________________ चिंतामय 1176 - अभिधानराजेन्द्रः - भाग 3 चिट्ठियव्व चिंतामय त्रि० (चिन्तामय)। चिन्तानिवृत्ते, षो०१२ विव०। न्धाना सरसतया परस्परं गाढसंबन्धकरणतो दुर्भेवीकृते कर्मणि, भ०६ चिंतावग त्रि० (चिन्तापक) अनुभावके, आ०म० द्वि०। श०१ उ०। चिंतासोगसागरप्पविट्ठा स्त्री० (चिन्ताशोकसागरप्रविष्टा) ।चिन्तैव | चिक्खल्लन० (चिक्खल्ल)। चिच करोति खल्लं च भवति चिक्खल्लम्। शोकसागरश्चिन्तांप्रधानो वा शोकसागरश्चिन्ताशोकसागरस्तं प्रविष्टः अनु० / प्रबलकर्दमे, प्रश्न०१आश्र० द्वार। बृ० / स्था०1 भाव०। प्रज्ञा०। शोकाधिनिमग्ने, सूत्र०२ श्रु०१०। चिक्खल्लय न० (चिक्खल्लक)। उज्जयन्तशैले स्वनामख्याते नगरे, चिंतिय न० (चिन्तित)। स्मरणे, भ०६ श०३३ उ० / नि० / औ० / नि० / "चिक्खल्लयम्मिनयरे, मउयहरं अत्थि सेलगं दिव्यं / तस्स य मज्झम्भि चू०। भ० / विपा०। चिन्ता सञ्जाताऽस्मिन्निति चिन्तितः। चिन्ताऽऽ- | ठिओ, गणवइरस्स कुंडओ उवरि।।" ती०२ कल्प। त्मके, जी०३ प्रति०। रा० औ०। विपा०। सूत्र० / परेण हृदिस्थापिते, चिक्खिल्लन० (चिक्खिल्ल) कर्दमे, प्रश्न०३ आश्र० द्वार। स०।औ०। ज्ञा०१ श्रु०१ अ०। चिंच-चिंचय-चिंचिल्ल-मडि-धा० इदित् चुरा० भूषावाम्। भूषाणाम्, चिंतियव्व त्रि० (चिन्तितव्य)। मनसा विकल्पनीये, तं०। परिभावनीये, मण्डेश्चिञ्चचिञ्चअचिञ्चिल्लरीडटिविडिक्काः" ||४|११५इति पञ्चा,०२ विव०। मण्डेञ्चिञ्चाद्यादेशः / “चिञ्चइ, चिञ्चयइ, चिञ्चिल्लई" मण्डयति। चिंतितुं अव्य० (चिन्तयित्वा)। स्मृत्येत्यर्थे , पं०व० द्वार। प्रा०४ पाद। चिंध नं० (चिह्न)। चिह्नयते ज्ञायतेऽनेनेति चिह्नम्। सूत्र०१ श्रु०४ अ०७ | चिच्चणा देशी (घरट्टिकायाम.) दे० ना०३ वर्ग। उ० / “चिड्रेन्धो वा" |8/2 / 50 // चिहे संयुक्तस्यनधो वा भवति। चिचरो देशी (चिपिटनासायाम्) दे० ना०३ वर्ग। पहाऽपवादः, पक्षे सोऽपि। 'चिन्,' चिण्ह, लाञ्छने, ज्ञा०१ श्रु०१६ अ०1 चिचा अव्य० (त्यक्त्वा)। हित्वेत्यर्थे , उत्त०१८ अ०। सूत्र०। लिङ्गे, पञ्चा०१ विव०॥ चिचि अव्व० (चिचि)। चीत्कारे, विपा०१ श्रु०२ अ०1 चिंधगय त्रि० (चिह्नगत)। चिह्नानि लक्षणानि गतः। औ० / चिप्राप्ते, औ०। चिच्चो देशी चिंपिटनासायाम, दे० ना०३ वर्ग। चिन्धज्झय पु० (चिह्नध्वज) / चिह्नभूतगरुडसिंहवराहाङ्कितध्वजादौ, चिचं देशी रमणे, दे० ना०३ वर्ग। ज्ञा०१ श्रु०८ अ०। चिट्ठधा० (स्था)। ऊर्ध्वस्थानेनापेवशेने, “स्थष्ठाथक्कचिट्ठनि-रप्पाः" चिंधज्झयपमाग त्रि० (चिह्वध्वजपताक) / चिह्नध्वजा गरुमादि // 8 / 4 / 16 / / इति तिष्ठतेरादेशः / प्रा०४ पाद / “तिठे श्चिट्ठः" चिह्नयुक्ताः केतवः पताका यस्य स तथा / चिह्रयुक्तध्वजपताकोपेते, ||268 / इति मागध्यां तिष्ठतेश्चिष्ठादेशः। चिट्ठई'-तिष्ठति। प्रा०४ विपा०१ श्रु०१ अ०। पाद। ऊर्ध्वस्थानेन, (भ०११ श०११ उ०) तिष्ठति, चिट्ठइत्ता भवति चिंधणिप्पण्णा त्रि० (चिह्ननिष्पन्न) / लिङ्गिते, "लिंगियं ति वा स्थाता भवति। दशा०३ अ०। चिंधणिप्पण्णं ति वा करणणिप्पण्णं ति वा णिमित्तियणिप्पण्णं ति वा / चिट्ठणा स्त्री०न० (स्थान) ! अवस्थाने, “पतिठ्ठा ठावणा ट्ठाणं, ववत्था एगट्ठा" आ० चू०६ अ01 संठिती ठिती अवट्ठाणं अवस्था य, एगट्ठा चिट्ठणा विय" // बृ०६ उ० / चिंधपड पुं० (चिह्नपट)। 6 ब०। वीरतासूचके नेत्रादिवस्त्रामवपट्टोपेते, (उदकतीरे स्थाननिषेधः “दगतीर" शब्दे वक्ष्यते) औ०। चिट्ठमाण त्रि० (चेष्टमान)। अनुष्ठानं विदधति, पञ्चा०२ विव० तिष्ठत्चिंधपुरिस पुं० (चिह्नपुरुष)। पुरुषचिह्नः श्मश्रुप्रभृतिभिरुपलक्षितेनपुंसके त्रि०।अवस्थाने, वाच०। पुरुषवेदे, तेन चियते पुरुष इति कृत्वेति पुरुषवेषधारिणी स्त्र्यादौ। | चिट्ठा स्त्री (चेष्टा)। कायव्यापारे, आचा०२ श्रु०२ चू०नि० चू० / बृ०॥ आह च-"पुरिसाकिई नपुंसो, वेओ वा पुरुसवेओ वा" / स्था०३ ठा०१ | देहावस्थायाम्, आव०४ अ०। उ०। विशे०। चिट्ठिण अव्य० (स्थित्वा)। स्थष्ठाथक्कचिट्ठनिरप्याः"|१४|१६|| इति चिंधित्थी स्त्री० (चिह्नस्त्री) / चिह्नयते ज्ञायतेऽनेनेति चिहं , स्थाधातोश्चिट्ठादेशः / प्रा०४ पाद। ऊर्ध्वस्थानेनोपविश्येत्यर्थे , स्था०३ स्तननेपथ्यादिकम् / सूत्र०१ श्रु०४ अ०१ उ० / चिह्नमात्रेण ठा०२ उ०। स्त्रियाम्,('इत्थी' शब्दे द्वितीयभागे 565 पृष्ठे चैतदुक्तम्) | चिट्ठित्ताअव्य० (स्थित्वा)। 'चिट्ठिण' शब्दाथे, प्रा०४ पाद। चिंफुल्लणी देशी स्त्रीणाम/रुचकवस्त्रे, देना०३ वर्ग। चिट्ठिय न० (चेष्टित)। भावे क्तः। सकाममङ्गप्रत्यङ्गावयवप्रदर्शन-पुरःसरे चिक्कण त्रि० (चिक्कण) / श्लक्ष्णस्कन्धनिष्पन्ने, भ०१७ श०१ उ०। प्रियस्य पुरतोऽवस्थाने, चं० प्र०२० पाहु० / सू०प्र० / हस्तन्यासादौ, पिच्छिले, तं०।दुर्विमोचे, प्रश्न०१आश्रद्वार। आश्लेषवति, प्रश्न०१ प्रश्न०४ संव० द्वार। कृतचेष्टोपेते, ज्ञा०१ श्रु०१ अ०! आश्र० द्वार। दारुणे, “कम्म वंधेइ चिक्कणं" दश०६ अ०। चिट्ठिसु-क्रिया-स्थितवति, आचा०१ श्रु०१ श्रु०३ अ०४ उ०। चिक्कणंग न० (चिक्कणाङ्ग)। चिगचिगायमाने शरीरे, तं०। चिट्ठियव्व न० (स्थातव्य)। निष्क्रमप्रवेशादिवर्जितस्थाने संयमात्मचिक्कणीकय त्रि० (चिकणीकृत)। तथाविधमृत्पिण्डवत् सूक्ष्मकर्मस्क- | प्रवचनवाधापरिहारेणोर्ध्वस्थानेनोपवेष्टव्ये, भ०२ श०१ उ०।