________________ चिलिमिली 1164 - अभिधानराजेन्द्रः - भाग 3 चीणंसुय अद्घाणमरणवासा-सु चेव सा कप्पए गच्छे।। द्विधा च रक्षा कृता भवति; संयम आत्मा च रक्षितो भवतीति भावः / सागारिके पश्यति, स्वध्याये विधातव्ये, प्राणदयायां विधेयायां, बृ०१ उ० / पं० भा०। पं० वा० / नि० चू०। ग्लानार्थ, श्वापदभये वा उत्पन्ने, अध्वनि, मरणे, वर्षासु चैव, सा जे भिक्खू सोत्तियं वा रज्जुयं वा चिलिमिलिं वा सयमेव करेइ, चिलिमिलिका कल्पते, गच्छे गच्छवासिनां साधूनां परिभोक्तुम् / एष करतं वा साइज्जइ // 12 // नियुक्तिगाथासमासार्थः। जे भिक्खू सोत्तियेत्यादि सभाष्यं पूर्ववत्। नि००३ उ० / ___ अथैनामेव प्रतिपदं विवृणोति चिलीण त्रि० (चिलीन) मनसः कलिमलपरिणामहेतौ, जी०३ प्रति०। पडिलेहोभयमंडलि, इत्थीसागारियट्ठ सागरिए। चिल्ल पुं० (चिल्ल) वृक्षविशेषे, प्रज्ञा०१६ पद। घाणालोगज्झाए, मज्छियमोलाइपाणेसु / / चिल्लग त्रि० (चिल्लक) देदीप्यमाने, प्रश्न०४ आश्र० द्वार। चं० प्र०। प्रतिलेखनां कुर्वतो द्वारे चिलिमिलिकां कुर्वतो मा सागारिका ज्ञा० / श्वापदभेदे, प्रज्ञा०११ पद / शिष्ये, “एगस्स आयरियस्स उत्कृष्टोपछि द्राक्षुः, मा वा उडुम्वकान् कार्युरिति कृत्वा, (उभयमंडलि चिल्लओ अविणीओ" आ०म०द्वि०। त्ति) ससुद्देशनमण्डल्यां स्वाध्यायमण्डल्या चोद्धतरक्षणार्थ, स्त्रीरूप- | चिल्लम पुं० (चित्रक) व्याघ्र, आचा०२ श्रु०३ अ०३ उ०। प्रतिबद्धायां च वसतौ स्त्रीसागारिकाणामालोको मा स्तादिति एतदर्थ | चिल्लणास्त्री० (चिल्लणा) वैशालिकपुराधिपतेश्चेटकराजस्य कन्यायां चिलिमिलिी दीयते (सागारिए त्ति) सागारिकद्वारे चिन्त्यमाने एतत्का- श्रेणिकमहाराजस्य भार्यायाम, आ०क० / अन्त० / आ०म० 1 नि० / रणजातं चिलिमिलिकाग्रहणे द्रष्टव्यम् / (घाणालोगज्झाए त्ति) यत्र ज्ञा०। (तत्परिणयश्च 'सेणिय' शब्दे वक्ष्यते) मूत्रपुरीषादेरशुभा घ्राणिरागच्छति, शोणितचर्चिकाणां वा यत्रालोकः, चिल्ललन० (चिल्लव) चिक्खल्लमिश्रोदकेजलाशयविशेषे, भ०५ श०७ चेटरूपाणि वा यत्र कुतू हलेनालोकन्ते तत्र चिलिमिलींदत्त्वा स्वाध्यायः उ०। प्रज्ञा० / ज्ञा० / आरण्यके पशुविशेषे, जी०३ प्रति०। खरविशेषे, क्रियते, मक्षिकामोलादयो वा प्राणिनो यत्र बहवः प्रविशन्ति मोलास्तिका प्रश्न०१ आश्र० द्वार। ज्ञा० / जं०। उच्यन्ते, तत्र प्राणदयार्थमतासामेव चिलिमिलिकानामुपभोगः कर्तव्य इति। | चिल्ललिया स्त्री० (चिल्ललिका) चिल्ललाख्यपशुजाती-यस्त्रियाम्, उमओसहकज्जे वा, देसे वीसत्थमाइ गेलन्ने / प्रज्ञा०११ पद। अद्धाणे छन्नासइ, उवहीए सावए तेणे।। चिल्ला (देशी) शकुनिकाख्ये, दे० ना०३ वर्ग। उभयं संज्ञाकायिकीलक्षणं चिलिमिलिकया आवृतो ग्लानः सुखं चिल्लिय (देशी) देदीप्यमाने, जी०३ प्रति०। कल्प० / भ० ज०। लीने, व्युत्सृजति, ओषधकार्ये वा आषेधं तस्य प्रच्छन्ने दातव्यं, मा मृगा दीप्ते च औ०। अवलोकन्तामिति कृत्वा, अतः चिलिमिलिका दातव्या / एवं (देसे त्ति) चिल्लिरी (देशी) मशके, दे० ना०३ वर्ग। यत्र देशे शाकिन्या उपद्रवाः संभवन्ति तत्रग्लानः प्रच्छन्ने धारयितव्यः, चिल्लूरं (देशी) मुसले, दे०ना०३ वर्ग। विश्वस्तो ग्लानः प्रच्छन्ने सुखमपावृतस्तिष्ठति।आदिशब्दात् दुग्धादिकं चिल्लो (देशी) बाले, दे० ना०३ वर्ग। ग्लानार्थमेव गीतार्थेन स्थापित, तच्च दृष्ट्वा ग्लानो यदा तदा वा चिवट्टी (देशी) तृणे, दे० ना०३ वर्ग। अभ्यवहरेदिति कृत्वा तत्रान्तरे चिलिमिलिका दीयते, यथाऽसौ तन्न | चिव्वंत त्रि० (चीयमान) चि-कर्मणि भावे वा यक्। "नवा कर्मभावे व्यः पश्येत्, एवमादिके ग्लानत्वे चिलिमिलिकानामुपभोगः / अध्वनि क्यस्य च लुक्"||८४|२५२।। इति चिधातोः कर्मणि भावे वा द्विरुक्तो प्रच्छन्नस्थानस्याभावे चिलिमिलिकां दत्त्वा समुद्विशन्ति वा, सारोपधि वकारः। उपचीयमाने, प्रा०४ पाद। वा प्रत्युपेक्षन्ते। श्वापदेभ्यो वा यत्र भयं, स्तेनेभ्यो या यत्रोपधेरपहरण- चिहुर पुं० (चिकुर) “निकषस्फटिकचिकुरे हः" ||8/11186 / इति शङ्का, तत्र दण्डकचिलिमिलिकया कटकचिलिमिलिकया वा दृढं द्वारं ___ ककारस्य हकारः / प्रा०१ पाद। रागद्रव्यविशेषे, जी०३ प्रति०। पिधाय स्थीयते (बृ०) चिहुरंगराय पुं० (चिकुराङ्गराग) चिकुरसंयोगनिमित्ते वस्त्रादौ रागे, तथा जी०३ प्रति०। बंभव्वयस्स गुत्ती, दुहत्थसंघाडिए सुहं भोगो। चीड पुं० (चीड) गन्धप्रधाने वृक्षभेदे, ल०प्र०। वीसत्थचिट्ठणादी, दुराहिगमा दुविह रक्खा य॥ चीण पुं० (चीन) श्रीऋषभजिनस्य द्वादशे सुते, तद्राज्ये च / कल्प०७ उपाश्रये वर्तमाना आर्यिका चिलिमिलिकया नित्यकृतया तिष्ठति, यतो | क्षण ।ग्लेच्छदेशविशेषे, प्रव०२७४ द्वार। सूत्र० / प्रश्न० / बृ० / प्रज्ञा०। ब्रहाव्रतस्य गुप्तिरेवं कृता भवति। द्विहस्तविस्तराया अपि सङ्घाटिकायाः ह्रस्वे, त्रि०। चीणचिमिढवंकभग्गणास' चीना ह्रस्वा (चिमिढ त्ति) चिपिटा सुख भोगो भवति, प्रतिश्रये हि तिष्ठन्त्यो द्विहस्तविस्तरामेव सङ्घाटिका निम्ना बंका वक्रा भनेव भग्ना, अयोधनकुट्टितेवेत्यर्थः, नासिका यस्य स प्रावृण्वते, न त्रिहस्तां न वा चतुर्हस्ताम्। ततः चिलिमिलिकया बहिर्बवया तथा। ज्ञा०१ श्रु०८ अ० / कङ्गुतुल्यब्रीहिभेदे, मृगभेदे च / पताकायां, यतनयाऽपि प्रावृतया विश्वस्ता निःशङ्काः सत्यः सुखं स्थाननिषदनत्व- सीसके चा न० / वाच०। ग्वर्तनादिकाः क्रियाः कुर्वन्ति, दुरधिगमाश्च दुःशीलानामगम्या भवन्ति, | चीणंसुय न० (चीनांशुक) स्वनामख्यातः कोशिकारः तज्जे, चीन