________________ चुल्लहिमवंत 1203- अभिधानराजेन्द्रः-भाग 3 चुल्लहिमवंत क्षेपो ज्ञेयः, पद्यानामकेजाती यत्वात् / किमुक्तं भवति?-महापरि क्षेप परिक्षेपाश्चात्र वृत्ताकारेण बाह्याः क्षेत्रस्य बहुत्वात् संभवन्तीति, एकया पक्यानसमानि, इह परिधिक्षेत्रस्याल्पत्वात्, पद्यानां च बहुत्वात्, पंक्तयश्चात्र द्रहक्षेत्रस्यायतचतुरस्त्रत्वेन आयामविवस्तारयोर्विष्मततः पक्तिभिः पद्मानि पूरणीयानि, एवं परिक्षेपः पूर्णा भवति, हत्वेऽपि पञ्चशतयोजनमर्यादयैव कर्तव्या, ततः परंव्याससत्कपञ्चशतद्रहपरिधेश्च प्रतिपरिक्षेपं भिन्नमानकत्वात् स पद्मपरिक्षेपो भिन्न एव योजनानां पर्ववसितत्वात् शोभमानाश्चोक्तरीत्यैव भवन्तीति। किं लक्ष्यते इति। न च द्रहक्षेत्रस्याल्पमिति वाच्यम्, अत्र गणितपदक्षेत्रस्य चइमानि पद्यानि शाश्वतानि पार्थिवपरिणामरूपत्वात्, वानस्पतान्यपि पञ्चलक्षयोजनप्रमाणत्वात्, सहस्त्रयोजनप्रमाणायामस्य पञ्चशत बहूनि तत्रोत्पद्यन्ते। यदाहुः श्री उमास्वातिवाचकपादाः स्वापज्ञयोजनविष्कम्भेण गुणने एतावतामेव लाभात्, पद्मावगाढक्षेत्रं तु सर्वसंख्या जम्बूद्विपसमासप्रकरणे नीलोत्पलपुण्डरीकशतपत्रसौगन्धिकादिविंशतिः सहस्त्राणि पंचाधिकानि योजनानां, षोडशभागीकृतस्यैकस्य पुष्पार्चित इति। अन्यथा श्रीवज्रस्वामिपादाः श्रीदेवतासमर्पितानुपमे योजनस्य त्रयोदश भागाः 2005 13/16 / तथाहि-मूलपद्मावगाहो महापद्मानयनेन पुरिकापु-कथं जिनप्रवचनप्रभावनामकार्षुरिति?.एतानि योजनमेकं, जगती च द्वादशयोजनानि मूले पृथुरतिजगती पूर्वापरभगस च शाश्वतानि, तत्रत्यश्रीदे-वतादिभिरवचीयमानत्वात्। यदूचुः त्कमूलव्यासपद्मव्यासयोर्मीलनेन पञ्चविंशतिर्यो जनानीति। तथा श्रीहेमचन्द्रसूरयः स्वोपज्ञपरिशिष्टपर्वणि-"तदा च देवपूजार्थ-- तत्परिधौ प्रथमः परिक्षेपोऽष्टोत्तरशतपद्यानां तदवगाहक्षेत्र सप्तविं मवचित्यैकमम्बुजम्। श्रीदेव्या देवतागारं, यान्त्या वज्रर्षिरैक्षयत''।।१।। शतिर्यो जनानि, अर्द्धयोजनप्रमाणत्वेन तेषो मे कस्मिन् योजने इति। नन्वयमनन्तरोक्तार्थः कथं प्रत्येतव्यः? उच्यते इदमेव द्वितीयचतुर्णामवकाशाचतुर्भिरष्टोतरशतैर्भक्ते एतावतामेवलाभात् / ननु परिक्षेपसूत्रं प्रत्यायकम्। तथाहि-अत्रैकादशाधिकचतुस्त्रिंशत्सहस्त्रयोजनार्द्धमानवतां तावतां चतुःपञ्चाशयोजनानिसंभवेयुरिति? कमलानि उक्तदिशमापयितव्यानि, तानि च क्रोशमानानि एकपंक्तया च तदावकाश लभरेन, यदा द्वितीयपद्मपरिधिरेकादशाधिकचतुसत्यम्क्षेत्रबहुत्वादेकपङ्क्तया व्यवस्थितत्वेन प्रत्येकं योजनचतुर्थाशावगाहकत्वेचउक्तसंख्यैव समुचित; अत्र पद्मरुद्धक्षेत्रस्यैव भणनादिति, स्त्रिंशत्सहस्त्रकोशप्रमाणः स्थात्। स च तदा स्याद्यदामूलक्षेत्राया मव्यासौ साधिकषम्विशति-शतप्रमाणौ स्यातां, तो प्रस्तुते न स्तः, तथा द्वितीयः परिक्षेप एकादशाधिकचतुस्त्रिंशत्सहस्त्राणां तदवगाहक्षेत्रं तेन यथासंभवं पतिभिर्द्वितीयपरिक्षेपपद्मजातिः पूरणीयेति तात्पर्यम्। द्वे सहस्त्रे पंचविंशत्यधिकंशतं च योजनानां, एकादश च भागा योजनस्य एवमन्यपरिक्षेपेष्वपि यथासंभवं भावना कार्येति। अथ कथमयमर्थः षोडशभागीकृतस्य 2125 11/16 / उपपत्तिस्तुयोजनपादप्रमाणत्वा सिद्धन्तता प्रापित इति? उच्यते अन्यथानुपपत्त्या, न हि यथाऽक्षदिमानी षोडशमानानीति 340 / 11 / इत्ययं परिक्षेपपद्मराशिः 16 रमात्रसंनिवेशं सूरयः सूत्रव्याख्यानपरा भवन्ति, किं तु प्राक्परार्थाsषोडशभिर्भज्येते आगच्छत्यनन्तरोक्तो राशिः। अस्यां च परिक्षेपजाती वरोधेन। यदुक्तम्-'जं ह सुत्ते भणिनं, तहेव तं जइ विआलणा नत्थिा पड़तयःसूत्रोक्तस्वस्वदिशि निवेशनीयपद्मनिवेशनेन विषमवृत्ताः किं कालिआणुभो–गो, दिट्टो दिटिप्पहाणेति॥