________________ चित्तसंभूइय 1183 - अभिधानराजेन्द्रः - भाग 3 चित्तसमाहिट्ठाण तण्हाछुहाकिलंतं, समणं दह्ण अडविनिहुयंतं / चित्तसं वित्" / हृदये शरीरप्रदेशविशेषेऽधोमुखस्वल्पपुण्डरीकारे पडिलाभणा य बोही, पत्तो गोवालपुत्तेहिं / / 67 / / संयमाच्चेतसः संवित् स्वपरचित्तगतवासनारानादिज्ञानं भवति / तत्तो दुन्नि दुगंछं, काउंदासा दसन्ने आयाया। द्वा०२६ द्वा०। दोन्नि य उसुयारपुरे, अहिगारो बंभदत्तेण // 68|| चित्तसभास्त्री० (चित्रसभा)। चित्रकर्मवन्मण्डपे, प्रश्न०१ आश्र० द्वार। गाथात्रयस्याप्यक्षरार्थः स्पष्ट एव नवरम् (पव्वए समणत्ति) प्राव्राजीत, आव०।ज्ञा०। समानं मनोऽस्येति समनाः, सर्वत्रारक्ताद्विष्टचित्तः सन्न् / यद्वा-श्राम्यतीति | चित्तसमाहिट्ठाण न० (चित्रसभाधिस्थान)।६त०।मनसः समाधिपदेषु, श्रमणः तपस्वी सन्, निश्चयनयोपेक्ष चैतत्, “नेरइए नेरइएसु उववजई (दशा०) येषु सत्सु चित्तस्य प्रशस्तपरिणतिर्जायते। इत्यादिवत्।तथा (अडविनिहुयंत ति) अटवीनिःसृतमरण्यान्निष्क्रान्त तानि दशमित्यर्थः / भावार्थस्तुकथानकगस्यः। तच्चेदम्-अस्तिकोशलाऽलङ्कार सुयं मे आउसंतेणं भगवया एवमक्खायं इह खलु थेरेहिं भूतंसाकेतं नामनगर, तत्र चाभूदधिगतजीवाजीवादितत्त्वश्चन्द्रावतसको भगवंतेहि दस चित्तसमाहिट्ठाणा पण्णत्ता, कतराइं खलु ताई नाम राजा, तस्य च धारिणी देवी, तदङ्ग जो मुनिचन्द्रः, स च राजा थेरेहिं भगवंतेहिं दस चित्तसमाहिहाणाइं पण्णत्ताइं? इमाई अन्यदा समुत्पन्नसंवेगस्तमेव सुतं राज्येऽभिषिच्य प्रव्रज्यामशिश्रियत्, खलु थेरेहिं दस चित्तसमाहिट्ठाणाइं पण्णत्ताई। तं जहा-तेणं प्रतिपाल्य च प्रव्रज्यामपगतमलकलङ्कोऽपवर्गमगमत्। अन्यदाच सागर कालेणं तेण समएणं वाणियगामे णगरे होत्था; एवं नगरवण्णओ चन्द्राचार्या बहुशिष्यपरिवृतास्तत्रागताः, निर्गतश्च चन्द्रनृपतिस्तद्वन्द भाणियत्वो / तस्स णं वाणियगामस्स नगरस्त बहिया उत्तरपुरच्छिमे दिसीभाए दूतिपलासए नाम चेइए होत्था; नाय, दृष्टाश्चानेन सूरयः स्तुत्वा च तानुपविष्टस्तदन्तिके, श्रुतश्च चेइयवण्णओ भाणियव्वो / जितसत्त राया, तस्स णं धारिणी तत्कथितो विशुद्धो धर्मः समुत्पन्नश्चास्य तत्करणाभिलाषः, ततः स्वसुतं देवी, एवं समोसरणं भाणियव्वं० जाव पुढविसिल्लवट्टए सामी राज्ये निवेश्य प्रतिपन्नोऽसौ श्रामण्यं, गृहीता चानेन ग्रहणासेवनोभय समोसढो, पडिस्स निग्गया, धम्मो कहितो, परिसा पडिगता, लक्षणा शिक्षा, प्रवृत्ताश्चांन्यदा सुसार्थेन सगच्छाः सागरचन्द्रसूरयोऽ अजा ! इति समणे भगवं महावीरे समण निग्गंथा य निग्गंथी य ध्वानम्, मुनिचन्द्रमुनिश्च तैः समं व्रजन् गुरुनियोगादेकाक्येव आमंतेत्ता एवं वयासी-इह खलु अञ्जो ! णिग्गंथाण वा णिग्गंथीण भक्तपाननिमित्तं क्वचित्प्रत्यन्तग्रामे प्राविशत्, प्रविष्ट चास्मिन् प्रवृत्तः वा इरियासमिताणं भासासमिताणं एसणासमिताणं सार्थो गन्तुं, प्रचलिताः सहानेन सूरयः, विस्मृतश्चायमेषाम्, प्रस्थितश्च आदाणभंडमत्तणिक्खेवणासमिताणं उबारपासवणखेलक्षणान्तरेण गृहीतभक्तपानस्तदनुकारिणीं विन्ध्याटधीम्, तत्र चासौ सिंघाणजल्लपारिद्वावणियासमिताणं मणसमिताणं वयसमिताणं परिभ्रमन गिरिकन्दराण्यतिक्रामन्नतिनिम्नोन्नतभूभागान् पश्यन् कायसमिताणं मणगुत्ताणं वइगुत्ताणं कायगुत्ताणं गुत्तिंदियाणं भयानकानेकद्वीपितराभल्लादिस्वापदानुत्तीर्णः, तृतीयदिने तदा च गुत्तब भयारीणं आयट्ठीणं आयहिताणं आयजुतीणं क्षुतक्षामकुक्षिः शुष्कोष्ठकण्ठतालुरेकत्र वृक्षच्छायायां मूर्छावशनष्टचेष्टो आयपरक्कमाणं पक्खियपोसहिएसुसमाहिपत्ताणं झियायमाणाणं दृष्टश्चतुर्भिर्गोपालदारकैः, उत्पन्नाऽमीषामनुकम्पा, ते त्वरितमागत्य इमाइंदस चित्तसमाहिट्ठाणाइं असमुप्पण्णपुव्वाइं समुप्पजिञ्जा। गोरसोन्मिश्रदृतिजलेन पायितोऽसौ, तदैव समाश्वस्तश्च नीतो गोकुल, तं जहा-धम्मचिंता वा से असमुप्पण्णपुवा समुप्पजेज्जा सव्वं प्रति जागरितः तत्कालोचितकृत्येन, प्रतिलाभितः प्रासुकान्नादिना, धम्म जाणित्तए 1 सुविणदंसणे वा से असमुप्पण्णपुटवे कथितस्तेषामनेन जिनप्रणीतधर्मों, गृहीतश्चायमेतैर्भावगर्भ, समुप्पजेज्जा अहातचं सुविणं पासित्ते जाइसरणेण वा से मतश्चासौ विवक्षितस्थानं, तंच मलसंदिग्धदहेमवलोक्य द्वयोः समजनि असमुप्पण्णपुव्वे समुप्पजेजा अप्पणो पोराणिय जाइं सुमरित्तए जुगुप्सा, तदनुकम्पातः सम्यक्त्वानुभवातश्च निर्वर्तितं चतुर्भिरपि अह सरामिर, देवदंसणे वा से असमुप्पण्णपुव्वे समुज्जेज्जा 3, देवायुः,जग्मुश्च देवलोकं ततश्चयुतौ चाकृतजुगुप्सौ कतिचिद्वान्तरितो दिव्वं देवड्विं दिव्वं देवजुई दिव्वं देवाणुभावं पासित्तए 4, द्वाविषुकारपुरे द्विजकुले जातौ, (तद्वक्तव्यता च इषुकारीयनाम्न्यनन्त ओहिणाणे वा से असमुप्पण्णपुग्वे समुप्पज्जेजा ओहिणा लोयं राध्यवनेऽभिधास्यते) वौ च द्वौ जुगुप्सकौ तौ दशार्णजनपदे ब्राह्मणकुले जाणित्तए 5, ओहिदसणे वा से असमुप्पण्णपुव्वे समुप्प जा दासतयोत्पन्नौ, तयोश्च य इह ब्रह्मदत्तो भविष्यति, तेनात्राधिकारी, ओहिणालोयं पासित्तए 6, मणपज्जवणाणे वा से असमुप्पण्णपुव्वे निदानस्यैवात्र वक्तुमुपक्रान्तत्वात्, तेनैव च तद्विधावात्, द्वितीयस्य तु समुप्पओञ्जा अंतो मणुस्सखित्तेसु अड्डाइजेसु दीवसमुद्देसुसण्णीणं प्रसङ्गत एवाभिधीयमानत्वात्. इह च नामनिष्पन्ननिक्षेपेऽपि प्रस्तुते पंचिदियाणं पञ्जत्तगाणं मणोगते भावे जाणित्तए७, केवलनाणे वा प्रसङ्गतोऽर्थाधिकारोऽप्युक्त इति गाथात्रयभावार्थः / उत्त०१२ अ० / से असमुप्पण्णपुटवे समुप्पज्जेज्जा के वलकप्पं लोयालोयं स०। (ब्रह्मदत्तकथानकं 'बभदत्त' शब्दे वक्ष्यते)। जाणित्तए, केवलदसणे वा से असमुप्पण्णपुट समुप्पजेज्जा चित्तसंविआ स्त्री० (चित्तसंवित्) / स्वपरचित्तनतरागादिज्ञाने, “हृदये के वलकप्पं लोयालोयं पासित्तए, केवलमरणे वा से अ