________________ चुल्लहिमवंतकूम 1204- अमिधानराजेन्द्रः-भाग 3 चूला च। जं० 4 वक्ष०ा स्था०।(कूड' शब्दे ऽस्मिन्नेव भागे 617 पृष्ठे वक्तव्यतोक्ता) चुल्लहिमवंतगिरीकुमार पु० (क्षुद्रहिमवगिरीकुमार) क्षुद्रहिमवद्वर्षधरपर्वतकूट देवे, तस्य क्षुद्रहिमवती नाम राजधानी। जं०४ वक्ष( सा च / 'कूड' शब्देऽस्मिन्नेव भागे 617 पृष्ठे दर्शिता) भरतविजयाधिकारे, "तओ चुल्लिहिमवंत-गिरिकुमारं देवं उयवेइ, तत्थ वावत्तरिजायणाई सरो उवरि हुत्तो वच्चत्ति।" आ० म०प्र०। आ०चू०। चुल्लि स्त्री०(चुल्लि(ल्ली)) चुल्ल-इन् वा डीए। पाकार्थमग्निस्थापनस्थाने, (चूला)"चुल्ली चिरं रोदिति'' इत्युद्भटः। अच चुल्लाऽप्यत्र। वाच०। आचा चुल्ली स्त्री०(चुल्लि(ल्ली)) चुल्लि' शब्दार्थे, आचा०२ श्रु०२ चूना चूल्लो(देशी) शिशौ, दासे च। दे० ना० 3 वर्ग: चूचूसाय पूं०(चूचूशाक) लोकप्रसिद्ध शाकभेदे, उपा०१ अ०| चूय पुं० (चूत) आमे, विशे / स्था०। सहकारे, औ०। जंगा नि० चू०। आचाo1"जइ फुल्ला कणियारआ, चूयग! अहिमासगम्मि घुट्टम्मिा तुह न खमं फुल्लेउ , जई पचंता करंति डमराई ||1|| चूत एव चूतकः, संज्ञायां कन्, तस्यामन्त्रणं हे चूतक! आव०४ अ०। विजयराजधान्यां चूतवनखण्डस्वामिनि देवे, जी०३प्रतिका चयमंजर स्त्री०(चूतमञ्जरी) आममञ्जर्याम्, जं०३ बक्ष०। चूयवडिंसग न०(चूतावसंतक)-विमानमध्यगानां पञ्चानामवतंसका नामन्यतमे, रा०ा तीन चूयवडिंसगा खी० (चूतावतंसिका) स्वनामख्यातायां शक्राग्रमहिष्याम, जी०३ प्रतिकाती चूयवण न०(चूतवन) चूतप्रधाने वने, रा०॥ चूया स्त्री०(चूता) स्वनामख्यातायां शक्राग्रमहिष्याम, स्था० ठा०२ उका ती०। चूला स्त्री०(चूमा)शिखरे, नं० ('दिट्ठिवाय'शब्दे तचूलिकाः) चूमानिक्षेप तत्र चूमाशब्दार्थमेवाभिधातुकाम आह दव्वे खेते काले, भावम्मि अचूलिआएँ निक्खेवो! तं पुण उत्तरतंतं, सुअगहियत्थं तु संगहणी।।२६।। नामस्थापने क्षुण्णत्पादनदृत्याह-द्रव्ये क्षेत्रे काले भावे च द्रव्यादिविषयः चूमायाः निक्षेपो न्यास इति। तत्पुनश्चूडाद्वयमुत्तरतन्त्रमुत्तरसूत्रम्, दशवैकालिकस्याचारपञ्चचूमावत्। एतद्योत्तरतन्त्रं श्रुतिगृहीतार्थभवदशवैकालिकाख्यश्रुतेन गृहीतोऽर्थोऽस्येति विग्रहः। यद्येवमपार्थकमिदम् ?, नेत्याहसंग्रहणी तदुक्ताउतार्थसंक्षेप इति गाथार्थः।।२६।। द्रव्यचूमादिव्याचिख्यासयाऽऽ ह-- दव्वे सचित्ताई, कुकुडचुडामणऊराइ। खेत्तम्मि लोगनिकुड-मंदरचुडा कूडाइ।।