१॥" अलं प्रसङ्गेनेति। संभाव्यन्ते, पद्मानां विषमसंख्याकत्वादिति। अथ तृतीयपरिक्षेपः ज 4 वक्ष०ा (गड्गासिन्धुवक्तव्यता स्वस्वस्थाने द्रष्टव्या) षोड़शसहस्वपद्यानां तदवगाहक्षेत्र द्वे शते पञ्चाशदधिके योजनानाम् अथास्य नामान्वर्थ व्याचिख्यासुराह२५०। उपपत्तिस्तु अभूमि योजनाष्टमभाग प्रमाणत्वाधोजने चतुःषष्टि से केणट्टेणं भंते! एवं वुचइ-चुल्लहिमवंते वासहरपव्वए चुल्ल मान्तीति चतुःषष्ट्याः 16000 प्रमाणः पद्मराशि ज्येते, उपतिष्ठते चाय हिमवंते वासहरपव्वए? गोयमा! महाहिमवंतवास हरपव्वयं राशिः। अत्र च पङ्क्तयः समवृत्ता एव निवेशनीयाः, यथेच्छ चतुर्दिक्षु पणिहाय आयामुच्चत्तुटवेहविक्खं भपरिक्खेवं पडुबईसि पद्माना निवेशनादिति। अथ चतुर्थः परिक्षेपःद्वात्रिंशल्लक्षपद्माना त- खुड्डतराए चेव हस्सतराए चेव णीअतराए चेव चुल्लहिमवंते अ दवगाहक्षेत्रं द्वादश सह-त्राणि पञ्चशताधिकानि योजनानाम् 12500, इत्थ देवे महिड्डीए० जावपलिओवमठिईएपरिवसइ,से एएणद्वेणं आनयनोपायस्तु-एषा योजनषोडशभागप्रमाणत्वाद्योजने 256 गोयमा! एवं वुचइ-चुल्लहिमवंते वासहरपव्वए चुल्लहिमवंते मान्तीति षट्पञ्चाशदधिकशतद्वयेन 3200000 इत्ययं पद्मराशि वास-हरपव्वए, अदुत्तरं च णं गोसासए णामधेजे पण्णत्ते / / भज्यते, ततो यथोक्तो राशिरायातीति। तथा पंचमपरिक्षेपः- "से केणतुण'' इत्यादि। अथ केनार्थेन भदन्त! एवमुच्यतेक्षुल्लहिमचत्वारिंशल्लक्षपद्मानां तदवगाहक्षेत्रं त्रीणि सहस्त्राणि नवशतानि च वर्षधरपर्वतः क्षुल्लहिमवर्षधरपर्वतः? गौतम! महामहिमवद्वर्षधरपर्वत षमधिकानि योजनानां चत्वारश्च षोडश भागा योजनस्य 36064/16 / प्रणिधाय प्रतीत्याश्रित्येत्यर्थः। आयामाच्चत्वोद्धेधविष्कम्भपरिक्षेपम्। अत्र उपपत्तिस्तु एषां योजनद्वत्रिंशत्तमांशप्रमाणत्वादमूनि योजने 1024 समाहारद्वन्द्वः, तने सूत्रे एकवचनम्, प्रतीत्य प्रेक्ष्य ईषत्क्षुद्रतरक एव मान्तीति चतुर्विंशत्यधिकसहस्त्रेण 4000000 रूपस्य पद्मराशेर्भागह- लघुतरक एव यथासंभव योजना-या विधेयत्वेनायामाद्यपेक्षया हस्वतरक रणेन प्राप्यते यथोक्तराशिरिति। अष्टषष्ठपरिक्षेपोऽष्टचत्वारिंशल्लक्षपद्यानां एवोद्वेधापेक्षया नीचतरक एवोच्चत्वापेक्षया, अन्यच क्षुल्लहिमांश्चात्र तदवगाहक्षेत्रम् एकादशशतानि एकसप्तत्याधिकानि योजना नां, चतुर्दश देवो महार्द्धिका यावत्पल्योपस्थितिकः परिवसति। शेषं प्राग्वत्। जं०४ च षोडशभागा योजनस्य 1171 14/16, उपपत्तिश्चात्राऽमीषा वक्ष०ा क्षुद्रहिमवदूवर्षधरपर्वतदेवे च।"दो चुल्लहिमवंता" स्था० ग० योजनचतुःषष्टितमांशप्रमाणत्वाद्योजने 4066 मान्तीति षण्णवत्यधि- 3 उ०। कचतुसहस्त्रैः५८००००० इत्यस्य पद्यराशेर्भागहरणात् यथोक्तो चुल्लहिमवंतकूड- न० (क्षुद्रहिवत्कूट) क्षुद्रहिमवतो भरतकूटस्य राशिरुपपद्यते इति पूर्वापरपद्मक्षेत्रयोजनमीलनेनच पूर्वोक्त सर्वाग्रसंपद्यते, | पूर्व सिद्धायतनकूट स्य पश्चिमे कूट भे दे, तदधिपे दे वे