________________ चिणंसु 1180 - अभिधानराजेन्द्रः - भाग 3 चित्तकूड चिणंसु-क्रिया-अतीतकाले चिन्वति, स्था०२ ठा०४ उ० / गृहीतवति, मानसं त्वेकस्मिन् वस्तुनि चित्तस्यैकाग्रता। पुनरेकैकं त्रिविधम्- तीव्र. स्था०६ ठा०1 मृदुकं च, मध्यं च। तत्रतीव्रमुत्कटं, मृदुकं च मन्दं, मध्यं च-नातितीव्र चिणिजंत त्रि० (चीयमान)। 'चिव्वंत' शब्दार्थ, प्रा०४ पाद। नातिमृदुकमित्यर्थः / यथा सिंहस्थ गतयस्तिस्रो भवन्ति। तद्यथा-मन्दा चिण्ण त्रि० (चीर्ण) / चर-क्त-इट् / चीणे, प्रोषितव्रतमित्यादिरूढितः च,प्लुता च, दुता च / तत्र मन्दाविलम्बिता, प्लुतानातिमन्दा साधुत्यम् / अन्यथा चरितमिति युक्तम् / उत्त०१३ अ० / पञ्चा०। नातित्वरिता, द्रुता चातिशीघ्रवेगा स्यात् / बृ०१ उ० / आव०। (जं अङ्गीकृते, निषेविते, उत्त०३१ अ०। हारिते, भ०१६ श०३ उ०। सू० थिरमज्झवसाणं, तं झाणं जं चल तयं चित्तं / तं हुज्ज भावणा वा, अणुपेहा प्र०। पञ्चा०। “सव्यं सुचिण्णं सफलं नराणं", सुचीर्ण सम्यक् प्रकारेण या अहव चिंता / / इति ध्यानाच्चित्तस्यभेदो 'झाण' शब्दे वक्ष्यते) कृतं संयमतपःप्रमुखं सर्वभ। उत्त०१३ अ०। चित्तउत्त पुं० (चित्रगुप्त)। षोडशे भविष्यजिने, स०। ती०। प्रव०। यमभेदे, चित्त त्रि० (चित्र)। आश्चर्यभूते, विपा०१ श्रु०६ अ०। नानाप्रकारे, प्रथ०४ | चित्रगुप्ताय वै नम इति तर्पणमन्त्रः। वाच०। द्वार। जी०। अनेकविधे, स्था०१० ठा०। द्वा० / प्रज्ञा० / स०। औ०। / चित्तंग पुं० (चित्राङ्ग)। चित्रस्यानेकविधस्य, विवक्षायाः प्राधान्यात्, विशे० / उत्त, / दर्श० / रा० आश्चर्यकारिणि, कल्प०३ क्षण / माल्यस्य कारणत्वाचित्राङ्गाः। स्था०७ ठा। सुषमसुषमायां कर्मभूमिषु अतिरम्यतयाऽद्भुते, औ०। शोभवाऽद्भुतभूते, तं०। अनेकरूपवति, सदा चाकर्मभूमिषु युगलिमनुष्यसमये जायमानेषु कल्पद्रुमभेदेषु, सू०प्र०१८ पाहु०। विचित्रे, ज्ञा०१ श्रु०१ अ०। चित्रकारिणि, कल्प०१ | आ०म०प्र० / स०। जी0 "चित्तंगे सुय मल्लं" चित्राङ्गेषुमाल्यमनेकक्षण। चित्रवति, उत्त०१८ अ०भ०। ज्ञा०। भित्त्यादिलेख्ये, “चित्रमेय प्रकारसरससुरभिनानावर्णकुसुमदामरूपं भवति / तं०। श्रीऋषभदेवहि संसारो, रागादिक्लेशवासितम्"।द्वा०३१ द्वा० / विशे०। औ० / स्याष्टमे पुत्रे, कल्प०७ क्षण। करे, ज्ञा०१ श्रु०८ अ०। आलेखने, रा०। आ०म० वेणुदेववेणुदारिणोः | चित्ततरलेस्सा पुं० (चित्रान्तरलेश्या)। चित्रमन्तर लेश्या च येषां ते तथा। प्रथमे लोकपाले. स्था०४ ठा०१ उ० / भ० / शङ्खराजस्य भागिनेये, तथाविधेषु ज्योतिष्केषु, यथा चित्रमन्तरं सूर्याणा, चन्द्रान्तरितत्वात्, आ०म०द्वि०। प्रदेशिराजदूते, श्वेतव्यां नगर्या चित्रनामा दूतः प्रदेशिराज्ञा चित्रलेश्या चन्द्रमसां शीतरश्मित्वात्, सूर्याणामुष्णरश्मित्वात् / जं०७ प्रेषितः श्रावस्त्यां नगा जितशत्रुसमीपे स्पगृहान्निर्गत्य गतः / नि०१ वक्ष०ा सू०प्र०। वर्ग काम्पिल्यनगरे ब्रह्मदत्तचक्रिपूर्वभवजीवस्य सम्भूतस्य चाण्डाल | चित्तकट्टर न० (चित्रकट्टर)। चित्रशब्देन कलिञादिकंवस्तु किञ्चिदुच्यते। योने तरि, उत्त०१३ अ०। (स च यतिर्भूत्वाऽनिदान एव मृतः तस्य कट्टरः खण्डः। चित्रखण्डे, अनु०। पुरिमतालनगरे श्रेष्टिकुले उत्पन्नः प्रवव्राजेति 'बंभदत्त' शब्दे वक्ष्यते) | चित्तकणगा स्त्री० (चित्रकनका) / द्वितीयायां विद्युत्कुमारीमहत्तरिब्रह्मदत्तचक्रवर्तिनो राजमहिष्योः विद्युन्मालाविद्युन्मत्योः पितरि, कायाम, जं०५ वक्ष० / स्था० / विदिग्रुचकाद्रिवासिन्यां दिक्कुमारिउत्त०१३ अ०॥ कायाम, द्वी०।आ० क०। ति०। चित्त न०। अन्तः करणे, आव०४ अ०। आचा०1 चित्तं मनो विज्ञानमिति | चित्तकम्म (ण) न० (चित्रकर्मन)। चित्रलिखित्तरूपके, अनु० / ग० / पर्यायाः / अनु०।भ० / मानसे, औ०। आतु०। भावे, पञ्चा०२ विव०। आचा। चेतनास्वभावे, षो०१३ विव०चेतयति येन तत् चित्तम्। ज्ञाने, आचा०१ चित्तकर पुं० (चित्रकर)। चित्रकारे शिल्पिनि, आव०४ अ०। अनु० / श्रु०१ अ०५ उ० / मतौ, आव०४ अ० / आचार्याभिप्राये, आचा०१ परिनिष्ठितश्चित्रकारोऽमाप्यापि रेखादिकं प्रमाणयुक्तं चित्रं करोति, झु०५ अ०४ उ०। सामान्योपयोगे, अनु०। चित्तं चेतना संज्ञानमुपयोगोऽ- तावन्मात्रं वा वर्णक गृह्णाति यावन्मात्रेण समाप्यते। आ० म० द्वि०। वधानमिति पर्यायाः / आव०६ अ० / गत्यागतिस्थितिसकलव्य- चित्तकह त्रि० (चित्रकथ)। नानाकथाकथके, उत्त०३ अ०। वहारनिबन्धनस्य बुद्धेराधारे, दर्श० / चित्तमुपयोगो ज्ञानम् / सूत्र०१ | चित्तकूड पुं० (चित्रकूट)। चित्राणि चित्ररूपाणि कूटानि यस्य सः। नि०। श्रु०१ अ०१ उ०। दृढाऽध्यवसाये, बृ०। जम्बूद्वीपे मन्दरस्य पर्वतस्य सीताया महानद्या उत्तरमूले वक्षस्कारपर्वते, तत् त्रिविधम् - स्था०४ ठा०२ उ०। स०। 'दो चित्तकूडा' स्था०२ ठा०३ उ०। कायादितिहिकिकं, चित्तं तिव्वं मउयं च मज्झं च। कहि णं भंते ! जंबुद्दीवे दीवे महाविदेहे वासे चित्तकू डे जह सीहस्स गतीओ,मंदा य पुता दुया चेव / / णामं वक्खारपव्वए पण्णत्ते ? गोयमा ! सीआए महाणईए पुनर्दृढाध्यवसायात्मकं चित्तं त्रिधा-कायिक, वाचिकं, मा नसिकं च / उत्तरेणं णीलवंतस्स वासहरपटवयस्स दाहिणेणं कच्छकायिकं नाम-यत्कायव्यापारेणोपयुक्तो भङ्गकचारणिकां करोति, विजयस्स पुरच्छिमेणं सुकच्छविजयस्स पचच्छिमेणं एत्थ कूर्मवता सलीनाङ्गोपाङ्ग स्तिष्ठति / वाचिकं तुमयेदृशी निरवधा भाषा णं जंबुद्दीवे दीवे महाविदेहे वासे चित्तकूडे णामं वक्खारभाषित्व्या, नेदृशी साचो ति विमर्शपुरस्सरं यद्भाषते / यद्वा- पव्वर पण्णत्ते / उत्तरदाहिणाए पाईणपडीणविच्छिन्ने सोलस विकथादिव्युदासेन श्रुतपरावर्त्तनादिकमुपयुक्तः करोति तद्वाचिकम्।। जो अणसहस्साइं पंच य छाणउए जो अणसए दुण्णि