________________ चीणंसुय 1195 - अभिधानराजेन्द्रः - भाग 3 चुण्ण विषये निष्पन्ने वस्त्रभेदे च / चीनांशुको नाम कोशिकाकोऽ-प्यस्ति, फुडफुट्टचुक्समुल्लाः " ||843177 / / इति भ्रंशेश्चुक्कादेशः। 'चुक्काइ' तस्माजातं चीनांशुकम् / यद्वा-चीनो नाम जनपदस्तत्र यः श्लक्ष्णतरः | भ्रश्यति। प्रा०४ पाद। आव०। विस्मृते, बृ०४ उ०। मुष्टौ, दे० ना०३ वर्ग। पट्टस्तस्माजातं चीनांशुकम्। बृ०१ उ० / कल्प० / स्था० / आ०म० / *भ्रष्ट त्रि० पतिते, "गिहत्थधम्माउ चुक्कति" / गृहस्थधर्मादाद्यतिधर्माचीनांशुकानिनानादेशेषु प्रसिद्धानि दुकूलविशेषरूपाणि, पूर्वोक्तस्यैव संविग्नपाक्षिकपथाचुक्कति, भ्रष्टः संसारपथत्रयान्तर्वर्तीत्यर्थः / ग०१ वल्कस्य यान्यन्तरहीरैर्निष्पाद्यन्ते सूक्ष्मतराणि च भवन्ति तानि अधि०। चीनांशुकानि। जं०२ वक्ष०ा नि०चूत। चीनदेशे आमिषपुजाः क्रियन्ते, चुक्र न० चक-रक्-अत उत्वं च / अम्लवेतसे, चुक्रपालङ्क-श्याकभेदे, तदर्थिनः कीटीरागत्य लाला मुञ्चन्ति, तत्सूत्रं भवति, तन्निष्पन्नं वस्त्र शुक्तभेदे च / स्वार्थे कन (आमरुल) शाके, तिन्तिण्यां च / स्त्री०। वाचन चीनाशुकमित्युच्यते इति वृद्धाः ।अनु०। चुक्कखलित न० (भ्रष्टस्खलित) अनाभोगे, “अणाभोगो चुक्कखलितो चीणपिट्ठ पु० (चीनपिष्ट) लोहितवर्णे वस्तुविशेषे (रा०) लोकप्रसिद्धे, __ भण्णति" नि०चू०२० उ०। प्रज्ञा०१७ पद / चीनदेशजं सिन्दूरमिति प्रतीयते। वाच०। चुक्खभुत्त त्रि० (चोक्षभुक्त)। शुचिसमाचारे, बृ०१ उ०। चीमूय पुं० (जीमूत) 'चूलिकापैशाचिके तृतीयतुर्ययोराधद्वितीयौ चुचुय न० (चूचुक) स्तनाग्रभागे, रा०। प्रश्न०। // 841325 / / इति जस्य चः / मेघे, पा०। चुच्छ त्रि० (तुच्छ) “तुच्छे तश्चछौ वा" ||8/1/204 / / इतितकारस्य चीरकं डू सगपट्ट पुं० (चीरकण्डू सकपट्ट) रजोहरणबन्धभेदे, चकारः / हीने, अल्पे च। प्रा०१ पाद। "चीरकंडूसगबंधो णाम-जाहे रयहरणं तिभागपएसे खोमिएण ओणिएण चुडल न० (चुटल) जीर्णतायाम्, पिं०॥ वा चीरेणं वेढयं भवति, ताहे उन्निदोरेण तिपासियं करेति, तं चुडली स्त्री० (चुटली) प्रदीप्ततृणपूलिकायाम्, भ०१ श०५ उ० / तं० / चीरकंडूसगपट्टओ भण्णति" नि० चू०५ उ०। वन्दनदोषभेदे, "चुडलि व्व गिण्हिऊणं, रयहरण होइ चुडलिं तु"। चुटली चीरग पुं० (चीरक) रथ्यापतितचीवरपरिधाने लिङ्गिनि, ग०२ अधिo नाम-उल्का, उल्कामिवालातमिव पर्यन्ते रजोहरणं गृहीत्वा भ्रामवन् चीरत्थल न० (चीरस्थल) मथुरास्थे स्थलभेदे, ती०६ कल्प। यत्र वन्दते तचुटलिकम्। द्वात्रिंशत्तमे वन्दनदोषे, प्रव०२ द्वार। ध०। आ० चीरल्ल पुं० (चीरल्ल) पक्षिविशेषे, प्रश्न०१ आश्र० द्वार। चू०।०। आव०। (स च दोषः 'चुण्णपिंड' शब्दे वक्ष्यते) चीरिय पुं० (चीरिक) रथ्यापतितचीवरपरिधाने, चीरोपकरणे वा चुण्ण पुं० (चूर्ण) "हस्वः संयोगे" ||14|| प्रा०१ पाद। यवादीनाम् पाखण्डिसाधौ, ज्ञा०१ श्रु०१४ अ० / अनु०॥ (आचा०२ श्रु०२ अ०१ उ०) वदरादिकानाम् (नि० चू०१४ उ०) चीवंदण न० (चैत्यवन्दन) 'चेइयवंदण' इति प्राप्ते आर्षत्वात्तथारूपम्। मोदकादिखाद्यकचूरौ, बृ०१ उ०।आचा०। प्रज्ञा०। गन्धद्रव्यसम्बन्धिनि विधिपूर्व देववन्दने, प्रा०१ पाद। रजसि, भ०३ श०७ उ० / वशीकरणादिफले द्रव्यसंयोगे, बृ०१ उ०। चीवर न० (चीवर) वस्त्रे, स्था०५ ठा०२ उ०। उत्त। अन्तर्धानादिफले नयनाञ्जनादौ, ध०३ अधि० / ग०। चीवरधारि (ण) त्रि० (चीवरधारिन्) वस्त्रधारिणि, कल्प०८ क्षण। चुअ त्रि० (च्युत) विनष्टे, आचा०१ श्रु०१ अ०१ उ० / उच्छासनि जे भिक्खू अंगादाणं कक्केण वा लोहेण वा पउमचुण्णेण वा श्वासजीवितादिदशविधप्राणेभ्यः परिभ्रष्ट, अनु०॥ देवलोकादवतीर्णे, पहाणे वा चुण्णेहिं वा वण्णेहिं वा उव्वट्टेइ वा, परिवट्टेइ वा, कल्प०१क्षण। उव्वस॒तं वा परिवर्ल्डतं वा साइजइ / / 5 / / चुइ स्त्री० (च्युति) च्यवने, वैमानिकज्योतिष्काणां मरणे, स्था०१ | कक उव्वलणय, द्रव्यसंयोगेन वा कक्कं क्रियते, किंचिल्लो, हट्टद्रव्यं, ठा०१ उ०। तेण या उव्वट्टेति, पद्मचूर्णेन वा पहाणं-हाणमेय, अहया उवण्हाणयं चुइसमय पुं० (च्युतिसमय) इहभवपरभवशरीरायुः पुद्गलपूर्वपरि भण्णति / तं पुण माषचूर्णादिसिणाण गधियावणे अंगाघसणयं बुचति / शाटसमये, आ०म०द्वि० / (अस्मिन् समये किम् इह भवः, किं वा / चुण्णओ जो सुगंधो, चंदणादिचूर्णानि, जहा वट्टमाणचुण्णो पडवासादिपरभवः ? इति विवेचितं 'करण' शब्देऽस्मिन्नेव भागे 62 पृष्ठे) वासनिमित्तेतहेय उव्वदृति, एक्कस्सि परिवटेति पुणो पुणो। नि०५०१ उ०। चुंचुण पुं० (चुञ्चुन) इभ्यजातिभेदे, स्था०६ ठा० / प्रज्ञा०। चौर्ण नं० पदभेदे, (दश०) चुंचुय पुं० (चुञ्चुक) म्लेच्छजातिभेदे, प्रश्न०१ आश्र० द्वार। चौर्ण पदमाहचुंबण न० (चुम्बन) वक्त्रसंयोगे, प्रव१६६ द्वार / चुम्बनविकल्पः अत्थबहुलं महत्थं, हेउनिवाओवसग्गगंभीरं। सम्प्राप्तकामभेदः / दश०६ अ०। वहुपायमवोच्छिन्न, गमणयसुद्धं तु चुन्नपयं / / 180 // चुक्क धा० (भ्रंश) अधः पतने, दिवा०-पर०-अनिट् “भ्रंशेः फिडाफिट्ट- | अर्थो बहुलो यस्मिन् तदर्थबहुलम् / “क्वचित् प्रवृत्तिः क्वचिदप्र