SearchBrowseAboutContactDonate
Page Preview
Page 1222
Loading...
Download File
Download File
Page Text
________________ चुलणीपिया 1198 - अभिधानराजेन्द्रः - भाग 3 चुल्लसयय अणारियबुद्धी अणारियाइं पावाई कम्माइं समाचरए, जेण मम णं तुमे वि दरिसणे दिढे,तएणं तुम इत्याणिं भगवया भग्गणियमे जेहपुत्तं साओ गिहाओ णीणेमि, मम अग्गओ घाएइ, घाएइत्ता भग्गपोसहे विहरसि, तेणं तुमं पुत्ता ! एयस्स ठाणस्स आलोहि० जहा कयं तहा वि चिंतेइ० जाव गायं आइंचइ, जेणेव मम जाव पडिव हि। तएणं से चुलणीपिया समणोवासया अम्माए मज्झियं पुत्तं साओ गिहाओ० जाव सोणिचं आइंचइ, जेणेव भद्दाए स० तह त्ति एयमढें विणएणं पडिसुणेइ, पडिसुणेइत्ता मम कणीयसं पुत्तं साओ गिहाओ तहेव० जाब आइंचइ, जा वि तस्स ठाणस्स आलोएइ० जाव पडिवजेइ।तएणं से चुलणिपिया य णं इमं माता भद्दा सत्थवाही देवतं गुरुं जणहिं दुक्करकारियं स० पढम उवासगपडिमं उवसंपज्जित्ता णं विहरइ / पढौ तं पिय णं इच्छइ, साओ गिहाओ णीणेत्ता ममं अग्गओ घाइत्तए, उवासगअहासुत्तं जहा आणंदो०जाव एक्कारस वितएणं से चु० तं सेयं खलु ममं एवं पुरिसं गिण्हेत्तए त्ति कट्ट उट्ठाति, ते से वि। तेण उरालेण जहा कामदेवे०जाव सोहम्मे कप्पे सोहम्मवडिंय आगासिए उप्पतिएतेण य खंभे आसादिए महया महया सद्देणं / सयस्स महाविमाणस्स उत्तरपुच्छिमेणं अरूणप्यभे णामं विमाणे कोलाहले कए, तए णं सा भद्दा सत्थवाही तं कोलाहलस | देवत्ताए उववण्णे चत्ता रि पलिओवमाई ठिई महाविदेहे वासे सोचा निसम्म जेणेव चुलणीपिया समणोवासया तेणेव | सिज्झिहिंति०५। उपा०३ अ०॥ उवागच्छइ, उवागच्छइत्ता चुलणीपियं एवं वयासी-किंणं पुत्ता! | चुलसीइस्त्री० (चतुरशीति) चतुरधिकायामशीतौ, जं०२ पक्ष०। स०। तुमे महया महया सद्देणं कोलाहले कए? तएणं से चुलणीपिया प्रज्ञा० / प्रश्न०। अम्मयं मई सत्थिवाहिं एवं वयासी-एवं खलु अम्मो ! न जाणामि चुलसीइसमन्जिय त्रि० (चतुरशीतिसमर्जित) एकत्र समये समुस्पद्यके वि पुरिसे आसुरुत्ते०५ एगं महं नीलुप्प० असिं गहाय ममं मानानां येषा राशिः चतुरशीतिसमर्जितः स्यात् तेषु नैरयिकादिषु, भ०२० एवं वयासी-हंभो चुलणीपिया ! अपत्थियपत्थिया०४ वज्जिया श०१० उ० / उपा० ('उववाय' शब्दे द्वितीयभागे 615 पृष्ठे उक्तं चैतत्) जइ णं तुमं० जाव ववरोविजसि, तए णं अहं तेणं देवेणं एवं चुलसीय त्रि० (चतुरशीत) चतुरशीत्यधिके, “चुलसीयं ममलसतं चरति' वुत्ते समाणे अभीए० जाव विहरामि। तए णं से देवे मम अभीयं० मातएण सदवमम अभाय० / सू०प्र०१ पाहु०। जाव विहरमाणं पासइ, पासइत्ता ममं दोश्चं पितचं पि एवं वयासी- | चुलुक पुं० (चुलुक्य) क्षत्रियकुलविशेष, यस्मिन् सिद्धराजादय आसन्, हंभो चुलणीपिया ! तहेव गायं आइंचइ, तए णं अहं तं उज्जलं० कुमारपालराज आसीत्। “अहो चौलुक्यपुत्रीणां, साहसं जगतोऽधिकम्। जाव अहियासेमि, एवं तहेव उच्चारेयव्वं० जाव कणीपसं० जाव पत्युर्मृत्यौ विशन्त्यग्निं, याः प्रेमरहिता अपि" ||1|| स्था०४ ठा०२ उ०। आइंचइ, अहं तं उज्जलं जाव अहियासेमि। तए णं से देवे मम चुलचुलधा० (स्पन्द) किञ्चिन्चलने, “स्पन्देश्चुलचुलः" !|8|4|127|| अभीयं० जाव पासइ, पासइत्ता ममं चउत्थं पि एवं वयासी- इति स्पन्देश्चुलचुलादेशः। “चुलचुलई स्पन्दते। प्रा०४ पाद। हंभो चुलणीपिया! अपत्थियपत्थिया० जावन भंजसि तओ ते चुल्ल त्रि० (क्षुद्र) महदपेक्षया लघौ, स्था०२ ठा०४ उ०। अन्ज जा इमा माता गुरु० जाव ववरोविञ्जसि, तए णं अहं तेणं चुल्लकप्पसुय न० (क्षुद्रकल्पश्रुत) अल्पग्रन्थे, अल्पार्थे च सविरादिदेवेणं एवं वुत्ते समाणे अभीए० जाव विहरामि / तए णं से देवे कल्पप्रतिपादके उत्कालिक श्रुते, नं०। दोचं पि तचं पि ममं एवं वयासी-हंभो चुलणीपिया ! अज्ज० चुल्लग (देशी) भोजने, मनुष्यत्वलाभे चुल्लग (भोजन) दृष्टान्तः / जाव ववरोविज्जसि, तए णं अहं तेणं देवेणं एवं वुत्तस्स समाणस्स आ०क०। इमेयारूवे अभत्थिए अहो णं इमे पुरिसे अणारिए० जाव चुल्लपिउ पुं०(क्षुद्रपितृ) लघुपितरि, विपा०१ श्रु०३ अ०। “अज्जए पज्जए समायरए जेणं ममं जेट्टपुत्तं सओ गिहाओ तहेव० जाव वा वि, वप्पो चुल्लपिउत्ति य"। दश०७ अ० / कणीयसं० जाव आइंचइ, तुब्भे वि यणं इच्छइ साओ गिहाओ० / चुल्लमाउया स्त्री० (क्षुद्रमातृका) लघुमातरि, नि०१ वर्ग। “कूणियस्स जावणीणेत्ता, मम अग्गओ घाएत्तए तं सेयं खलु ममं एवं पुरिसं रण्णो चुल्लमाउया" अन्त०८ वर्ग। ज्ञा०। गिण्हित्तए त्ति कट्ट उहाति, ते से वि य आगासे उप्पतिते ममए चुल्लसयय पुं० (क्षुद्रशतक) महाशतकापेक्षया लघुः शतकश्चुल्लशतकः / विय खंभे आसादिते महया महया सद्देणं कोलाहले कए, तए स्वनामख्याते गृहपतौ, स चाऽलम्भिकाभिधाननगरनिवासिदेवेणं सा भद्दा चुलणीपियं समणोवासयं एवं वयासी-नो खलु केइ नोपसर्गकारिणा द्रव्यमुपहियमाणमुपलभ्य चलितप्रतिज्ञः पुनर्निरतिचारः पुरिसे तव० जाव कणीयसं पुत्तं साओ गिहाओ णीणेइ, णीणेइत्ता सन् दिवमगमदिति यथा तथा यत्राभिधीयते तस्मिन् उपासकदशाना तव अग्गओ धाएइ / एस णं केइ पुरिसे तव उवसग्गं करेइ, एस | चतुर्थेऽध्ययने, स्था०१० ठा०।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy