1 / / सामान्यतस्तु-"जेअईआ सिद्धा'' इत्यादिना गतमेव। अथ द्रव्यत्वस्य जह गोयमाइआणं, णामाइ तिण्णि हुंति पावहरा। द्रव्यसंख्याद्यधिकारेऽनुयोगद्वारादिषु एकद्विकवद्धायुष्काभिमुखनामअंगारमहगस्स बि,णामाइ तिण्णि पावयरा।।२।।" गोत्रभेद भिन्नस्यैवोपदेशाद्भावजिनादतिव्यवहितपर्यायस्य मरीचेर्द्रव्यइति प्रशस्तभावसंबन्धिनां सर्वेषां निक्षेपाणां तु प्रशस्तमेवेति जिनत्वमेव कथंयुक्तमिति चेत्?, सत्यम्। आयुष्कर्मघटितस्य द्रव्यत्वनियूंढम् / अपि च-"जो जिणदिढे भावे, चउविहे सदहाइ सयमेव / स्यै कभविकादिभेदनियत्वेऽपि फलीभूतभावार्हत्पदनमनयोग्यतासयमेव न एणह त्ति य, स निओगराई त्ति णायव्यो / / 1 / / " इति रूपस्य प्रस्यकदिदृष्टान्तेन दूरेऽपि नैगमनयाभिप्रायेणाश्रयणात्, उत्तराध्ययनवचनाचतुर्विधशब्दस्य नामस्थापनाद्रव्यभावभेदभिन्नत्वेन योग्यता विशेषे च ज्ञानिवचनादिनाऽवगते दोषमुपेक्ष्यापि तेषां व्याख्यानिक्षेपचतुष्टयस्यापि यथौचित्येनाराध्यत्वमविरुद्धम् / अत वन्दनवैयावृत्या- दिव्यवहारः संगच्छत एवाऽतिमुक्तकार्ये वीरवचनादा एवाप्रस्तुतार्थापाकरणात् प्रस्तुतार्थव्याकरणाच निक्षेपः फलवानिति विभद्रतामवगम्य स्थविरैव्रतस्खलितमुपेक्ष्याऽग्लान्या वैयावृत्यं शास्त्रस्य मर्यादा। किं च नामनिक्षेपस्यारा ध्यत्वं तावत्'चोवीसत्थएणं / निर्ममे / किं च-"नमो सुअस्स" इल्यादिनाऽपि द्रव्यानिक्षेपस्या