________________ चित्तसमाहिट्ठाण 1154 - अभिधानराजेन्द्रः - भाग 3 चित्तसमाहिट्ठाण समुप्पण्णपुव्वे समुप्पजेजा सव्वदुक्खप्पहीणाए।।१०।। स्वमनीषिकापरिहारायेदमुक्तम् / यद्वा-स्वयमेव स्थविरैरेवाऽमन्युक्तानि ओयं चित्तं समादाय, झाणं समणुपस्सति। भविष्यन्ति न पुनस्तीर्थकरैरित्यविश्वास पिशाची निराकरणायेदं सूत्रम्। धम्मट्टितो अविमणे, निव्वाणमभिगच्छति॥१३॥ तत्र यस्यां नगर्या यस्मिन्नुद्याने यथा भगवां स्त्रिलोकीपतिर्दश ण इमं चित्तं समादाय, भुञ्जो लोयंसि जायति। चित्तसमाधिस्थानानि व्यागृणाति स्म, तथोपदिदर्शयिषुः प्रथमतो अप्पणो उत्तमं ठाणं, सण्णी णाणेण जाणति / / 2 / / नगर्युद्यानाभिधानपुरस्सईसकलवक्तव्यतोपक्षेपं वक्तुकाम इदमाह-"ते जहा तचं तु सुविणं, खिप्पं पासति संवुडे। णं काले ण" इत्यादि / 'ते' इति प्राकृतशैलीवशात्तस्मिन्निति, यस्मिन् सव्वं च ओहं तरती, दुक्खादो य विमुञ्चति ||3|| समय भगवान् प्रस्तुतां चित्तसमाधिस्थानवक्तव्यतामचकथत् तस्मिन् पंताई भयमाणस्स, विवित्तं सयणासणं। समये, वाणिजग्राम इति नाम्ना नगरमभवत् / नन्विदानीमपि तन्नगरं अप्पाहारस्स दंतस्स, देवा दंसेंति तातिणो।।४।। वर्तते, ततः कथमुक्तमभवदिति ? उच्यते-वक्ष्यमाणवर्णक ग्रन्थोक्तसव्वकामविरत्तस्स, खमंतो भयभेरवं। विभूतिसमन्वितं तदैवाभवत्। ननु विवक्षितं ग्रन्थविधानकाले, एतदपि तओ से ओही भवति, संजतस्स तवस्सिणो // 5 // कथमव सेयमिति चेत् ? उच्यते-अयं कालोऽवसर्पिणी, अवसर्पिण्यां तवसा अवहमस्स, दंसणा परिसुज्झति। च प्रतिक्षणशुभभावादीनिहानिमुपगच्छन्ति। एतच्च सुप्रतीतं जिनवचनउड्डमहयं तिरियं च, सव्वं समणुपस्सति / / 6 / / येदिनामतोऽभवदित्युच्यमानं न विरोधमाक्। “एत्थ" इत्यत्र नगरयर्णको सुसमाहितलेसस्स, अवितक्कस्स भिक्खुणो। ज्ञेयः / स चायम्-"रिद्धित्थमियसमिद्धे पमुइयजणजाणवए" इत्यादि सव्वतो विप्पमुक्कस्स, आया जाणति पज्जवे / / 7 / / औपपातिकग्रन्थप्रतिपादितः समस्तोऽपि वर्णको वाच्यः, स चेह जदा से णाणवरणं, सव्वं होति खतं गतं / ग्रन्थगौरवभयान्न लिख्यते, केवलं तत एवोपपातिकादवसेयः / “तस्स तदा लोगमलोगं च, जिणो जाणति केवली // 8 // ण" इत्यादि / तस्स वाणिजग्रामनगरस्य बहिरुत्तरपौरस्त्या हि जया से दरिसणावरणे, सव्वं होइ स्वयं गयं / उत्तरपूर्वो रुपो दिग्विभागः, ईशानकोण इत्यर्थः / एवकारो मागधभाषातओ लोगमलोगं च, जिणो पासइ केवली) ऽनुरोधतः प्रथमैकवचनप्रभवः / यथा-"कयरे आगच्छइ दित्तरूये" पडिमाए विसुज्झाए, मोहणिज्जे खयं गते। इत्यादौ / दूतीपलाशमिति नाम चैत्यमभवत्। चितेर्लेप्यादिचयनस्य वा आससं लोगमलोगं च, पासंति सुसमाहिते।।१०।। भावः कर्म वा चैत्यम् तच संज्ञाशब्दत्वाद् देवताप्रतिबिम्बे प्रसिद्ध / जहा य मतथियसूयीए, हत्थाए हण्णती तले। ततस्तदाश्रयभूतं यद्देवस्य गृहं तदप्युपचायाराच्चैत्यम् / “चैत्यमायतन एवं कम्माणि हण्णंति, मोहणिज्जे खयं गते // 11 // तुल्ये" / तच्चेह व्यन्तरायतनं द्रष्टव्यं, न तु भगवतामर्हतामायतनम् / 'होत्था' इत्यभवत् (चे इयवण्णओ भाणियव्वो त्ति) चैत्यवर्णको सेणावतिम्मि णिहते, जहा सेणा पणस्सति। भणितव्यः; सोऽप्यौपपातिकग्रन्थादवसैयः। (जियसत्तु राया, तस्य त्ति) एवं कम्मा पणस्संति, मोहणिजे खयं गते / / 12 / / तस्स जितशत्रुराज्ञो धारिणी नाम्नी देवी समस्तान्तः पुरप्रधाना भार्या धूमहीणो जहा अग्गी, खीयती से निरंधणे। (एवं समोसरणं भाणियव्व ति) एवमित्यमुनौपपातिकग्रन्थानुसारेण सर्व एवं कम्माणि खीयंति, मोहणिजे खयं गते / / 13 / / निरवशेष समवसरणं भगवदागमनपरिषन्मिलनधर्मकथादिरूपं सुक्कमूले जधा रुक्खे, सिच्चमाणे ण रोहति / भणनीयम् “जाव पुढविसिलावट्टए समोसढे" "जावत्ति" यावत्करणात्एवं कम्मा न रोहंति, मोहणिज्जे ,खयं गते / / 14 / / "जेणेव वाणियग्रामे नगरे जेणेव दूतिपलासए चेइए जेणेव पुढविसिलावट्टए जहा दड्डाण वीयाणं, ण जायंते पुण अंकुरा। तेणेव उवागच्छई" इत्यादि औपपातिकोक्तं पाठसिद्धं सर्वमवसेयम् / कम्मवीएसु दड्डेसु, ण जायंति भवंकुरा॥१५॥ संज्ञामात्रमत्रैव दर्शयति-पृथिवीशिलापट्टके स्वामी समवसृतः,पर्षन्निर्गता चिचा उरालियं वोदिं, नाम गोत्तं च केवली। (धम्मो कहिओ ति) स्वामिना पर्षदने, “अस्थि लोए" इत्यादि आउयं वेयणिज्जं च, छित्ता भवति णीरये // 16 // भावप्रदर्शनरुपो धर्मः कथितः / साम्प्रतं विवक्षितं प्रदर्शयति-(अज्जो! एवं अभिसमागम्म, चित्तमादाय आउसो। इति) हे आर्याः / इत्यामन्त्रणवचनं श्रमणो भगवान् महावीरः श्रमणान् सेणिसोधिमुवागम्म, आता सोधिमुवागइत्ति वेडि१७|| निर्ग्रन्थान् निर्ग्रन्थ्यश्च आमन्त्रयित्वा एवमवादीत्-"इह खलु" इत्यादि। “सुयं में" इत्यादि प्राग्वत्, ननु कृत एव मङ्गलोपचारस्तर्हि किमर्थं इह खलु इति निपातौ इति / इह लोके, प्रवचनेवा / खल्ववधारणे / भूयोऽपि तदुपादानं पौनरुक्त्चयात् इति चेत् ? उच्यते-"यावच्छक्यं निर्ग्रन्थानामिति / निन्था निर्गतान्तरान्मिथ्यात्वादेर्याह्याच धर्मोपतदाचरेत्” इति वाक्यात् पुनर्नमस्कारेण नपुनरुक्तताऽऽशङ्कनीया इति, करणवाद्धनादेर्निर्ग्रन्थाः, तेषां निर्ग्रन्थानाम्, एवं निर्ग्रन्थीनाम् / कथ नवरं चित्तस्य मनसः समाधिस्थानानि, समाधिपदानीति यावत् / भूतानामित्याह-(इरियाणं ति) समेकीभावेनेति निश्चेष्टा तद्यथा-"तेणं कालेणं ते ण समए णं" इत्यादि। ननु स्थविरैरेवामूनि दश समितिरीर्याया विषये समितिः, शकटादिवाहनाक्रान्तेषु सूर्यररिमचित्तसमाधिस्थानान्युक्तानि इति पूर्वमुक्तं, किमर्थ तर्हि भूयोऽपि प्रतापितेषु प्रासुकविविक्तेषु युगमात्रदृष्टिभिर्यतिभिर्गमनं कर्त्तव्यं, भगवद्वचनानुवादपूर्वकम् “ते ण काले ण" इत्यादि सूत्रम् / उच्यते - | तद्युक्ताः तेषाम् / एवं भाषासमितासंदिग्धतैषणासमितिभिर्गोचर