SearchBrowseAboutContactDonate
Page Preview
Page 1205
Loading...
Download File
Download File
Page Text
________________ चित्तकूड 1181 - अभिधानराजेन्द्रः - भाग 3 चित्तदोस अ एगणविंसइभाए जोअणस्स आयामेणं पंच जोअणसयाई स्योत्तरस्याम् / एवं प्राक्तनं प्राक्तनमग्रतनादग्रेतमादक्षिणस्याम्, विक्खंभेणं नीलवंतवासहरपव्वयं तेणं चत्तारिजोअणसयाइं उड्वं अग्रेतनमग्रेतनं प्राक्तनात् प्राक्तनादुत्तरस्यां ज्ञेयं, तर्हि शीतानीलबतोः उच्चत्तेणं चत्तारि गाउअसयाई उव्वेहेणं तयाऽणंतरं च णं मायाए करयां दिशि इमानीत्याह-प्रथमकं शीताया उत्तरतः चतुर्थक नीलवतो 2 उस्सेहोव्वेहपरिवुड्डीए परिवुड्डमाणे 2 सीआमहाणईअंतेणं वर्षधरपर्वतस्य दक्षिण इति सूत्रपाठोक्तक्रमबलात् द्वितीयं चित्रनामक पंच जोअणसयाई उड्ढे उच्चत्तेणं पंच गाउअसयाई उव्वेहेणं प्रथमानन्तरं ज्ञेयं, तृतीयं कच्छनामकं चतुर्थादर्वाग् ज्ञेयमिति / आसखंधसंठाणसंठिए सव्वस्यणामए अच्छे सण्हे० जाव चित्रकूटादिषु वक्षस्कारेष्वेवं कूटनामनिवेशे पूर्वेषां संप्रदायः-सर्वत्राद्य पडिरूवे उभओ पासिं दोहिं पउमवरवेइआहिं दोहि अवणसंमेहि सिद्धायतनकूट, महानदीसमीपतो गण्यमानत्वात्, द्वितीयं स्वस्ववक्षसंपरिक्खित्ते वण्णओ दुण्हं, विचित्तकूडस्स णं वक्खारपव्वयस्स स्कारनामकं, तृतीयं पाश्चात्यविजयनामकं, चतुर्थ प्राच्यविजयनामकउप्पिं बहुसमरमणिजे भूमिभागे पण्णत्ते० जाव आसयंति / मिति अथास्य नामार्थ प्ररूपयति-“एत्थणं” इत्यादि। अत्र चित्रकूटनामा चित्तकूडे णं भंते ! वक्खारपव्वए कति कूडा पण्णत्ता? गोयमा! | देवः परिवसति, तद्योगात् चित्रकूट इति नाम अस्य राजधानी मेरोरुत्तरतः चत्तारि कूडा पण्णत्ता / तं जहा-सिद्धाययणकूडे 1 चित्तकूडे शीताया उत्तरदिग्भाविवक्षस्काराधिपतित्वात् / एवमग्रे तनेष्वपि 2, कच्छकूडे 3, सुकच्छकूडे 4, समा उत्तरदाहिणेणं परुप्परं वक्षस्कारेषु यथासंभवं वाच्यमिति गतः प्रथमो वक्षस्कारः। जं०४ वक्ष। पढमं सीआए उत्तरेणं चउत्थयं नीलवंतस्स वासहरपव्वयस्स दवेकुरुष चित्रविचित्रकूटौ नामकौ द्वौ पर्वतौ स्थानतः पृच्छतिदाहिणेणं एत्थणं चित्तकूडे णामं देवे महिड्डिए० जाव रायहाणी / / कहि णं भंते ! देवकुराए चित्तविचित्तकूडा णामं दुवे पव्वया अथ यतोऽयं पश्चिमायामुक्तस्तं चित्रकूटवक्षस्कार लक्षयन्नाह-'कहि पण्णत्ता? गोयमा ! णिसहस्स वासहरपव्वयस्स उत्तरिल्लाओ णं' इत्यादिसुलभम्, नवरम् आयामे षोडशसहस्रयोजनादिरूपोविजय- चरिमंताओ अट्ठचोत्तीसे जोअणसए चत्तारि अ सत्तभाए समान एव, विजयानां विजयवक्षस्काराणां च तुल्ययामत्वात्तेनतत्करणं जोअणस्स अवाहाए सीआए महाणईए पुरच्छिमपञ्चच्छिमेणं प्राग्वदेव, विष्कम्भेन पञ्च योजनानीति विशेषस्तेन तानि कथमित्यु- उभओ कूले एत्थ णं चित्तविचित्तकूडा णाम दुवे पण्णत्ता, एवं च्यते जम्बूद्वीपपरिमाणविष्कम्भात् षण्णवतिसहस्रेषु शोधितेषु जच्चेव जमगपव्वयाणं सच्चेव एएसिं रायहाणीओ दक्खिणेणं / / अवशिष्टानि चत्वारि सहस्राणि एकस्मिन् दक्षिणे भागे उत्तरे वाऽष्टी “कहि ण भंते ! देवकुराए चित्तविचित्तकूडा" इत्यादि व्यक्तं, नवरम् वक्षस्कारगिरयः, ततोऽष्टभिर्विभज्यन्ते ततः सम्पद्यते वक्षस्काराणां एवमुक्तन्यायेन यैव यमकपर्वतयोः, वक्तव्यता इति शेषः, सैवैतयोश्चित्रप्रत्येक पूर्वोक्तो विष्कम्भः, इह हि विदेहेषु विजयान्तर्नदीमुख- विचेत्रकूटयोः, एतदधिपतिचित्रदेवयोः राजधान्यो दक्षिणेनेति / जं०४ वनमे दिव्यतिरेकेणान्यत्र सर्वत्र वक्षस्कारगिरयस्ते पूर्वापरविसृताः सर्वत्र वक्ष०। तुल्यविस्ताराः, ततोऽस्य करणस्यावकाशः, तत्र विजयषोडशकपृथुत्वं | चित्तकोकिल पु० (चित्रकोकिल)। नानारूपे कोकिलपक्षिणि, "चित्रोऽन्यः पञ्चत्रिंशत्सहस्त्राणि चत्वारि शतानि षडुत्तराणि 35406 अन्तरनदी- कोकिलो यत्तद्, द्वादशाङ्गी प्रवक्ष्यसि" / इत्युत्पलं प्रति वीरजिनः / षट्पृथुत्वं सप्तशतानि पञ्चाशदधिकानि 750 मेरुविष्कम्भपूर्वापरभ- | आ० क०। द्रशालवनायामपरिमाणं चतुःपञ्चाशत् सहस्राणि 54000 / | चित्तगुत्ता स्त्री० (चित्रगुप्ता)। रुचकपर्वते विहरणशीलायां दिक्कुमारीमहत्तमुखवनद्वयपृथुत्वमष्टापञ्चाशच्छतानि चतुश्चत्वारिंशदधिकानि 5844 / रिकायाम्, द्वी०। ज०। आ० क०। आ०म०। स्था०1 चमरस्यासुरेन्द्रसर्व मीलने जातानि षण्णवतिसहस्राणि 66000 / इति तथा स्यासुरकुमारराजस्य सोमस्य महाराजस्याग्रमहिष्याम्, भ०१० श०५ नीलववर्षधरपर्वतसमीपे चत्वारि योजनशतान्यूझैच्चत्वेन चत्वारि उ०। स्था०। गव्यूतशतानि उद्वेधेन, तदनन्तरं च मात्रया 2 क्रमेण 2 | चित्तघरग न० (चित्रगृहक)। चित्रप्रधाने गृहके, ज०७ वक्ष० / रा० / जी०। उत्सेधोद्वेधपरिवर्द्धमानः 2 यत्र यावदुचत्वं तत्र तचतुर्थभाग उद्वेय इति | चित्तचमक्कय न० (चित्तचमत्कृत)। मनआश्चर्यावगाहित्वे, “जायइ द्वाभ्या प्रकाराभ्यामधिकतरो भवतीत्यर्थः / शीतामहानधन्ते, | चित्तचमचं, देविंदाणं पितं गच्छं"। महा०५ अ०। पञ्चयोजनशतान्यूोच्चत्वेन पञ्चगव्यूतशतान्यूझेद्वेधेन, अत एव च | चित्तणिबंधणसमुब्भव त्रि० (चित्रनिबन्धसमुद्गव)। नानाप्रकारकरणास्कन्धसंस्थानः प्रथमतोऽग्रे तुङ्गत्वात्, क्रमेणान्तेतुङ्गत्वात् सर्वरत्नमवः, - दुत्पन्ने, पं०व०१ द्वार। शेषं प्राग्वत् / अथास्य शिखरसौभाग्यमावेदयन्ति-“चित्तकूडरसणं" चित्तण्णाम पुं० (चित्तन्यास) मनोनिक्षेपे, पञ्चा०२ विव०। इत्यादि व्यक्तम्।। अथात्र कूटसङ्ख्यार्थं पृच्छति-"चित्तकूडे" इत्यादि। चित्तणिवाइ (ण) पुं० (चित्तनिपातिन्) / चित्तमाचार्याभिप्रायः, तेन पदयोजना सुलभा। भावार्थस्त्वयम्- परस्परमेतानि चत्वार्यपि कूटानि | नियतितुं क्रियायां प्रवर्तितुं शीलमस्येति चित्तनिपाती। गुरुच्छन्दानुउत्तरदक्षिणभावे न समानि, तुल्यानीत्यर्थः / तथाहि-प्रथमं सिद्धाय- वर्तिनि, आचा०१ श्रु०५ अ०४ उ०। तनकूट द्वितीयस्य चित्रकूटस्य दक्षिणस्यां, चित्रकूट सिद्धायतनकूट- चित्तदोस पुं० (चित्तदोष) / खेदादिषु चित्तं दूषयत्सु. (षो०)
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy