________________ चारि 1175 - अमिधानराजेन्द्रः - भाग 3 चारित्तसंका द्वितीययोक्तम्- कथमयं स्वाभाविको भवति ? तत्राद्ययोक्तम्-अस्य बुद्धिकृते अविभागपलिच्छेदाविषयकृते वा पर्याये, भ०२५ श०६ उ०। वटस्याधस्तात् संजीवनी नामौषधिरस्ति, यदि ता चरति तदाऽयं | चारित्तपरिणाम पुं० (चारित्रपरिणाम)। सर्वविरतिपरिणतौ, पञ्चा०२ स्वाभाविकः पुरुषो जायते। तच्च विद्याधरीवचनं तया स्त्रिया समाकर्णितं, विव०। प्रव्रज्यास्थतत्त्वे, पं० २०४द्वार। तया चौषधिं विशेषतो अजानानया सर्वामेव चारिं तत्प्रदेशवर्तिनी चारित्तपालण न० (चारित्रपालन)। चयरिक्तीकरणं चारित्रं तस्य पालनं सामान्येनैव चारितः, यावत्संजीवनीमुपभुक्तावान्, तदुपभोगानन्तरमे- यत्तत्तथा / सकलसमितिगुप्तिप्रत्युपेक्षणाद्यनुष्ठानकरणे, दर्शा वासौ पुरुषः संवृत्तः / एवमिदं लौकिकमाख्यानकं श्रुयते। यथा तस्याः चारत्तब्भस पुं० (चारित्रभ्रंश)। भ्रष्टचारित्रत्वे, (ग०) स्त्रियास्तस्मिन् पुरुषगवे हिता प्रवृत्तिः, एवं भावनाज्ञानसमन्वितस्यापि अथ वाडमात्रेणापि भ्रष्टचारित्रस्यदण्डप्रतिपासर्वत्र भव्यसमुदाये अनुग्रहप्रवृत्तस्य हितैव प्रवृत्तिरिति॥ षो०११ विव० / दनद्वारेण प्रस्तुतमेवाहचारिसंजीवनीचार-न्याय एष सतां मतः। वायामित्तेण विज-त्थ भट्ठचरियस्स निग्गहं विहिणा। नान्यथाऽष्टासिद्धिः स्यात्, विशेषेणाऽऽदिकर्मणाम्।।११६।। वहुलद्धिजुअस्सावी, कीरइ गुरुणा तयं गच्छं 1171|| चारेः प्रतीतरूपाया मध्ये संजीवन्यौषधिविशेषश्चारिसंजीवनी, वाङमात्रेणापि, किं पुनः कायेनेत्यपिशब्दार्थः। यत्र गच्छे भ्रष्टचरितस्य तस्याश्चारश्चरणं, स एव न्यायो दृष्टान्तश्चारिसंजीवनीचारन्थायः खण्डितचारित्रस्य साधोः (निग्गहं ति) नपुंसकत्वं प्राकृतत्वात् निग्रहो एषोऽविशेषेण देवतानमस्कणीयतोपदेशः सतां शिष्टानां मतोऽभिप्रेतः दण्डो विधिनाऽऽगमोक्तप्रकारेण, कथंभूतस्य बहुलब्धियुतस्यापि ||116 / / यो०वि०॥ अनेकलब्धिसमन्वितस्यापि, क्रियते विधीयते, गुरुणाऽऽचार्येण, चारित्त न० (चारित्र) / श्रामण्ये, संथा० / अष्टादशशीलाङ्गसहस्र क्षुल्लकस्येव पित्रा, स गच्छः स्यादिति। ग०२ अधिका निष्प्रतिपत्तौ, पं० चू० / पं० ब० / स्थूलसूक्ष्मप्राणातिपातादि चारित्तभाव पुं० (चारित्रभाव)। चरणपरिणामे, पञ्चा०१७ विव०। विरमणपरिणामाऽऽत्मके, आ० म० द्वि० / आचा० / क्रियारूपेऽर्थे, चारित्तभावणा स्त्री० (चारित्रभावना)। चारित्रस्य फलपर्यालोचनायाम्, आव०६ अ० / सर्वसावद्ययोगकपरिहारनिरवद्ययोगसमाचाररूपेऽर्थे, आव०४ अ०। (“नवकम्माणायाणं, पोराणं णिज्जरं सुभादाणं / चारित्तस्य ध०३ अधि०। बाह्ये सदनुष्ठाने, ज्ञा०१ श्रु०१ अ०। निष्कारणं सदोषभुजा वणाए, झायमयत्तेण य समेइ॥३२॥" इति 'झाण' शब्दे व्याख्यास्यते) जघन्यतोऽपि चारित्रं स्यान्न वेति प्रश्ने, उत्तरम्-“जं किंचि वि पूइकड, चारित्तभेइणी स्त्री० (चारित्रभेदिनी)। कुतीर्थक ज्ञानादिरूपायां सट्टीमागंतु ईहितं / सहस्संतरिअं अँजे, दुपक्ख चेव सेवई / / 1 / " विकथायाम्, न संभवन्तीदानीं महाव्रतानि साधूनां, प्रमादबहुइत्यादिश्रीसूत्रकृतङ्गादिवचनप्रामण्यान्मुख्यतस्तदभावः, परं सशूकनिः लत्वादतिचारशोधकाचार्यतत्कारकशुद्धीनामभावादित्यादिरूपा। ध०३ शूकादिपरिणामभेदेन गूढागूढालम्बननिरालम्बनवत्त्वेन केषाञ्चित्कथ अधि० / ग०। मपि स्यादपि, नस्यादपि केषाञ्चिदत एव पार्श्वस्थादिष्वपि देशसर्वभेदेन चारित्तरसायण न० (चारित्ररसायन)। चरणशरीरस्य पुष्टिकरणात् भूयानधिकारः सिद्धान्ते प्रोक्तोऽस्तीति।१०१। प्र० सेन०२ उल्ला० / रसायनोपमिते, पञ्चा०१० विव०। तथैकेन केनचिचारित्रंब्रह्मचर्यादिव्रतं गृहीतं पश्चात्कर्मवशाग्रम, अपरेण तु तदङ्ग भयादेव न गृहीतं, तयोर्मध्ये को गुरुः कश्च लघुरिति साक्षरं चारित्तवंत त्रि० (चारित्रवत्) / साधौ, षो०१ विव०। प्रसाद्यमिति प्रश्ने, उत्तरम्- येन व्रतग्रहणवेलायां शुभाध्यवसायेन चारित्तविणय पुं० (चारित्रविनय) / चारित्रमेव विनयः, चारित्रस्य वा यत्कर्मार्जितं वोधिलाभस्वर्गायुर्बध्नाति तदर्जितमेव गौतमप्रतिबोधित श्रद्धानादिरूपो, विनयश्चारित्रविनयः / विनयभेदे, “सामाइयादि हालिकवत् कर्मवशाय तद्ङ्गेऽपि निन्दागर्हाऽऽदिना नन्दिषेणादिवत चरण-स्स सद्दहणया तहेव कायेणं / संफासणं परूवण-मह परओ शुद्धोऽपि स्थात्तदपेक्षया सलघुकर्मा,येन तु तद्भङ्ग भयादेवन गृहीतं स भववसत्ताण / " स्था०७ ठा० / “से किं चारित्तविणए ? चारित्तविणए गुरुकर्मा, तद्ग्रहणलाभाभावादिति, अन्यथा तुवयभंगे गुरुदोसो, थेरस्स पंचविहे पण्णत्ते / तं जहा-सामाइअचारित्तविणए छेदोवट्ठावणिअविपालणा गुणकरी अगुरुलाघवं च नेअं” 67 प्र० सेन०३ उल्ला०। चारित्तविणए परिहारविसुद्धिचारित्तविणए सुहमसंपरायचारित्तविणए चारित्तगिरिपजिया स्त्री० (चारित्रगिरिपधिका)। चारित्र सर्वसावद्ययोग अहक्खायचारित्तविणए, से त्तं चारित्तविणए" / / औ० / / परिहारनिरवद्ययोगसमाचाररूपं, तदेव गिरीः पर्वतस्तस्य पधिकेय चरित्तविसोहि स्त्री० (चारित्रविशोधि)। चारित्रस्याचारपरिपालनतो पधिका। गृहिधर्मे ,ध०। पद्यारोहेण पुमान् यथासुखेन महाशैलमारोहति विशुद्धौ, स्था०१० ठा०। तथा निष्कलङ्कानुपालितश्रमणोपासकाचारः सर्वविरतिं सुखेणावगाहत चारित्तसंका स्त्री० (चारित्रशड्का)। पद्मचरितेजनन्या जैनरथकर्षणाभिइति भावः / ध०२ अधिक ग्रहप्राप्तदूननिर्गततापसाश्रमावस्थितजनमेजयनृपसुतामदनाबल्ल्यनुरागाचारित्ततह न० (चारित्रतथ्य) / तपसि द्वादशविधे संयमे सप्तदशविधे दिसकलचरित्रं हरिषेणचक्रिणः प्रोचे, श्रीउत्तराध्ययनवृत्तिश्राद्धविध्यादौ सम्यगनुष्ठाने, सूत्र०२ श्रु०। च महापद्मचक्रिचरित्रमिति कथमेतैषां संगतिर्विचारणीया, तत्कारितप्रासाचारित्तपञ्जव पुं० (चारित्रपर्यव) / ६त० / सर्वविरतिरूपपरिणामस्य | दस्य दर्शनेन हरिषेणसांनिध्यमेव संगतिमङ्गति, परमन्यपक्षे बहुग्रन्थ