२७।। (द्रव्य इति) द्रव्य चूडा आगमनोआ गमज्ञशरीरेतरादिव्यतिरीक्ता / त्रिविधा सचिताधा। सचित्ता अचित्ता मिश्रा च। यथासंख्यमाह कुकुटचूडा सचित्ता,मणिचूडा अचित्ता, मयूरशिखा मिश्रा(क्षेत्र इति) क्षेत्रचूडा लोकनिष्कुटा उपरिवर्तिनः, मन्दरचूडा च पाण्डुकम्बला, चूडादयश्च तदन्यपर्वतानां क्षेत्रप्राधान्यात्। आदिशब्दादधोलोकस्य सीमन्तकः, तिर्यग्लोक स्व मन्दरः, उर्द्धवलोकस्येष्त्प्राग्भार इति गाथार्थः // 27 // अइरित्त अहिगमासा, अहिगा संवच्छरा अकालम्मि) भावे खओवसमिए, इमा उचूडामुणेयव्वा / / 5 / / अतिरिक्ता उचितकालात्समधिका, अधिकमासकाः प्रतीताः, अधिकाः संवत्सराश्च षष्ट्यब्दाद्यपेक्षया, काल इति कालचूडा, भाव इति भावचूडा, क्षायोपशमिके भावे इयमेव द्विप्रकाराचूडा, मन्तव्या विज्ञेया, क्षायोपशभिकत्वाच्छुतस्येति गाथार्थः॥२८||द०१ चू० आचा०नि० चू०। इयाणिं चूले ति दारंणामं ठवणा चूला,दव्वे खेत्ते न काले भावे या एसो खलु चूलाए, णिक्खेवो छविहो होइ।। 63 // णिक्खेवगाहा कंठा।णामठवणाहो गयाओ, दव्यचूला दुविहाआगमतो णोआगमतो य: आगमओ जाणए अणुवउत्ते,णोआगमतो जाणयभव्यसरीर, जाणयभव्लासरीरइरित्ता। तिविधा य दव्वचूला सञ्चिता मीसगा य अचिता। कुक्कडसिहमोरसिहा, चूलामणि अग्गकुंतादी॥६४॥ पुव्वद्धं कंठं। पढ़मो चसद्दोऽवधारणे, वितिओ समुचये, पच्छद्धे जहासंखम्मि उदाहरणा, सचित्तचूडा-कुक्कुडचूला सीमंसपेसी चेव केवला लोकप्रतीता, मीसा--मोरसिहा, तस्स मंसपेसीए रोमाणि भवति / अचित्त-चूलामणि, कुंतग्गं वा, आदिसहाओ सीहकण्णपासदथूभअग्गाणि / दव्वचूला गया। इदाणिं खेत्तचूला, सा तिविहाअहतिरिउड्डलोगा-ण चूलिया हो ति-मा उ खेत्तम्मि। सीमंत मंदरे वी, ईसीपब्भारणामा या॥६५॥ अह इति अधोलोकः, तिरिय इति तिरियलोकः उड्ड इति उवलोकः, लोगस्य सद्दो पत्तेग, चूला इति सिहा, हॉति भवंति। इमा इति प्रत्यक्षः, तुशब्दः क्षेत्रावधारणे, अहोलोगादीण पच्छद्धेण जहासंखं उदाहरण सीमंतग इति, सीमंतगोणरगो रयणप्पभाए पुढवीए पढमो, से अहलोगस्स चूला। भंदरो भेरु, सो तिरियलोगस्स चूला, तिरियलोगे चूला तिरियलोगातिक्रान्तत्वात्, अहवातिरियलोगपतिट्ठियस्स भेरोरुवरि चत्तालीसं जोयणा चूला, सा तिरियलोगचूला। चसद्दो समुचये, पायपूरणे वा। ईसि ति अप्पभावे,प इति प्रायोवृत्त्या, भारइति भारतस्स पुरिस्स गायं पायसो ईसि णयं भवति, जाय एवं ठिता सा पुढवी ईसिप्पन्भारा, णाम इति एतमभिहाणं तस्स, सा य दव्वट्ठसिद्धिविमाणाओ उवारें वारसेहिं जोयणेहिं भवति, तेण सा उड्डलोगचूला भवति। गता खेत्तचूला। _ इयाणिं कालभावचूलाओ दो वि एगगाहाए भण्णतिअहिमासओ तु काले, मावे चूला तु होइ-मा चेब। चूला विभूसणं ति य, सिहरं ति य हों ति एगट्ठा।।६६||