SearchBrowseAboutContactDonate
Page Preview
Page 1221
Loading...
Download File
Download File
Page Text
________________ चुण्णय 1197 - अभिधानराजेन्द्रः - भाग 3 चुलणीपिया चुण्णय न० (चूर्णक) सन्त्रस्ते, विपा०१ श्रु०२ अ०! चुण्णवासपुं० (चूर्णवास) चूर्णलक्षणे वासे, ज्ञा०१ श्रु० अ०। “अमयवासं च चुण्णवासंच" आचा०२ श्रु०३ चू०। चुण्णिय अव्य० (चूर्णयित्वा) चूर्णनं कृत्वेत्यर्थे, भ०१ श०८ उ०। / चुण्णियाभेद पुं० (चूर्णिकाभेद) तिलादिचूर्णवद्रव्यभेदे, भ०५ श०४ उ० / “से किं तं चुणियाभेदे ? चुणियाभेदे जण्णं तिलचुनाण वा मुखचुन्नाण वा मासचुन्नाण वा पिप्पलीचुन्नाण वा मरियचुन्नाण वा सिंगवेरचुन्नाण वा चुन्नियाए भेदे भवति सेत्तं चुण्णियाभेदे"। प्रज्ञा०११ पद। चुम्ब धा० (चुम्ब) 'चुबि' वक्त्रसंयोगे, अन्ते "व्यञ्जनाददन्ते" ||8 4239 / इति अकारः। 'चुम्बई' चुम्बति / प्रा०४ पाद। चुंबिवि अव्य० (चुम्बित्वा) 'चुब्' चुम्बने। “क्त्व इ इउ इविअवयः" ||436 / / इति इव्यादेशः क्त्वाप्रत्ययस्थाने। चुम्बितं कृत्वेत्यर्थे, "रक्खइसा विसहारिणी, ते करचुम्बिवि जीउ" / प्रा०४ पाद। चुय त्रि० (च्युत) कुतोऽप्यनाचारात्स्वपदात्पतिते, ज्ञा०१ श्रु०३ अ० / परिभ्रष्ट, आ०म०प्र० / जन्मान्तरं गते, सूत्र०१ श्रु०१० अ० स० / कालान्तरेण च्युते, अ०। चुयधम्म (ण) त्रि० (च्युतधर्मन्) धर्मात्प्रभ्रष्टे, व्य०१० उ०। चुयसामि त्रि० (च्युतस्वामिन्) उत्सन्नस्वामिके, व्य०२ उ०। चुलणी स्त्री० (चुलनी) काम्पिल्यपुरे ब्रह्मदत्तचक्रवर्तिनो मातरि, उत्त०१३ अ० / द्रुपदमहाराजस्य स्त्रियाम्, ज्ञा०१ श्रु०१६ अातं०। आव०। स०। चुलणीपिया पुं० (चुलनीपितृ) वाराणसीवास्तव्ये स्वनामख्याते गृहपती, चुलनीपितृनामा गृहपतिर्चाराणसीनिवासी तथैव प्रतिबद्धः प्रतिपन्नप्रतिमो विमर्शकदेवेन मातरं त्रिखण्डां क्रियमाणां दृष्ट्वा क्षुभितश्चलितप्रतिज्ञो देवनिग्रहार्थमुहधाव, पुनः कृतालोचनस्तथैव दिवं गत इति वक्तव्यताप्रतिथद्धे तृतीये उपासकदशानामध्ययने, स्था०१० ठा०। एतदेव सूत्रकृदाह - उक्खेवा तइयस्स-एवं खलु जंबू ! तेणं कालेणं तेणं समएणं वाणारसी णामं नयरी, कोट्ठए चेइए, जियसत्तू राया महड्डिए, / तत्थ णं वाणारसीए चुलणीपिया णामं गाहावई परिवसइ अड्ढे० जाव अपरिभूए, सोमा भारिया, अहिरण्णकोडीओ णिहाणपत्ताओ वुड्ढपवित्थरपत्ताओ अट्ठव्वया दसमोसाहस्सिएणं वएणं जहा आणंदो ईसर० जाव सव्वकजवड्ढावएयावि होत्था, सामी समोसढे, परिसा निग्गया, चुलणीपिया वि जहा आणंदो तहा निग्गओ, तहेव गिहिधम्म पडिवाइ। गोयमपुच्छा तहेव सेसं जहा कामदेवस्स० जाव पोसहसालाए। पोसहिए वंभचारी समणस्स भगवओ महावीरस्स अंतिए धम्मपण्णत्तिं उवसंपज्जित्ता णं विहरइ / तर णं तस्स चुलणीपियस्स समणोवासयस्स पुत्वरत्तावरत्तकालसमए एगे देवे अंतियं पाउन्भए / तए णं से देवे एग नीलुप्पल० जाव असिं गहाय चुलणीपियं समणोवासयं एवं वयासी-हमा चुलणीपिया ! जहा कामदेवे०जाव न भंजसितओ अहं अज जेट्टपुत्तंसाओ गिहाओ णीणेमि 1, तव अग्गओ घाएमि 2, तओ मंससोल्ले करेमि, करेमित्ता आदाणभरियंसि कडाहयंसि अहहेमि तव गातं मंसेण य सोणिएण य आइच्छामि, जहाणं तुमं अट्टदुहट्टवसट्टे अकाले जीवियाओ ववरोवेञ्जसि। तओ चुलणीपिया समणो० तेणं देवेणं एवं वुत्ते अभीए० जाव विहरइ / तं से देवे चुलणीपियं समणं अभीयं० जाव पासइ, पासइत्ता दोच्चं पितचं पिचुलणीपियं एवं वयासी-हंभो चुलणीपिया! तं चेव भणइसो० जाव विहरइ। तं से देवे चुलणीपियं अभीयं० जाव पासित्ता आसुरुत्ते०४ चुलणीपियस्स समणोवासयस्स जेट्टपुत्तं गिहाओ णीणेइ, णीणेइत्ता अग्गओ घाएइ, अग्गओ धाएइत्ता तओ मंससोल्लित्ते करेइ, करेइत्ता आदाणभरियंसि कडाहंसि अद्देहइ, अदेहइत्ता चुलणीपियस्स समणोवासयस्स गायं मंसेण य सोणिएण य आइंचइ / तए णं से चुलणीपिया समणो० तं उज्जलं जाव अहियासेइ / तए णं से देवे चुलणीपियं अभीयं० जाव पासइ, पासइत्ता दोचं पितचं पिचुलणीपियं समणोवासयं एवं वयासीहंभो चुलणीपिया! अपत्थियपत्थिया० जाव ण भंजसि तओ अहं अज्ज मज्झिमं पुत्तं साओ गिहाओ णीणेमि, जीणेमित्ता तव अग्गओ घाएमि जहा जेट्टपुत्तं तहेव भणइ, तहेव करेइ, एवं कणीयसं पि० जाव अहियासेइ।तं से देवे चुलाणीपियं अभीयं० जाव पासइ / चउत्थं० जाव चुलणीपियं समणोवासयं स एवं वयासी-हं भो चुलणीपिया! अपत्थियपत्थिया०४ जइणं तुमं० जाव न भंजसि तओ अहं अज्ज जा इमा माता भद्दा सत्थवाही देव तं गुरूं जणणिं दुक्करदुकरकारियं तं से साओ गिहाओ णीणे मि, णीणेमित्ता तव अग्गओ घाएमि, घाएमित्ता तओ मंसलोल्लए करेमि, करेमित्ता आदाणभरियंसि कडायंसि अबहेमि, तव गातं मंसेण य सोणिएण य आइंचामि, जहा णं तुमं अट्टदुहट्ट० अकाले चेव ववरोविज्जसि। तएणं से चुलणीपिया सावया तेणं देवेणं एवं वुत्ते अभीए० जाव विहरइ / तए णं से देवे चुलणीए अभीअं० जाव विहरमाणं पासइ। चुलणीपियं दोच्चं पि एवं वयासी-हंभो चुलणीपिया! तहेव० जाव ववरोविज्जसि / तए णं तस्स चुलणीपियस्स तेणं देवेणं दो पि एवं वुत्ते समाणस्स इमे यारूवे०जाव अब्मथिए०५, अहोणं इमे पुरिसे अणारिए
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy