________________ चाणिक 1172 - अभिधानराजेन्द्रः - भाग 3 चारढिइय चाणिक पुं० (चाणक्य)। 'चाणक' शब्दार्थे, आ० क०। देशान्तरावाप्तये द्रव्यं स द्रव्यचारा इति गाथार्थः / / 45 / / चामर न० (चामर)। चमरपुच्छे, ज्ञज्ञ०१६ अ०। प्रकीर्णके, स०३४ सम० / सम्प्रति क्षेत्रादिकमाह - ज्ञा० / औ०। रा०। खेत्तं तु जम्मि खित्ते, कालो काले जहिं भवे चारो। चामरज्झय पुं० (चामरध्वज)। चामरयुक्तध्वजायाम, औ०। भावम्मि नाणदंसण-चरणं तु पसत्थमपसत्थं // 46 // चामरधारपडिमास्त्री० (चामधारप्रतिमा)। चामरधारिण्यां प्रतियामाम, क्षेत्र पुनर्यस्मिन्क्षेत्रे चारः क्रियते , यावद्वा क्षेत्रं चर्यते, स क्षेत्रचारः, जिनप्रतिमानां प्रत्येवमुभयोः पार्श्वयोर्द्व द्वे चामरधारप्रतिमे प्रज्ञप्ते / जी कालस्तु यस्मिन्काले चरति, यावन्तं वा कालं, स कालचारः, भावे तु 1 प्रति०। रा०। द्विधा चरणं-प्रशस्तभप्रशस्तं च / तत्र प्रशस्तं ज्ञानदर्शनचरणान्यचामरा स्त्री० (चामरा) / चमरीपुच्छे, भ० “णाणामणिकणगरयण- तोऽन्यदप्रशस्तं गृहस्थान्यतीर्थिकाणामिति गाथार्थः // 46|| विमलमहरिहतवणिज्जुजलविचित्तदंडाओ चिल्लियाओ संखककुंददग तदेवं सामान्यतो द्रव्यादिकं चार प्रदर्श्य प्रकृतोरयअमियमहियफेणपुंजसण्णिगासाओ धवलाओ चामराओ गहाय पयोगितायाः यतेविचारं प्रशस्तं प्रश्नद्वारेण दर्शयितुमहासलीलं वीयमाणीओ 2 चिटुंति" यद्यपि चामरशब्दो नपुंसकलिङ्गे लोगे चउविहम्मी,समणस्स चउव्विहो कहं चारो? रूढस्तथापीह स्त्रीलिङ्ग तया निर्दिष्टः, तथैव कृचिद्रूढत्वादिति / भ०६ होइ धिती तहिगारो, विसेसओ खित्तकालेसु॥४७॥ श०३३ उ०जी०॥ लोके चतुर्विधे द्रव्यक्षेत्रकालभावरूपे श्रमणस्य श्रोष्यतीति श्रमणो चामीकर न० (चामीकर)। कनके, दर्श०। आ० म०। यतिस्तस्य, कथंभूतो द्रव्यादिश्चतुर्विधश्चारः स्यादिति प्रश्ननिर्वचनचामीकररइय त्रि० (चामीकररचित) / सुवर्ण रचिते सुवर्ण मये, माह-भवतिधृतिरित्येषोऽधिकारः, द्रव्ये तावदर सविरसप्रान्तरूक्षादिके कल्प०२ क्षण। धृतिर्भावयितव्या, क्षेत्रेऽपि कुतीर्थ कभाविते प्रकृत्यभद्रके वा नोद्वेगः चामुंडराय पुं० (चामुण्डराज)।६०० शके वर्तमाने जिनसेनभट्टारकशिष्ये कार्यः, कालेऽपि दुष्कालादौ यथालाभसन्तोषिणा भाव्यं, भावेऽप्यादिगम्बराचार्ये, जै० इ०। क्रोशोपहसनादौ नोद्दीपितव्यम्, विशेषतस्तु क्षेत्रकालयारेरवमयोरपि चामुंडा स्त्री० (चामुण्डा)। निहतचण्डमुण्डायां भगवत्याम्, विशे०। धृतिर्भाव्या, द्रव्यभावयोरपि प्रायशस्तन्निमित्तत्वात् / / 47|| आ० म०। पुनरपि द्रव्यादिकविशेषतो यतेश्चारमाहचायंत त्रि० (शक्नुवत्)। समर्थे, सूत्र०१ श्रु०३ अ०१ उ०। पावोवरए अपरि-ग्गहे य गुरुकुलनिसेवए जुत्ते / चार पुं० (चार)। चरणं चारः / अनुष्ठाने, आचा०१ श्रु०५ अ०३ उ०। नि० उम्मग्गवजए रा-गदोसविरए य से विहरे / / 48} चू०। प्रश्न / संचरणे, औ० / चरन्ति भ्रमन्तिज्योतिष्कविमानानि यत्र पापोपरतः पापात् पापहेतोः सावद्यानुष्ठानात् हिंसाऽनृताऽदत्तास चारः। समस्ते ज्योतिष्कक्षेत्रे, व्युत्पत्त्यर्थमात्रानपेक्षणेन शब्दप्रवृत्ति- ऽऽदानाऽब्रह्मरूपादुपरतः पापोतरः, तथा न विद्यते परिग्रहो निमित्ताश्रयणात् / स्था०२ ठा०२ उ० / परिभ्रमणे, स०१२ सम० / अस्येत्यपरिग्रहः / पापोपरतोऽपरिग्रहश्चेति द्रव्यचारः / क्षेत्रचारमाहमण्डलगत्या परिभ्रमणे, सु० प्र०१० पाहु० ('जोइसिय' शब्देस्य गुरोः कुलं गुरुसान्निध्यं, तत्सेवने युक्तः समन्वितो यावजीव विस्तरः) गुरूपदेशादिनेत्यनेन कालचारः प्रदर्शितः। सर्वकालं गुरूपदेशविधायचारो चरिया चरणं, एगटुं वंजणे तहिं छक्कं / त्विोपदेशाद्वावचामाह-उद्गतो मार्गादुन्मार्गोऽकार्याचरणं तद्वर्जकः, तथा दव्वं तु दारुसंकम-जलथलचारादियं वहुहा / / 45|| रागद्वेषविरतः स साधुर्विहरेत् संयमानुष्ठानं कुर्यादिति गता नियुक्तिः / (चार इति) 'चर' गतिभक्षणयोः, भावे घञ् (चर्येति) “गदमदचरम- आचा०१ श्रु०५ अ०१ उ० / कलाभेदे, जं०२ वक्ष० / वृक्षविशेषे, येषु श्चानुपसर्गे" ||3 / 1 / 100 // इत्यनेन कर्मणि भावे वा यत् . चारकुतिका उत्पद्यते / अनु० / तत्फले, न० / प्रज्ञा०१६ पद। (चरणमिति) भावे ल्युट्, एकोऽभिन्नोऽर्थोऽस्येत्येकार्थम् किं तद् ? चारग न० (चारक) / वन्दिप्रभृतीनामवस्थापनार्थ गृहविशेषे, दशा०६ व्यजन-व्यज्यते आविष्क्रियते अर्थोऽनेनेतिव्यज्जनं शब्द, इत्येतत्पूर्वोक्तं अ० / कल्प० / कारागृहे, आव०१ अ०। गुप्तिगृहे, स्था०६ ठा०। व्य० / शब्दत्रयमेकार्थम्, एकार्थत्वाच्च न प्रथमनिक्षेपः, तत्र चारनिक्षेपे भरतस्य साम्राज्यानुभवनकाले चतुर्विधा दण्डनीतिरभूत्, तत्र तृतीया षट्कंचारस्य, षट्प्रकारो निक्षेप इत्यर्थः / तद्यथा-नामस्थापनेत्यादि। चारक लक्षणा भरतेन माणवक विधिं परिभाट्य प्रवर्तिता, सा तत्र सुगमत्वात् नामस्थापने अनादृत्य ज्ञशरीरभव्यशरीरव्यतिरिक्त गुरुतरापराधविषया। आ० म०प्र० / गुप्तौ, औ०। आ० म०। द्रव्यचारं गाथाशकलेन दर्शयति-(दव्वं तु ति ) तुशब्दः पुनः शब्दार्थे, चारगपरिसोहण न० (चारकपरिशोधन)। चारकशब्देन कारागृहमुच्यते, द्रव्यं पुनरेवं भूतं भवति-दारुसंक मश्च जलस्थलचारश्च तस्य शोधनं शुद्धिः / वन्दिविमोचने, भ०११ श०११ उ०। कल्प०। दारसंक्रमजलस्थलचारौ, तावादी यस्य तद्दारुसंक्रमजलस्थल- चारगपाल पुं० (चारकपाल)। गुप्तिरक्षके, विपा०१ श्रु०६ अ० / चारादिकं, बहुधा अनेकधा, तत्र दारुसंक्रमो जले सेत्वादिः क्रियते, चारहिइय पुं० (चारस्थितिक)। चारे ज्योतिश्चक्रे क्षेत्रे स्थितिरेव स्थले वा गर्तालतनादिकः, जलचारो नावादिना, स्थलचारोरथादिना, येषां ते चारस्थितिकाः / समयक्षेत्रबाहिवेर्तिषु घण्टाकृतिषु आदिग्रहणात्प्रासादादौ सोपानङ्क्त्यादिरिति, गज्जले सेत्वादिना / ज्योतिष्के षु, स्था०२ ठा०२ उ० / भ० / चारस्य यथोक्तस्वरू