________________ चारित्तसंका 1176 - अभिधानराजेन्द्रः - भाग 3 चारुदत्त सम्मतिरिति बहाऽऽरेका समुत्पद्यत इति प्रश्ने, उत्तरम् - अत्र मतान्तरमवसीयत इति // 60 प्र० सेन०१ उल्ला०॥ चारित्तसमाहि पु० (चारित्रसमाधि)। अभ्युद्यतविहारमरणयोः चारित्रसमाधावपि विषयसुखनिस्पृहतया निष्किञ्चानोऽपि परं समाधिमाप्नोति / तथा चोक्तम्- “तणसंथारणिसण्णे, वि मुणिवरो भद्रागमयमोहो / जं पावइ मुत्तिपह, कत्तो तं चकवट्टी वि / / " सूत्र०१ श्रु०१० अ०। चारित्तायार पुं० (चारित्राचार) / समितिगुप्तिरूपे आचारभेदे, स्था०२ टा०३ उ०। पञ्चा०ाध०।०। पणिहाणजोगजुत्तो, पंचहि समिईहिं / तिहिं च गुत्तीहिं। एस चरित्तायारो, अट्ठविहो होइ नायव्वो।।१६१।। प्राणिधानं चेतःस्वास्थ्यं तत्प्रधाना योगा व्यापाराः तैर्युक्तः समन्वितः प्रणिधानयोगयुक्तः / अयं चौघतोऽविरतसम्यग्दृष्टिरपि भवति। अत आहपञ्चभिः समितिभिस्तिसृभिश्च गुप्तिभिर्यः प्रणिधानयोगयुक्तः एतद्योगयुक्त, एतद्योगवानेव / अथवा-पञ्चसु समितिषु तिसृषु गुप्तिष्वस्मिन् विषये एता आश्रित्य प्रणिधानयोगयुक्तो यः, एष चारित्राचारः, आचाराचारवतोः कथञ्चिदव्यतिरेकात् अष्टविधो भवति ज्ञातव्यः, समितिगुप्तिभेदात्। समितिगुप्तिरूपं च शुभप्रवीचाराप्रवीचाररूपं यथा प्रतिक्रमणे इति गाथार्थः। उक्तश्चारित्राचारः // 161 // दश० 3 अ०। चारित्ति (ण) पुं० (चारित्रिन्) / शीलवति, पं०व०१ द्वार / निरतिचारचारित्रवति, ध०२ अधि०। चारित्रिणः स्वरूपत आह - मग्गणुसारी सढो, पण्णवणिज्जो कियापरो चेव / गुणरागी सक्कार-भसंगओ तह य चारित्ती / / 6 / / मार्ग, तत्त्पथमनुसरत्यनुयातीत्येवंशीलो मार्गानुसारीनिसर्गतस्तत्त्वानुकूलप्रवृत्तिः, चारित्रमोहनीयकर्मक्षयोपशमात् / एतच तत्त्वावाप्ति प्रत्यबन्ध्यकारणं, कान्तारगतविवक्षितपुरप्राप्तिसद्योग्यतायुक्तस्येव, तथा श्राद्धःतत्त्वं प्रति श्रद्धावान्, तत्प्रत्यनीकक्लेशहासातिशयादवाप्तव्यमहानिधानतद्ग्रहणविधानोपदेशश्रद्धालुनरवत् विहितानुष्ठानरुचि, तथा, अत एव कारणद्वयात् प्रज्ञापनीयःकथञ्चिदनाभोगादन्यथाप्रवृत्तौ तथाविधगीतार्थेन संवोधयितुं शक्यः, तथाविधकर्मक्षयोपशमादविद्यमानासदभिनिवेशः प्राप्तव्यमहानिधितद्ग्रहणादन्यथाप्रवृत्तसुकरसंबोधननरवत्तथा, अत एव कारणात्क्रियापरःचारित्रमोहनीयकर्मक्षयोपशमान्मुक्तिसाधनानुष्ठानकरणपरायणः तथाविधनिधानग्राहकवत्, चशब्दः समुच्चये, एवशब्दोऽवधारणे, एवं चानयोः प्रयोगः क्रियापर एव नाक्रियापरोऽपि सत्क्रियारूपत्वाचारित्रस्य, तथा गुणरागीविशुद्धाध्यवसायतया स्वगतेषु परगतेषु वा गुणेषु ज्ञानादिषु रागः प्रमोदो यस्यास्त्यसौ गुणरागी, निर्मत्सर इत्यर्थः / तथा शक्यारम्भसङ्गतः-क तु शकनीयानुष्ठानयुक्तो, न शक्ये प्रमाद्यति, न चाशक्यमारभत इति भावः / तथा चेति समुञयार्थः / ततश्च मार्गानुसारितादिगुणयुक्तः शक्यारम्भसंगतश्चेति स्यात् चारित्री, सर्वतो देशतो वा चारित्रयुक्तो भवतीति गम्यमिति गाथार्थः / / 6 / / पञ्चा०३ विव० / चारिय पुं० (चारिक)। हैरिके, प्रश्न०२ आश्र० द्वार / बृ० / भाण्डिके, नि० चू०१ उ०। चारु त्रि० (चारु)। शोभने, सू०प्र०२०पाहु०। उपा०। षो०1 औ०। चारु शोभनमुल्लपितं च मन्मनभाषितादि, तत्सहगतमुखा-दिविकारोपलक्षणमेतत्, प्रेक्षितं चार्द्धकटाक्षवीक्षितादि, उल्लपितप्रेक्षितम् / उत्त०१६ अ०। औ०। चं० प्र० / विशिष्ट चङ्गिमोपेते, रा० / तृतीयतीर्थकरस्य प्रथमशिष्ये, स०। नि० / प्रहरणविशेषे, जी०३ प्रति०। चारुणिया स्त्री० (चारुणिका)। चारुणदेशोत्पन्नायां दास्याम्, ज्ञा०१ श्रु०१ अ०। चारुदत्त पुं० (चारुदत्त) / कुकुटेश्वरतीर्थकारकस्य ईश्वरनृपस्य जीवे, ती०५५ कल्प / ब्रह्मदत्तचक्रवर्त्तिना परिणीतायाः कात्यायनीनाम्न्याः कन्यायाः पितरि, उत्त०१३ अ०। चारुदत्तदृष्टान्तश्चायम् - अत्थिऽत्थ पवरनयरी, चंपालुपागलोगपरिमुक्का। तत्थ य सिट्ठी भाणू, भाणू इव सुयणकमलाणं / / 1 / / तस्स सुभद्दा गिहिणी, अइनिम्मलसीलधम्मवरधरणी। पुत्तो य चारुदत्तो, सुदंतिदंतु व्व विमलगुणो / / 2 / / मित्तेहि सह रमतो, पयाणुसारेण खयरमिहुणस्स। स कयावि कयलिगेहे, पत्तो पिच्छेइ असिफलगं / / 3 / / तत्थ दुमेणं सद्धि, द₹ सव्दंगकीलियं खयरं। तस्सासिकोसमझे, ओसहितियगं तहा तेण // 4|| निस्सल्लो रूढवणो, सचेयणो ताहिँ ओसहीहिँ कओ। सो जंपइ वेयड्डे, गिरिम्मि सिवमंदिरपुरम्मि||५|| पुत्तो महिंदविक्कम-नरवइणोऽमियगइ त्ति खयरोऽहं। धूमसिहवयस्सेणं, जुत्तो सेच्छाएँ कीलंतो / / 6 / / हरिमंतपव्वयगओ, हिरण्णसोमस्समाउलस्स सुयं / सुकुमालियं ति दटुं, मयणत्तो तो गओ सपुरं / / 7 / / मित्ताउ तयं नाउं, पिउणा परिणाविओ य तस्स सुयं / अह धूमसिहो तीए, अहिलासीसो मए नाओ।।८।। सुकुमालियाएँ तेण य, समन्निओ तह य आगओ इहयं / सो म पमत्तयं की-लिऊण हरिउं गओ भजे || तुमए वि मोइओ ते-ण तुज्झ नाई भवामि रिणमुक्को। इय भणिय गओ खयरो, सिट्ठिसुओ नियगिहं पत्तो // 10 / / सव्वट्ठमाउलसुयं, पिउणा उव्वाहिओ स मित्तवइं। तह वि हु नीरागमणो, खित्तो दुल्ललियगोट्ठीए।।११।। पत्तो गणियाएँ गिहे, वसंतसेणाएँ तीऐं आसत्तो। सोलससुवन्नकोडी, वारसवरिसेहि सो देइ / / 12 / / अक्काएँ निद्धणु त्ति य, गिहाउ निस्सारिओ गओ सगिह। नाउं पिऊण मरणं, गाढयरं मिओ चित्ते // 13 // भजाएँ भूसणेहिं, माउलसहिओ गओ वणिज्जेणं। नयरे उसीरवत्ते, कप्पासो तत्थ वहु किणिओ|१४|| जंतस्स तामलित्तिं, मग्गे दड्डो देवण सो सयलो। निब्भग्गसेहरो त्तिय, माउलण्णावि सो चत्तो।।१५।। आसारूढो गच्छइ, पच्छमदिसि तयणु से मओ तुरगो। छुत्तण्हपरिकिलंतो, तत्तो पत्तो पियंगुपुरं // 16|| सिट्ठी सुरिंददत्तो, पिउमित्तो तत्थ तस्सगासाओ। वुड्डीऍ दब्वलक्खं, गहिउं सो पायेमारूढो / / 17 / /