________________ चरियापविट्ठ 1165 - अभिधानराजेन्द्रः - भाग 3 चलणा अधुना शिष्यानधिकृत्याह - नालवद्धे अनाले वा, सीसम्मि उ नत्थि मग्गणा। दोक्खरखरदिटुंता, सव्वं आयरियस्स उ॥ शिष्ये स्वदीक्षिते अयं नालवद्धोऽनालबद्ध इति विषयविभागेन नास्ति मार्गणा, किं तु यत्ते शिष्या लभन्ते सचित्तादि, तत्सर्वमाचार्यास्याऽऽ-- भवति। केन दृष्टान्तेनेत्याह-व्यक्षरखरदृष्टान्तेन, तत्र व्यक्षरो दासः खरो गर्दभस्तददृष्टान्तात्, दासेन मे खरः क्रीतो, दासोऽपि मे, खरोऽपि मे, इत्येवं लक्षणात्सूत्रम् / व्य०४ उ०। परियारय त्रि० (चर्यारत)। भिक्षारते, आचा०२ श्रु०२ अ०२ उ०। चरु पुं० (चरु)। हव्यात्रे होमार्थ पाच्यान्ने, “अनवस्राविता-नन्तरूष्मपाक औदनश्चरुः" इति याज्ञिकाः। वाच / स्थालीविशेषे, औ०। तत्र पच्यमानं द्रव्यमपि चरुरेव / वलौ, नि०३ वर्ग। आ० म०। चल त्रि० (चल)। अस्थिरे, भ०५ श०४ उ०। स्था०। भगुरे, स्था०५ ठा०३ उ०। श्लथे, स्था०४ ठा०२ उ०। नि० चू० / अनियते, विशे०। चपले, नि० चू०४ उ०।अनियतविहारिणि, आचा०१ श्रु०६ अ०५ उ०। चलइत्ताअव्य० (चलयित्वा)। स्थानात् स्थानान्तरं नीत्वेत्यर्थे , “चलइत्ता आहरे पाणभोयणे” चलयित्वाऽऽहरेदानीय दद्यादित्यर्थः / दश०५ अ०१ उ०। चलंत त्रि० (चलत्)। पतति, भ्रश्यति, अनु० / “चलंतघुम्मंत-जंगलसमूह" औ०। ईषत्कम्पमाने, जं०१ वक्ष०। चलचल पुं० (चलचल)।घृते निष्कास्यमानेषु त्रिषु घाणेषु, "तावपढमंजं घयं खित्तं तत्थ अण्णं अपक्खिवंती आदिमे जे तिन्निघाणा तेचलचलेति" नि० चू०४ उ०। चलचवल त्रि० (चलचपल)। अतिशयेन चपले, “चलचवलचित्तकीडनदवप्पिया" चलचपलमतिशयेन चपलं यचित्रं नानाप्रकारं कीडनं यश्च चित्रो नानाप्रकारो द्रवः परिहासस्तौ प्रियौ येषां ते चलचपलचित्रक्रीडनद्रवप्रियाः / जी०३ प्रति०। स०। चलचित्त त्रि० (चलचित्त)। वानरवच्चपलाभिप्राये, तं० / नि० चू०। अथ चलचित्तद्वारमतिदेशेनैवाह - बलचित्तो भावचलो, उस्सग्गऽववायतो तु जो पुट्विं। भणितो सो चेव इहं, गाणंगणियं अतो वोच्छं / / चलचित्त इह भावचलोऽपरापरशास्त्रपल्लवग्राही गृह्यते, स च उत्सर्गतोऽपवादतश्च यः पूर्वमचञ्चलद्वारे भणितः स एवेहापि भणितव्यः / बृ०१ उ०। “रस्य लो वा" ||32|| इति चूलिकापैशाचिकेऽपि रस्य ल: प्रा०४ पाद। बलण पुं० (चरण)। "हरिद्रादौ लः" ||1 / 25 / / इति रस्य लः / प्रा०१ पाद। ज०। औ० / ज्ञा० / व्रतश्रमणधर्मेत्यादिसप्ततिस्थानरूपे चरणे, प्रव०४० द्वार। चलन न० / कर्मणः संचरणे, विशे० / “चलमाणे चलिए" इत्याद्यर्थनिर्णयार्थे चलनविषये व्याख्याप्रज्ञप्तेः प्रथमोद्देशके, भ०१श०१ उ०। हस्तशरीरयोश्चालने, ध०३ अधि०। चलणकम्मगइ स्त्री० (चलनकर्मगति)। चलनं स्पन्दनं, तेन कर्मगतिविशिष्यते। चलनाख्यायां कर्मगतौ, दश०१ अ०। ('गई' शब्देऽस्मिन्नेव भागे 775 पृष्ठे व्याख्योक्ता) चलणगइ स्त्री० (चलनगति) / चलिरियं परिस्पन्दने वर्तते / चलनं स्पन्दनमित्येकोऽर्थः / चलनं च तद्गतिश्च सा चलन गतिः / गमनक्रियायाम्, दश०१ अ०॥ चलणमालिया स्त्री० (चरणमालिका)। पादाभरणभेदे, प्रश्न०५ सम्ब०द्वार। चलणा स्त्री० (चलना)। स्फुटतरस्वभावायामेजनायाम्, (भ०) कइविहा णं मंते ! चलणा पण्णत्ता? गोयमा! तिविहाचलणा पण्णत्ता / तं जहा-सरीरचलणा, इंदियचलणा, जोगचलणा। सरीरचलणा णं भंते ! कइविहा पण्णत्ता ? गोयमा ! पंचविहा पण्णत्ता / तं जहा-ओरालियसरीरचलणा जाव कम्मगसरीरचलणा। इंदियवलणा णं भंते ! कइविहा पण्णत्ता? गोयमा ! पंचविहा पण्णत्ता। तं जहासोइंदियचलणा० जाव फासिंदियचलणा / जोगचलणा णं भंते ! कइविहा पण्णत्ता ? गोयमा ! तिविहा पण्णत्ता / तं जहा-मणजोगचलणा, वइजोगचलणा, कायजोगचलणा। से केणटेणं मंते ! एवं वुचइ-ओरालियसरीरचलणा, ओरालियसरीरचलणा ? गोयमा ! जंणं जीवा ओरालियसरीरे वट्टमाण ओरालियसरीरप्पाओग्गाइं दवाई ओरालियसरीरत्ताए परिणामेमाणे ओरालियसरीरचलणंचलिंसु वा, चलंति वा, चलिस्संति वा। से तेणद्वेणं० जाव ओरालियसरीरचलणा, ओरालियसरीरचलणा / से केणटेणं भंते ! एवं वुचइ वेउव्वियसरीरचलणा, वेउव्वियसरीरचलणा ? एवं चेव, णवरं वेउव्वियसरीरे वट्टमाणे एवं० जाव कम्मगसरीरचलणा। से केणढेणं भंते ! एवं वुचइ-सोइंदियचलणा, सोइंदियचलणा? गोयमा! जणं जीवा सोइंदिए वहमाणा सोइंदियप्पा ओग्गाई दव्वाइं सोइंदियत्ताए परिणामेमाणे सोइंदियचलणं चलिंसु वा, चलिंति वा, चलिस्संति वा, से तेणटेणं० जाव सोइंदियचलणा, सोइंदियचलणा एवं० जाव फासिंदियचलणा। से के णटेणं भंते ! एवं वुबइ-मणओ गचलणा, मणजोगचलणा? गोयमा ! जंणं जीवा मणजोए वट्टमाणा मणजोगप्पा ओग्गाई दवाइं मणजोगत्ताए परिणामेणाणा मणचलणं चलिंसु वा, चलंतिवा, चलिस्संतिवा, से तेणतुणं० जावमणजोगचलणा मणजोगचलणा। एवं वयजोगचलणा, एवं कायजोगचलणा वि। भ०१९ श०६ उ01