________________ चित्तदोस 1182 - अभिधानराजेन्द्रः - भाग 3 चित्तसंभूइय खेदोद्वेगक्षेपोत्थानभ्रान्त्यन्यपुद्गलासङ्गैः। युक्तानि हिचित्तानि, प्रबन्धतो परिपूर्णः फलमध्यौर्विराजमानेषु (तं०) भोजनदायिषु, स०१० सम०। वर्जयेन्मतिमान्॥१॥" षो०१३ विव०। अनेकबहुविश्रसा परिणतेन भोजनविधिनापपेतेषु, जी०३ प्रति०। चित्तधणप्पभूय त्रि० (चित्तधनप्रभूत)। प्रभूतंबहु चित्रमाश्चर्यमनेकप्रकारं युगलिकमनुष्योपभोग्यकल्पवृक्षेषु, आ०म०प्र०। वा धनमस्मिन्निति प्रभूतचित्रधनम्। प्राकृतत्वात्प्रभूतशब्दस्य परनिपातः। | चित्तराग पुं० (चित्रराग)। विविधरागरञ्जिते, प्रश्न०४ आश्र० द्वार। उत्त० / नानाप्रकारचित्रधनशालिनि, “इमं गिह चित्तधणप्पभूयं"। | चित्तल त्रि० (चित्रल)। शवले, आव०४ अ० / व्य०। आरण्ये जीवविशेषे, उत्त०१३ अ० जी०१ प्रति०। चित्तपक्ख पुं० (चित्रपक्ष)। चतुरिन्द्रियजीवभेदे, जी०१ प्रति० / प्रज्ञा०। | चित्तलय त्रि० (चित्रलक)। कः प्रत्ययः स्वार्थिकः, प्राकृतलक्षणवशात्। सुवर्णकुमाराणामिन्द्रयोर्वेणुदेववेणुदारिणोस्तृतीये लोकपाले, भ०३ विचित्रे पञ्चवर्ण (गुल्लादि) रचनोपेते रजोहरणे, ग०३ अधिक। श०८ उकास्था०। हरिणाकृतौ द्विखुरविशेषे, प्रश्न०१आश्र० द्वार। चित्तप्पभव त्रि० (चित्तप्रभव)। प्रभवत्यस्मादिति प्रभवः, चित्तहेतुक- | चित्तलि (ण) पु० (चित्रलिन्)। मुकुलिसर्पभेदे, प्रज्ञा०१ पद चित्तवल्लि त्याचित्तं, चित्तं चासौ प्रभवश्च चित्तप्रभवः। तथाविधे धर्मे, "धर्मश्चित्त- स्त्री० (चित्रवल्लि)। गन्धप्रधान वल्लीभेदे, कल्प०७ क्षण। प्रभवो, यतः क्रिया कारणाश्रयं कार्यम्" / षो०३ विव०। चित्तविचित्तजमगपव्वय पुं० (चित्रविचित्रयमकपर्वत) / देवकुरुषु चित्तपयजुय त्रि० (चित्रपदयुत)। नानाविधार्यप्रतिपादकाभिधानयुक्ते, शीतोदाया उभयपार्श्वतश्चित्रकूटश्च पर्वतः, तथा उत्तरकु रुषु पञ्चा०१६ विव०। शीताभिधाया नद्या उभयतो यमकाभिधानौ पर्वतौ स्तः / तेषु, भ०१४ चित्तपरिच्छेय पुं० (चित्तपरिच्छेक)। लघौ, “चित्तपरिच्छेयपच्छाए." श०८ उ०1 चित्रपरिच्छेको लघुः प्रच्छदो वस्त्रविशेषो यस्य स तथा। भ०७ श०६ | चित्तविणास पुं० (चित्तविनाश)। चित्तभेदे, चित्तकालुष्ये, षो०७ विव०। उ०। औ०। चित्तविण्णस पुं० (चित्तविन्यास)। मानसावेशने, पञ्चा०३ विव०। चित्तफलग न० (चित्रफलक)। चित्रयुक्ते फलके, “चित्तफलगहत्थागए" चित्तविन्मम पुं० (चित्तविभ्रम)। चित्तभ्रमकारणे, तं०आ०म०। चित्तस्य चित्रफलकं हस्ते गतं यस्य। भ०१५ श०१ उ०। विभ्रमो विशेषेण भ्रमणमनवस्थानं यस्मात्। उन्मादरोगे, वाच०। चित्तबहुल पुं० (चेत्रबहुल)। चैत्रमासस्यान्धकारपक्षे, ज०२ वक्षः। चित्तविप्पुइ स्त्री० (चित्तविप्लुति)। चित्तविप्लवे, चित्तविप्लुतेरकार्यचित्तमित्तिस्त्री० (चित्रमित्ति)। चित्रगतायां स्त्रियाम्, दश०८ अ०। प्रवृत्तिरिति चित्तविप्लुत्या प्रेरितः स्त्रीसेवादी प्रवर्तते। दर्श० / चित्तभेय पुं० (चित्रभेद)। बहुप्रकारे, पञ्चा०३ विव० / चित्तवीणा स्त्री० (चित्रवीणा)। आकारविशेषवत्यां वीणायाम, रा०। चित्तमंत त्रि० (चित्तवत्)। चित्तं जीवलक्षणं तदस्यास्तीति चित्तवत् / चित्तसंभूइय न० (चित्रसंभूतीय)। चित्रसम्भूतयोश्चाण्डालयोनिजात सजीवे, दश०४ अ०। सचेतने, दश०४ अ०। पा० आव० / आचा०। योराख्यानक प्रतिबद्धे उत्तराध्ययनाना द्वादशेऽध्ययने, (उत्त०) चित्तमाणंदिय त्रि० (चित्तानन्दित)। चित्तेनानन्दितः। ज्ञा०१२०१ अ०। चित्रसंभूतीयमिति नाम, अतश्चित्रसंभूतनिक्षेपाभिधानायाऽऽह चित्तमानन्दितं स्फीतीभूतं ('टु नदि' समृद्धाविति वचनात्) यस्य स नियुक्तिकृत् - चित्तानन्दितः। भार्यादिदर्शनात्पाक्षिको निष्ठानतस्य परनिपातः। मकारः चित्ते संभूयम्मि य , निक्खेवा चउक्कउ दुहा दवे / प्राकृतत्वादलाक्षणिकः। चेतसा प्रहृष्ट, जी०३ प्रति०। आगम-नोआगमतो,नोआगमतोय सो तिविहो // 64|| चित्तय पुं० (चित्रक)। (चीता) द्वीपिभेदे, आ०म०प्र० / रोमार्थ चित्रका जाणगसरीरभविए, तव्वइरित्ते य सो पुणो तिविहो। बध्यन्ते। आचा०। अशोकवृक्षे, एरण्डवृक्षे, कुष्ठभेदे, वाच०। एगभवियबद्धाउय-अभिमुहओ नामगोएय॥६५|| चित्तरयण न० (चित्तरन्त)। चित्तं मनस्तद्रत्नमिव चित्तरत्न, निर्मलस्व- "चित्ते संभूतीओ, वेइत्तो भावओ उ नायव्यो। तेसुं इति च” पाठे तयोः भावत्वोपाधिजनितविकारत्वादिसाधात् / हा०२४ अष्ट० / प्रकार- समुत्थितमिति भवं चित्रसंभूतीयम्। “वृद्धाच्छः" ||412114 / / इति शस्वभावसाधान्मनोमाणिक्ये, पञ्चा०२ विव०। (पाणि०) छप्रत्ययः, वृद्धसंज्ञा तु-“वा नामधेयस्स" इति वचनात्। चित्तरस पुं० (चित्ररस)। चित्रां विचित्रा रसा मधुरादयो मनोहारिणो येभ्यः साम्प्रतिकाविमौ चित्रसंभूतौ, केन चानयोरधिकार सकाशात्संपद्यन्तेते चित्ररसाः। स्था०७ ठा०। भोजनाङ्गेषु, स्था०१० इत्याशङ्ख्याऽऽहठा० / विशिष्टदलिककलमशालिसालनकपक्वान्नप्रभुतिभ्योऽपि साएए चंदवडिं-सयस्स पुत्तो उ आसि मुणिचंदो। चापरिमितस्वादुतादिगुणोपेतेन्द्रियबलपुष्टिहेतुस्वादुभाजनपदार्थ- सो विय सागरचंद-स्स अंतिए पव्वए समणो॥६६।।