________________ चरियापविट्ठ 1163 - अभिधानराजेन्द्रः - भाग 3 चरियापविट्ठ तत आचार्येण यत्कर्तव्यं तदाह समागमिष्यति, सोऽपि च पञ्चादागतः सन्तथैव निवेदयति। चिहान्यपि सो उपसंगणवत्था-निवारणट्ठाएँ मा हु अण्णो वि। च सर्वाज्यपि मिलन्ति, तदा पूर्वमुपस्थापितस्य सर्वे / उक्तं च-"संगारो काहिति एवं होउं, गुरुयं आरावेणं देइ। पुवकतो, पच्छा पाडिच्छओ उ सो जातो। तेणं निवेदयव्वं, उवट्ठिया स आचार्यों मा एवं भूत्वा अन्योऽप्येवं काषींदिति प्रसङ्गान- पुव्वसेहा से।" यदि पुनः कालतश्चिकैश्च विसंवादस्तदा गुरोराभाव्या वस्थानियारणार्थ गुरुकमारोपणं मासगुरुप्रभृतिकं पूर्वोक्तं ददाति। इति। अधुना “अब्भुवगम तस्स इच्छाए" इति एतदेव व्याख्यानयन्नाह - व्याख्यानयति उवसंपज्जए जत्थ, तत्थ पुच्छा भणाति तु / अब्भुवगयस्स सम्म, तस्स उ पणिवइयवच्छलो कोइ। वयं चिंधेहिँ संगार, वण्ण सीए यऽणंतगं / / वियरति ते चिय सेहे, एमेव य वत्थपत्तादी / / यत्रोपसंपद्यते स पश्चात्तत्र तैः पृच्छ्यते-केन कारणेन त्वमागतोऽसि ? सत्यं मयाऽसुन्दरं कृतं तस्मान्मिथ्या मे दुष्कृतमिति सम्यगभ्युपगतस्य स प्राह-सूत्रार्थानामर्थायोपसंपत्तुमेवमुक्त्वा तेन सद्भावः कथनीयो यथा प्रतिपन्नस्य तस्य कोऽप्याचार्यः प्रणिपतितवत्सलो ये शैक्षास्तेन उपसंपद्ये इति / परिणामात्पूर्वकालमपि युष्माकं पावें ये नालबद्धा दीक्षितास्तानेव वितरिति प्रयच्छति, एवमेव वस्त्रपात्रादिकमपि घटितज्ञातयस्ते दीक्षिता वा पूर्वमुपस्थितास्तेषां मया संकेतः कूतो तदुत्पादित तस्यैव प्रयच्छति। यथाऽहं पश्चात् शीते शीतकाले, चशब्दादन्यस्मिन्वा काले उपसंपत्स्ये, उपसंहारमाह तेषां चैतावद्वय एवंभूतस्यशरीरस्य वर्णः, इत्थंभूतं च शीतकालप्रायोग्यएवं तु अहिजते, ववहारो अभिहितो समासेण। मनन्तकं वस्त्रमेव वयसा चिह्नश्च संकेत स्पष्टयति। उक्तंच-“एवइएहि अमिधारते इणमो, ववहारविहिं पवक्खामि / / दिणेहि, तुम्भ सगास अवस्स एहामो // संगारो एव कतो, चिंधाणि य एवमनेन प्रकारेण, तुर्मिनक्रमः, स चाग्रे योक्ष्यते, अधीयाने व्यवहारः तेसि चिंधेइ।" समासेन संक्षेपेणाभिहितः / इमं पुनर्व्यवहारविधिमभिधारयति प्रवक्ष्यामि। अत्राभाव्यविधिमाह - प्रतिज्ञातमेव निर्वाहयति - नालबद्धा उ लब्भंते, जया तमभिधारए / जं होति नालबद्धं, घाडियनाती व जो व तह लंभो। जे यावि चिंधकालेहि, संवयंति उघट्टिया / / एहिति विमग्गंतो, चिंधं सेसेसु आयरिओ।। यदा तमुपसंपत्स्यमानमभिधारयन्ति नालबद्धाः पूर्वोपस्थिता यथा वल्ली संतरणंतर, अणंतरा छज्जणा इमे हंति। सोऽत्र सत्वरमुपसंपत्स्यते, तदा ते नालबद्धास्तेन लभ्यन्ते, ये चाऽपि माया पिया य भाया, भगिणी पुत्तो य धूया य॥ घटितज्ञातयो नालबद्धादिदीक्षिताः चिहै: कालेन च, तेऽपि यद्भवति नालबद्धं, वल्लीबद्धमित्यर्थः / सा च वल्ली द्विधा-अनन्तरा, / तस्याभवन्ति, विसंवदन्तस्तुगुरोः, अथ चिह्नः संवादोऽस्ति न कालतः / सान्तराच। तत्रानन्तरा इमे षड्जनाः तद्यया-माता पिता भ्राता भगिनी तथाहि-यस्मिन्काले पूर्वमुपस्थिताः कथिता न ते तस्मिन् काले पुत्रो दुहिताच। सान्तरा पुनरियम्- मातुर्माता 1 पिता 2 भ्राता 3 भगिनी आयाताः किन्तु कालान्तरे, सोऽपि च संकेतदिवसे नायातस्ततः स ते च४,तथा पितुः पिता 1 माता 2 भ्राता 3 भगिनीच 4, तथा भ्रातुरपत्य वा पृट्यन्ते. तत्र यदि केनाऽपि कारणेनग्लानत्यादिना स ते वा नायाताभ्रात्रिव्यो, भ्रात्रिव्या वा, भगिन्या वा अपत्यं भागिनेयो भागिनेयी वा, स्तदाऽस्तितत्त्वतः कालसंवाद इति ते तस्याभाव्याः। पुत्रस्यापत्यं पौत्रः, पौत्री वा, दुहितुरपत्यं दौहित्रो, दौहित्री वा। उक्तं च एतेदेवाह"माउम्माया य पिया, भाया भगिणिऍ य एव पिउणो वि / अण्णकाले वि आयाया, कारणेण उ केण वि। भाउभगिणीणऽवचा, धूयापुत्ताण वि तहेव / " परम्परवल्लिका एषा। ते वि तस्साभवंति उ, विवरीयायरियस्स उ॥ अन्ये तवाहुःप्रपौत्रपौत्री इत्यादिरपि परम्परवल्ली यावत्स्वाजन्य- ये कारणेन ग्लानत्वादिना केनचित्पूर्वमुपस्थिता अन्यकालेऽपि स्वीकारः। (घाडियनाती व त्ति) यो वा घटितज्ञातिः, दृष्टाभिलषित यस्तेनोपसंपद्यमानेन कालो निर्दिष्टस्तस्मादन्यस्मिन्नपि काले इत्यर्थः / या' या तत्र नालबद्धे घडितज्ञातौ वा लाभः / एतेनैते आयातास्तेऽपि तस्याभवन्ति / विपरीतास्तु कारणमन्तरेण कालविअनन्तरोदिताश्चिह्न विमार्ययन्तः सन्तोऽभिधारयन्ति / अभिधारयत संवादिन आचार्यस्याभाव्याः / उपलक्षणमेतत्- सोऽपि यदि कारणेन आभाव्या भवन्ति, शेषेषु पु नरनभिधारयत्स्वाचार्यः श्रुतगुरुस्वामी विनिर्दिष्ट कालादन्यस्मिन्काले समायातस्तथापि तस्याभवन्ति, भवति, शेषा अनभिधारयन्तः श्रुतगुरोराभाव्या भवन्ति इत्यर्थः / उक्त विपरीतास्तु कारणमन्तरेणोपसंपद्यमानकाल-विसंवादभाज च-"जइ ते अभिधारती, पडिच्छते वा पडिच्छगस्सेव / अह नो आचार्यस्याभाव्याः। अभिधारती, सुयगुरुणो तो उ आभव्या / / " इयमत्र भावना-ये नालबद्धा विप्परिणयम्मि भावे, जइ भावो सिं पुणो वि उप्पण्णो। एव घटितज्ञातयो, ये वा ते दीक्षितारतैः सह संकेतः पूर्व कृतो, यथा- ते होंताऽऽयरियस्स उ, अहिज्जमाणे य जो लाभो / / यूयममुकस्याचार्यस्य पार्वे व्रजताऽहं पुनरागमिष्यामि, एवं संकेत कृत्वा सं के तक रणादनन्तरं यदि तेषां पूर्वमुपस्थितानां भावो ते पूर्वमुपस्थापितास्ते चाभिधारयन्तो वर्तन्ते-यथाऽमुकोऽमुककाले | विपरिणतो यथा नामाऽमुकस्य पार्श्वे उपसंपत्तव्यं, तस्मिन्विपरिणते