SearchBrowseAboutContactDonate
Page Preview
Page 1197
Loading...
Download File
Download File
Page Text
________________ चारठ्ठिइय 1173 - अभिधानराजेन्द्रः - भाग 3 चारण पस्य स्थितिरभावो येषां ते चारस्थितिकाः अपगतचारेषु, सू० प्र०१६ पाहु०। जी०। चारण पुं० (चारण) / चरणं गमनं तद् विद्यते येषां ते चारणाः / "ज्योत्स्नादिभ्योऽण" ||7 / 2234 // इति मत्वर्थीयोऽण् प्रत्ययः। तत्र गमनमन्येषामप्यस्ति ततो विशेषणान्यथाऽनुपपत्था चरणामिह विशिष्टम् आकाशे गमनमागमने वाऽभिगृह्यतेऽत एवातिशयितो मत्वर्थीयोऽयम्, यथा रूपवती कन्येत्यत्र। अतिशयितगमनागमन-लब्धिसपन्नेषु, आ० म०प्र०। आव०। नं०। आ० चू०। भ० / साधुविशेषेषु, विशे०। औं०। कइविहा णं भंते ! चारणा पण्णत्ता ? गोयमा ! दुविहा चारणा पण्णत्ता। तं जहा-विजाचारणा य,जंघाचारणाय।से केणतुणं भंते ! एवं वुचइ - विज्जाचारणा, वि०२? गोयमा ! तस्स णं छटुं छटे णं अणिक्खित्तेणं तओकम्मेणं विजआएसु उत्तरगुणलद्धिखम-माणस्स विजाचारणलद्धी णामं लद्धी समुप्पज्जइ, से तेणडेणं० जाव विजा चारणा, वि०२ / विजाचारणस्स ण भंते ! कहं सीहागई, कहं सीहे गइविसए पण्णत्ते ? गोयमा ! अयं णं जंबुद्दीवे दीवे० जाव किंचि विसेसाहिए परिक्खेवेणं देवेणं महिड्डीए० जाव महेसक्खे०जाव इणामेव त्ति कट्ट केवलकप्पं जंबुद्दीवं दीयं तिहिं अच्छिराणिवाएहिं तिक्खुत्तो अणुपरियट्टित्ता णं हव्वमागच्छेजा। विजाचारणस्स णं तहा सीहागई तहा सीहे गइविसर पण्णत्ते / विजाचारणस्स णं भंते ! तिरियं केवइयं गतिविसए पण्णत्ते ? गोयमा ! से णं एगेणं उप्पारणं माणसुत्तरे पव्वए समोसरणे करेइ, करेइत्ता तहिं चेइयाई बंदइ, वंदइत्ता वितिएणं उप्पाएणं णं दिस्सरवरदीये समोसरणं करेइ, करेइत्ता तहिं चेइयाइं वंदइ, वंदइत्ता तओ पडिणियत्तइ, पडिणियत्तइत्ता इहमागच्छद, मागच्छइत्ता इहं चेइयाई वंदइ, विजाचारणस्स णं गोयमा ! तिरियं एवइए गतिविसए पण्णत्ते / विजाचारणस्स णं भंते ! उड्ढ़ के वइए गतिविसए पण्णत्ते ? गोयमा ! से णं इओ एगेणं उप्पाएणं णंदणवणे समोसरणं करेइ, करेइत्ता तहिं चेझ्याइं वंदइ, वंदइत्ता वितिएणं उप्पाएणं पंडगबणे समोसरणं करेइ, करेइत्ता तहिं चेइयाई वंदइ, वंदइत्ता तओ पडिणियत्तइ, पडिनियत्तइत्ता इहमागच्छइ, मागच्छइत्ता इहं चेइयाई वंदइ, विजाचारस्स णं गोयमा ! उळ एवइयं गइविसए पण्णत्ते / से णं तस्स हाणस्स अणालोइयपडिक्कंते कालं करेइ, णत्थि तस्स आराहणा। से णं तस्स ट्ठाणस्स आलोइयपडिकते कालं करेइ, अत्थि तस्स आराहणा। से केणढेणं भंते ! एवं वुचइ-जंघाचारणा, जं०२। गोयमा ! तस्स णं अट्ठमं अट्ठमेणं अणिक्खित्तेणं तओकम्मेणं | अप्पाणं भावेमाणस्स जंघाचारणलद्धी णामलद्धी समुप्पञ्जइ, से तेणटेणं० जाव जंघाचारणा, जंघा०२। जंघा चारणस्सणं भंते ! | कहं सीहागती, कहं सीहे गतिविसएपण्णते? गोयमा ! अयं णं जंबुद्दीवे दीवे एवं जहेव विजाचारणस्स, णवरं तिसत्तक्खुत्तो अणुपरियट्टित्ता णं हव्वमागच्छेज्जा, जंघाचारणस्स णं गोयमा ! तहा सीहागई तहा सीहे गतिविसए पण्णत्ते, सेसं तं चेव / जंघाचारणस्स णं भंते ! तिरियं केवइए गतिविसए पण्णत्ते ? गोयमा ! से णं इओ एगेणं उप्पाएणं रुयगवरे दीवे समोसरणं करेइ, करेइत्तातहिं चेइयाइवंदइ, वंदइत्ता तओपडिणियत्तमाणे वितिएणं उप्पारणं णंदीसरवरे दीवे समोसरणं करेइ, करेइत्ता तहिं चेइयाई वंदइ, वंदइत्ता इहं हव्वमागच्छद, इहं चेइयाई वंदइ, जंघाचारणस्स णं गोयमा ! तिरियं एवइए गइविसए पण्णत्ते / जंघाचारणस्स णं भंते ! उड्ढ़ के वइए गतिविसए पण्णत्ते ? गोयमा! से णं इओ एगेणं पंडगवणे समोसरणं करेइ, करेइत्ता तहिं चेइयाइं वंदइ, वंदइत्ता तओ पडिणियत्तमाणे वितिएणं उप्पाएणं णंदणवणे समोसरणं करेइ, करेइत्ता तहिं चेइयाइं वंदइ, वंदइत्ता इहमागच्छइ, मागच्छइत्ता इह चेझ्याई वंदइ, जंघाचारणस्सणं गोयमा! उढं एवइए गतिविसएपण्णत्ते / से णं तस्स द्वाणस्स अणालोइयपडिक्कंते कालं करेइ, णत्थि तस्स आराहणा। से णं तस्स हाणस्स आलोइयपडिकं ते कालं करेइ, अस्थि तस्स आराहणा। सेवं भंते ! भंते ति।। ते च द्विभेदाःजसाचारणाः, विद्याचारणश्च। तत्र ये चारित्रतपोविशेष - प्रभावतः समुद्भूतगमनागमनविषयलब्धिसंपन्नास्ते जसाचारणाः। ये पुनर्विद्यावशतः समुत्पन्नगमनागमनलब्धयस्ते विद्यााचारणाः / जनाचारणाश्च रुचकवरद्वीपं यावत् गन्तुं समर्थाः, विद्याचारणा नन्दीश्वरं, तत्र जङ्घाचारणा यत्र कुत्रापि गन्तुमिच्छवस्तत्र रविकरानपि निसीकृत्य गच्छन्ति : विद्याचारणास्त्वेवमेव / जङ्घाचारणश्च रुचकवरद्वीपं गच्छन् एकेनैवोत्पातेन गच्छति, प्रतिनिवर्तमानस्त्वेकेनैवोत्पातेन नन्दीश्वरमायाति, द्वितीयेन स्वस्थानं, यदि पुनरुशिखरं जिगमिषुस्तर्हि, प्रथमेनैवोत्पातेन पण्डकवनमधिरोहति, प्रतिनिवर्त्तमानस्त्वेकेनेति प्रथमेनोत्पातेन नन्दनवनमागच्छति द्वितीयेन स्वस्थानमिति, जङ्घाचारणो हि चारित्रातिशयप्रभावतो भवति, ततो लब्ध्युपजीवेन औत्सुक्यभावतः प्रमादसंभवात् चारित्रातिशयनिबन्धना लब्धिरपि हीयते, ततः प्रतिनिवर्तमानो द्वाभ्यामुत्पाताभ्यां स्वस्थानमायाति, विद्याचारणः पुनः प्रथमेनोत्पातेन मानुषोत्तरं पर्वतं गच्छति, द्वितीयेन तुनन्दीश्वरं, तत्र च गत्वा चैत्यानिवन्दते, ततः प्रतिनियर्तमानस्त्वेकेनैवोत्पातेन स्वस्थानमायाति। तथा मेरुं गच्छन् प्रथमेनोत्पातेन नन्दनवमं गच्छति, द्वितीयेन पण्डकयनं, तत्रैव चैत्यानि वन्दित्वा ततः प्रतिनिवर्तमान एकेनैवोत्पातेन स्वस्थानमायाति / विद्याचारणो हि विद्यायशाद्भवति, विद्या च परिशील्यमाना स्फुटा स्फुटतरोपजायते ततः प्रतिनिवर्तमानस्य शक्त्यतिशयसंभवादेकेनैवोत्पातेन स्वस्थानागमनमिति।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy