SearchBrowseAboutContactDonate
Page Preview
Page 1190
Loading...
Download File
Download File
Page Text
________________ चलणिया 1166 - अमिधानराजेन्द्रः - भाग 3 चव्वाग चलणिया स्त्री० (चलनिका)। साध्वीनां कट्युपकरणभेदे, “जाणुप्पमाण चवल त्रि० (चपल)। आकुले, आ० म०प्र०ाकायचपलोपेततया (भ०३ चलणी, असिव्वियालंखियाए व्व" / चलनिकाऽपि अर्धारुकवत्, श०१ उ०) मनोवाकायास्थैर्यात् (स०) स्वरूपतो वा (औ०) नवरमधोजानुप्रमाणाऽस्यूतलटिकापरिधानवत् वंशाग्रनर्तकी चलन- संभ्रमवशादेव (आ०म०प्र०) आकुले, आ०म०प्र०। औ०। कवन्मन्तव्या। बृ०३ उ०। नि० चू०। ध०। अनवस्थिताचित्ते, प्रज्ञा०२ पद। इतस्ततः कम्पमाने, कल्प०१क्षण / चलणी स्त्री० (चलनी)। चलनमात्रस्पर्शिनि कर्दमे, जी०३ प्रतिः। यत्किञ्चनकारिणि, सूत्र०२ श्रु०२ अ० / चञ्चले, ज्ञा०१ श्रु०८ अ०। चलनप्रमाणः कर्दमश्चलनीत्युच्यते। भ०७ श०६ उ०। उत्त०। प्रश्न। ध०। उत्सुकतयाऽसमीक्षिते, प्रश्न०२ सम्ब०द्वार। चलणोववायकारिया स्त्री० (चलनोपपातकारिका)। पादसेवावि- हस्तग्रीवादिरूपकायचलनवति, प्रश्न०३ सम्ब० द्वार / पारदे, मीने, धायिन्यां दास्याम्, ज्ञा०१ श्रु०६ अ०। विकले, दुर्विनीते च। त्रि० / वाच०। चलमण त्रि० (चलमनस्)। चलितचित्ते, ज्ञा०१ श्रु०६ अ०। चवल पुं०। धान्यभेदे, जं०३ वक्षः। स्था० / “चबलचंचलुच्चायप्पमाणचलमाण त्रि० (चलत्)। स्थितिक्षयादुदयमागच्छति विपाकाभिमुखीभवति कल्लोलोलंततोयं” अतिचपला इति यावत्, तथा उच्चमात्मप्रमाणं कर्मणि, "चलमाणे चलिए" भ०१ श०१ उ०। (“चलमाणे चलिए त्ति" येशामेवंविधा ये कल्लोलास्तैः लौलत् पुनरेकीभूय पृथक् भवत् एवंविध 'कजकारणभाव' शब्देऽस्मिन्नेव भागे 167 पृष्ठे व्याख्यातः) तोयं पानीयं यस्य सः / कल्प०३ क्षण। चलसत्त त्रि० (चलसत्त्व) चलमस्थिरंपरीषहादिसम्पाते ध्वंसात्सत्त्वंयस्य चवलक्ख पुं० (चपलाक्ष)। चक्षुरिन्द्रियलोले, चक्षुरिन्द्रियविपाके, ग०२ स चलसत्त्वः। अस्थिरसत्त्वे, स्था०४ ठा०३ उ०। भट्ठरसत्त्वे पुरुषजाते, अधि०। स्था०५ ठा०३उ०। चवला स्त्री० (चपला)। विद्युति, लक्ष्म्याम्, पुंश्चल्याम्, पिप्पल्ल्याम्, चलसभाव त्रि० (चलस्वभाव) / चञ्चलस्वाभिप्राये, “समुद्दवीची विव विजयायाम, जिलायाम्, आर्याभेदे च / वाच० ! दे० ना० / चपलेव चलसभावाओं"। तं०। भ०। चपला क्रोधविशिष्टस्येव श्रमाऽसंवेदात्, जी०३ प्रति० / रा०। चलाचल त्रि० (चलाचल)। स्थूणादौ, आचा०२ श्रु०५ अ०१ उ० / कायचापल्यवत्या देवगतौ, कल्प०२ क्षण। भ०। अप्रतिष्ठितेऽस्थिरे, दश०५ अ०१ उ०। चविडा स्त्री० (चपेटा) / “एत इद् वा वेदनाचपेटादेवरके सरे चलिंदिय त्रि० (चलेन्द्रिय)। इन्द्रियविषयनिग्रहे रूपापातं प्राप्याऽसमर्थ, "8/1/146 / / इत्येकारस्य वेत्त्वम्। विस्तृताङ्गुलिके हस्ते, प्रतले च। आ०चू०१ अ०॥ प्रा०१ पाद। चलिय त्रि० (चलित)। ईषत्कम्पमाने, रा० / कम्पिते, आ०म० प्र०। | चावेयव्वन० (च्योतव्य)। च्यवनीये, कर्त्तव्ये च्यवने, “चवियव्वं भविस्सई" स्वस्थानगमनापन्ने, प्रश्न०३ आश्र० द्वार।गन्तुं प्रवृत्ते, औ०। "जं एतेसि स्था०३ ठा०३ उ०। चेव ठाणाणं जहासंभवं चलियद्वितो पासत्तो पिट्ठतो वा जुज्झति, तंछटुं चविया स्त्री० (चविका)। वनस्पतिविशेष, प्रज्ञा०१७ पद। चलियं णाम ठाणं” नि० चू०२०७०) चविलास्त्री० (चपेटा)। "चपेटापाटौ वा" ||8|19|| इतिटस्य वा चलियरस त्रि० (चलितरस)। चलितो विनष्टो रसः स्वादः, उपलक्षणत्वाद् / लः। प्रा०१ पाद। “एत इदा वेदनाचपेटादेवरकेसरे" ||8/1 / 146|| वर्णादिर्यस्य तचलितरसम् / कुथिताभपर्युषितद्विदलपूपिकादौ, इतीत्वम्। प्रा०१ पाद। करतलघाते, उत्त०१ अ०। केवलजलराद्धकूरादावनेकजन्तुसंसक्ततवात् पुष्पितोदनपक्वा- चवेडी देशी (, (संपुटे), दे० ना०३ वर्ग। नादिदिनद्वयातीतदध्यादौ च / ध०२ अधि०। चवेणं देशी (वचनीय), दे० ना०३ वर्ग। चलुय पुं० (चलुक)। स्तनाग्रभागे, प्रति०। चव्वाइ (ण) त्रि० (चार्वाकिन्)। चर्वणाशीले, “रोमंथयते कजं, चव्वागी चलेमाण त्रि० (चलत्) / गच्छति, आचा०१ श्रु०८ अ०१ उ०। नीरसंच विसने ति / " यथा वृषनेत्रं वृषसागारिकं नीरसमपसे चलोवगरणट्ठया स्त्री० (चलोपकरणार्थता) / चलोपकरणल- वृषमश्चर्वयति, एवं यः कार्य रोमन्थायमानो निष्फलं रचयन् तिष्ठेत्, क्षणोयोऽर्थस्तद्भावश्चलोपकरणता। तस्याम्, भ०५ श०४ उ०। चर्वणाशीलश्चार्वाकी दुर्व्यवहारी। व्य०३ उ०। चल्ल धा० (चल)। संचलने, “स्फुटिचलेः / / 8 / 4 / 231 / / इति लस्य चव्वाग पुं० (चार्वाक) / लौकायतिके, (सूत्र०) चार्वाकास्त्वे - द्वित्वम्। 'चल्लई' चलति / प्रा०४ पाद। वमभिहितवन्तः / यथा-नास्ति कश्चित्परलोकयायी भूतपञ्चकाव्यतिचव धा० (च्यु)। च्यवने, “उवर्णस्याऽवः" ||14 / 233 / / इत्युवर्ण- रिक्तः पदार्थो , नाऽपि पुण्यपापे स्तइत्यादि, एवं चाङ्गीकृत्यैते लोकायस्यावादेशः। 'चवई' च्यवते। प्रा०४ पाद। तिकाः मानवाः पुरुषाः सक्ताः गृद्धा अध्युपपन्नाः कामेष्विच्छामदनरूपेषु / च्यव पुं०। च्यवने, ज्ञा०१ श्रु०१ अ०। तथा चोचुःचवण न० (च्यवन) / चारित्रात्प्रतिपतने, बृ०१ उ०। "एतावानेव पुरुषो, यावानिन्द्रियगोचरः। चवणकप्प पुं० (च्यवनकल्प)। च्यवनं चारित्रात्प्रतिपतन तस्य कल्पः भद्रे ! वृकपदं पश्य, यद्बदन्त्यबहुश्रुताः।।१।। प्रकारश्चयवनकल्पः / पार्श्वस्थादिविहारे,बृ०१ उ०। पिव स्वाद च साधु शोभने !,
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy