SearchBrowseAboutContactDonate
Page Preview
Page 1220
Loading...
Download File
Download File
Page Text
________________ चित्तसमाहिट्ठाण 1166 - अभिधानराजेन्द्रः - भाग 3 चित्ता वृत्तिः, क्वचिद्विभाषा क्वचिदन्यदेवा विधेविंधान बहुधा समीक्ष्य, चतुर्विध जवाबलपरिहीनाः सुस्थिताभिधाः सूरयः / अन्यदा च तत्र बाहुलकं वदन्ति // 1 // " ततश्चैभिः प्रकारैः बहर्थम् / महान् प्रधानो दुर्भिक्षमपत्रत् / ततः सूरिभिश्चिन्तितम्- अमुं समृद्धाभिधानं शिष्यं हेयोपादेयप्रतिपादकत्वेनार्थो यस्मिन् तन्महार्थम् / हेतुनिपातोपसर्गः सूरिपदे स्थापयित्वा सकलगच्छसमेतं सुभिक्षेक्वापि प्रेषयामि, ततस्तस्मै गम्भीरम् / तत्राऽन्यथाऽनुपपत्तिलक्षणो हेतुः / यथा मदीयोऽयमश्वो, योनिप्राभृतमेकान्ते व्याख्यातुमारब्धे, तत्र च क्षुल्लकद्वयेन कथमप्यविशिष्टचिह्नोपलक्षितत्वात्। चवाणल्वादयो निपाताः / पर्युतसमवादय दृश्यीकरण निबन्धनमञ्जनं व्याख्याने शुश्रुये, यथा-अनेनाञ्जनेनाउपसर्गाः / एभिरगाधम्। बहुपादम्- अपरिमितपादम् / अव्यवच्छिन्नं- ञ्जितचक्षुर्न केनापि दृश्यते, इति योनिप्राभृतव्याख्यानसमर्थनानन्तरं श्लोकवद्विरामरहितम् / गमनयैः शुद्धम् गमास्तदक्षरोचारणप्रवणा समृद्धाभिधोऽन्तेवासी सूरिपदे स्थापितः, मुत्कलितश्च सकलगच्छभिन्नार्थाः / यथा “इह खलु छज्जीवणिया; कयरा खलु सा छज्जीवणिया ?" समेतो देशान्तरे, स्वयमेकाकिनस्तत्रैवावतस्थरे सूरयः, कतिपयदिनाइत्यादि / नयाः नैगमादयः प्रतीताः, तुरवधारणे, गमनयशुद्धमेव चौर्ण नन्तरं चाचार्यस्नेहतस्तत् क्षुल्लकद्वयमाचार्यसमीपे समाजगाम / पदं ब्रह्मचर्याध्ययनपदवदिति गाथार्थः।दश०२ अ०। आचार्या अपि यत्किमपि भिक्षया लभन्ते तत् समं विविच्य क्षुल्लकद्वयेन चुण्णकोसगन० (चूणकोशक) चूणभृते कोशकाकृतौ भक्ष्यभेदे, प्रश्न०५ सह भुजते, तत आहाराऽपरिपूर्णतया सूरीणां दौर्वल्यमभवत्। चिन्तितं संब०द्वार। क्षुल्लकद्वयेन-अवमोदरता सूरीणाम्, ततो वयं पूर्वश्रुतमञ्जनं कृत्वा चुण्णपेसि (ण) त्रि० (चूर्णपषिन्) ताम्बूलचूर्णस्य गन्धद्रव्यचूर्णस्य वा चन्द्रगुप्तेन सह भुजावहे. इति तथैव कृतम्। ततश्चन्द्रगुप्तस्याहारस्तोपेषणकारके, भ०११ 2011 उ०। कतया भूमा शरीरे कृशता। चाणक्येन पृष्टम् किं ते शरीरदौर्वल्यम् ? स चुण्णगुंडियगाय त्रि० (चूर्णगुण्ठितगात्र) गैरिकक्षोदाबगुण्ठितशरीरे, प्राह-परिपूर्णाहारालाभतः। ततश्चाणक्येन चिन्तितम्- एतावत्याहारो विपा०१ श्रु०२ अ०। परिवेष्यमाणे कथमाहारस्यापरिपूर्णता ? तन्नूनमञ्जनसिद्धः कोऽपि चुण्णजुत्ति स्त्री० (चूर्णयुक्ति) कोष्ठादिसुरभिद्रव्येषु चूर्णीकृतेषु तदुचित- समागत्य राज्ञा सह भुङ्क्ते / ततस्तेनाञ्जनसिद्धग्रहणाय भोजनमण्डपेद्रव्यमेलने, ज०२ वक्षः / एषाहि स्त्रीकलाभेदः / कल्प०७ क्षण / ऽतीवश्लक्ष्णेष्टकाचूर्णे विकीर्णे दृष्टानि मनुष्यपदानि / ततो निश्चिक्ये - ज्ञा० / औ०। नूनं द्वौ पुरूषावञ्जनसिद्धावायातः / ततो द्वारं पिधाय मध्येऽतिबहुलो चुण्णजोग पुं० (चूर्णयोग) स्तम्भनादिकर्मकारिणि द्रव्यचूर्णाना योगे, ज्ञा०१ धूमो निष्पादितः / धूमवाधितनयनयोश्च तथोरञ्जनं नयनाश्रुभिः सह श्रु०१४ अ० / अदर्शीकरणाद्यञ्जने मोहबचूर्णयोगेनाहार-ग्रहणरूपे विरालितम् / ततो बभूवतुः प्रत्यक्षौ क्षुल्लकौ, कृता चन्द्रगुप्तेनात्मनि चतुर्दशे उत्पादनदोषे, उत्त०२४ अ०। जुगुप्सा-अहो ! विटालितोऽहमाभ्यामिति / ततश्चाणक्येन तस्य चुण्णपिंड पुं० (चूर्णपिण्ड) चूर्णमञ्जनादि, तत्प्रयोगेण लब्धः पिण्डः / समाधाननिमित्तं, प्रवचनमालिन्यरक्षार्थं च प्रशंसितो राजा / यथाजी०१ प्रति०। वशीकरणद्यर्थ द्रव्यचूर्णादवाप्ते पण्डेि, आचा०२ श्रु०१ धन्यस्त्वमसि यो बालब्रह्मचारिभिः यतिभिः पवित्रीकृत इति / ततो अ०६ उ० / पञ्चा०। वन्दित्वा मुत्कलितौ द्वावपि क्षुल्लकौ / चाणक्येन रजन्यां वसतावागत्य अस्य स्वरूपं सोदाहरणम् सूरय उपालब्धाः-यथैतौ युष्मतक्षुल्लकावुड्डाहं कुरुतः / ततः स चुन्ने अंतद्धाणे, चाणक्के पायलेवणाजोगे। एवोपालब्धः / य एवात्र विद्यायामञ्जनोक्ता दोषास्त एव वशीकरणादिमूले विवाहे दो दं-डणीउ आधाणपरिसाडे / चूर्णेष्वपि द्रष्टव्याः / सूत्रे चात्र तृतीया सप्तम्यर्थे / तथा चूर्णे प्रयुज्यमाने चूर्णे अन्तर्धाने लोकदृष्टिपथतिरोधानकारके दृष्टान्तौ-चाणक्यविदितौ एकस्य चूर्णस्य प्रयोक्तुरनेकेषां वा साधूनासमुपरि द्वेष कुर्यात्, ततस्तत्र द्वौ क्षुल्लको। पादे पादलेपनरूपे योगे दृष्टान्ताःसमितसूरयः। तथा मूले भिक्षालाभाद्यसंभवः। “पयत्थारओ वा पि" नाशो या भवेत्। तदेव “चुन्ने मूलकर्मणि अक्षतयोनेः क्षतयोनिकरणरूपे युवतिद्वयं दृष्टान्तः / अंतद्धाणे चाणक्के” इति व्याख्यातं, तद्ध्याख्यानाच चूर्ण इति द्वारं विवाहविषये मूलकर्मणि युवतिद्वयमुदाहरणम्। तथा गर्भाधानपरिसाटरूप समर्थितम्। मूलकर्मणि द्वे दण्डिन्यौ नृपपल्यायुदाहरणम्। जे मिक्खू चुण्णयपिंडं भुंजइ, जंतं वा साइज्जइ // 72 / / तत्र “चुन्ने अंतद्धाणे चाणक्के” इत्यवयवं भाष्यकृत् “जे चुण्णपिंड” इत्यादि / वसीकरणदिया चुण्णा, तेहिं जो पिंड गाथात्रयेण व्याख्यानयति उप्पादेति तस्स आणादिया दोसा, चउलहुंच से पच्छित्तं / जंघाहीणा ओमे, कुसुमपुरे सिस्सजोगें रहकरणं / ते भिक्खू चुण्णपिंडं, मुंजेज सयं तु अहव सातिजे / खुड्डागंऽजणसुणणा, गमणं देसंतरे सरणं / / सो आणा अणवत्थं, मिच्छत्तविराहणं पावे ||19l पेक्खं परिवाहं तो, थेराणं देसें ओमे ऽदताण / कंठा। जे विजामतेहिं दोसा, ते चेव वसीकरणमादिएहिं चुण्णेहिं दोसा, सहभुज चंदगुत्ते, ओमोयरिएण दोव्वल्लं॥ रागारापदोसपत्थारदोसा य; असिवादिकारणेहिं वा वसीकरणमादिचाणक पुच्छ एट्टा-लचुन्न दारं पिहित्तु धूमे य। चुण्णेहिं पिंड उप्पादेजा। नि० चू०१३ उ०। द8 कुच्छ पसंसा, थेरसमीले उपालंभो।। चुण्णपमोला स्त्री० (चूर्णपटोला) शस्यभेदे, प्रज्ञा०१ पद। कुसुमपुरे नगरे चन्द्रगुप्तो नाम राजा, तस्य मन्त्री चाणक्यः, तत्र च / चुण्णभेय पुं० (चूर्णभेद) चूर्णभेदे, स्था०१० ठा०।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy