________________ ओयसंठि 15 - अमिधानराजेन्द्रः - भाग 3 ओयसंठिइ के ते सूरिए चरयति आहितेति वदेज्जा तत्थ खलु इमा ता वीसं| दिवसक्षेत्रगतस्य प्रकाशस्याभिवर्धयति / रजनिक्षेत्रस्य च हापयति पडिवत्तीओ पण्णत्ताओ तत्थ खलुएगे एवमाहंसुतामंदरेणं पव्वते त्र्यशीत्यधिकं च भागशतं जम्बूद्वीपचक्रवालस्य दशमभागः / ततः सूरियं चरयति आहितेति वदेज्जा एगे एव०१ एगे पुण ता मेरूणं | सर्वबाह्यान्मण्डलात्सर्वाभ्यन्तरे मण्डले दिवसेक्षेत्रगतस्य प्रकाशस्यैको पव्वते सूरितं चरयति।। आहिएति एवं एतेणं अभिलावेणं जाव | दशमश्चक्रवालभागोऽभिवर्धते रजनिक्षेत्रस्य त्रुट्यतीति यत् प्रागवादि वीसतिमापडिवत्तीजावता पव्वतरायाणं पवते सूरित चस्यति। तदविरोधे इति सूत्रंतु तयाणं अट्ठारसमुहत्ते दिवसे इत्यादिकं" सकलमपि आहितेति वदेजा एगे एवमासु वयं पुण एवं वयामो तामंदरे वि। प्राभृतपरिसमाप्ति यावत् सुगमम् / नवरमेवमत्रोपसंहारो यत एव य वुचति मेरु वि य वुचति एवं जाव पव्वतराया य वुचति / ता| सूर्यचारस्ततः प्रतिसूर्य सूर्यसंवत्सरपर्यन्ते सर्वाभ्यन्तरे मण्डले त्रिंशतं जेणं पोग्गला सूरियस्स लेसं फुसंतितेणं पोग्गला सूरियं चरति।। त्रिंशन्मुहुर्तान् यावदवस्थितं परिपूर्णमोजः ततः परमनवस्थितम् / अण्णट्ठाविणं पुग्गला सूरियं चरति / चरिमल्ले संतरगतावि णं | सर्वाभ्यन्तरेच मण्डले त्रिंशतं मुहूर्तान्यावत्परिपूर्णमवस्थितमोज उच्यते पोग्गला सूरियं चरयति / आहितेति वदेजा / / / व्यवहारतो निश्चयतः पुनरस्तत्रापि क्षणादूर्ध्व शनैः शनैः (ता अयणमित्यादि) इदं जम्बूद्वीपवाक्यं पूर्ववत् परिपूर्ण पठनीयं हीयमानमवसे यम् / प्रथमक्षणादूचं सूर्यस्य सर्वाभ्यन्तरान्तरं व्याख्यानीयं च (ता जया णमित्यादि) तत्र यदा सूर्यः सर्वाभ्य द्वितीयमण्डलाभिमुखं चारचरणादिति (षष्ठं प्राभृतं समाप्तम्) तदेवमुक्तं न्तरमण्डलमुपसंक्रमे चारं चरति तदा उत्तमकाष्ठा प्राप्ता / उत्कर्ष षष्ठं प्राभृतं संप्रति सप्तममारभ्यते / तस्य चायमर्थाधिकारः कस्ते तव तोऽष्टादशमुहूर्तो दिवसो भवति / जघन्या च द्वादशमुहूर्ता रात्रिः।। मतेन भगवन्। सूर्य चरयतीतितत एतद्विषयं प्रश्नसूत्रमाह। “ता के इत्यादि" सर्वाभ्यन्तरान्मण्डलादुक्ताप्रकारेण निष्क्रामन् सूर्यो नवं संवत्सर ता इति पूर्ववत् / कस्ते तव मतेन भगवन्! सूर्य चरयति धरयन्चर ईप्सायां माददानो नवस्य संवत्सरस्य प्रथमेऽहोरात्रे अभ्यन्तरानन्तरं आप्तुमिच्छन् स्वप्रकाशत्वेन स्वीकुर्वन् आख्यात इति वदेत् एवमुक्ते भगवानेतद्विषये यावत्यः परतीथिकानां प्रतिपत्तयः तावतीः कथयति द्वितीयमण्डलमुपसंक्रम्य चारं चरति (ता जया णमित्यादि) तत्र यदा (तत्थेत्यादि) तत्र सूर्यः प्रतिचरन् विषये खल्विमा विंशतिप्रतिपत्तयः सूर्यः सर्वाभ्यन्तरानन्तरं द्वितीयमण्डलमुपसंक्रम्य चारं चरति तदाएकेन प्रज्ञप्ताः / तद्यथा तत्र तेषां विंशते अपरतीथिकानां मध्ये एके प्रथमा रात्रिन्दिवेन सर्वाभ्यन्तरमण्डलगतेन प्रथमक्षणादूर्ध्वं शनैः शनैः एवमाहुः / मन्दरपर्वतः सूर्य चरयति मन्दरपर्वतो सूर्येण मण्डलं परिभ्रम्य कलामात्रहापनेनाहोरात्रपर्यन्ते एकभागमोजसः। प्रकाशस्य दिवसगत सर्वतः प्रकाश्यते ततः सूर्यः प्रकाशयन् चरयतील्युच्यते। अत्रोपसंहारः क्षेत्रगतस्य निर्वेष्ट्य हाथयित्वा तमेव चैकं भागं रजनिक्षेत्रस्याभिवर्धयित्वा (एगे एवमाहंसु) एके पुनरेवमाहः। मेरुपर्वतः सूर्य चरयन् आख्यात इति चार चरसि।कियत्प्रमाणं पुनर्भाग दिवसक्षेत्रगतस्य प्रकाशस्य हापयित्वा वदेत् अत्राप्-युपसंहारः (एगे एवमाहंसु) एवमित्यादि। एवमुक्तप्रकारेण रजनिक्षेत्रस्य वर्धयित्वा तत आह / मण्डलस्य अष्टादशभिस्त्रिंशदधिकैः लेश्या-प्रतिहतिविषयप्रतिपत्तिवत्तावन्नेतव्या यावदिशतितमा प्रतिपत्ति स्थित्वा किमुक्तं भवति। द्वितीयमण्डलमष्टादशभिस्त्रिंशदधिकैर्भागशतै सा चैवं (पव्वयरायाणमित्यादि) पर्वतराजः पर्वतः सूर्य चरयन् आख्यात विभज्य तत्सत्केमेकं भागमिति / कस्मात्पुनर्मण्डलस्याष्टादशशतानि इति वदेत् एके एवमाहुरिति किमुक्तं भवति यथा प्राक त्रिंशदधिकानि भागानां परिकल्पन्ते / उच्यते इहैकैकं मण्डलं द्वाभ्यां लेश्याप्रतिहतिविषयविंशतिप्रतिपत्तयो येन क्रमेणोक्ताः तेन क्रमेणात्रापि सूर्याभ्यामेकेनाहोरात्रेण परिभ्रम्यापूर्यते अहोरात्रश्च त्रिंशन्मुहूर्तप्रमाणः वाच्याः। सूत्रपाठोऽपि प्रथमप्रतिपत्तिगतपाठानुसारेण स्वयमन्यूनातिप्रतिसूर्य वाऽहोरात्रगणनेपरप्रार्थतो द्वौ अहोरात्रौ भवतः। द्वयोश्चाहोरात्रयोः रिक्तः परिभावनीयो ग्रन्थगौरवभयात्तु न लिख्यते तदेवमुक्ताः षष्टिर्मुहूताः ततो मण्डलं प्रथमतः षष्ट्या भागैर्विभज्यते निष्क्रामन्तौ च परतीर्थिकप्रतिपत्तयः / संप्रति भगवान् स्वमतमुपदर्शयति (वयं पुण सूर्यो प्रत्यहोरात्रं प्रत्येकं द्वौ द्वौ मुहूर्तकषष्टिभागौ हापयतः। प्रविशन्तौ च इत्यादि) वयं पुनरेवं वक्ष्यमाणप्रकारेण वदामस्तमेव प्रकारमाह (ता मंदरे अभिवर्धयतः। यौ च द्वौ मुहूर्तकधष्टिभागौ समुदितौ / एकसार्द्धत्रिंशत्तमो वि इत्यादि) ता इति पूर्ववत् / योऽसौ पर्वतः सूर्य चरयन् आख्यातः स भागस्ततः षष्टिरपि भागाःसार्द्धया त्रिंशता गुण्यन्तेजातान्यष्टादशशतानि मन्दरोऽप्युच्यते यावत्पर्वतराजोऽप्युच्यते / एतच प्रागेव भावितं ततो त्रिंशदधिकानि भागानाम् / एवं निष्कामन् सूर्यः प्रतिमण्डलं त्रिंश- भिन्नभिन्नविषयतया प्रवृत्ताः प्राक्तन्यः प्रतिपत्तयः सर्वा अपि मिथ्यारुपा दधिकाष्टादशशतसंख्यानां भागानां सत्कमेकैकं भागं दिवसक्षेत्रगतस्य अवगन्तव्याः। अपि च न केवलं मेरुरेव सूर्य चरयति किंत्वन्येऽपि हापयन रजनिक्षेत्रस्याभिवर्द्धयन् तावद्वक्तव्यो यावत्सर्ववादरमण्डले पुरुलास्तथाचाह (ता जे णमित्यादि) ता इति पूर्ववत ये णमिति त्र्यशीत्यधिकं भागशतं दिवसक्षेत्रगतस्य प्रकाशस्य हापयिता वाक्यालङ्कारे पुगला मेरुगता अमेरुगता वा सूर्यस्य लेश्याः स्पृशन्ति ते रजनिक्षेत्रस्य चाभिवर्धयिता भवति त्र्यशीत्यधिकं च भागशतमष्टादश-| पुद्गलाः स्वप्रकाशकत्वेन सूर्ये चरयन्ति / ईप्सितं हि सूर्येण प्रकाश्यते। शतानां त्रिंशदधिकानां दशमो भागस्ततः सर्वाभ्यन्तरान्मण्डलात् | ततो लेश्याः पुद्गलैः सह संबन्धात्परंपरतया तैः सूर्यं स्वीकुर्वन्तीसर्वबाह्यमण्डलेजम्बूद्वीपचक्रवालदशभागस्तुट्यति रजनिक्षेत्रस्याभिवद्धते त्युच्यन्ते / ये च प्रकाश्य मानपुद्गलाः पुद्गला स्कन्धान्तर्गता मेरुगतावा इति यत् प्रागाभिहितं तदपि समीचीनं जातमिति। एवमभ्यन्तरं प्रविशन् / सूर्येण प्रकाशिता अपि सूक्ष्मत्वाचक्षुःस्पर्शमुपगच्छन्तितेऽपि प्रागुक्तयुक्त्या प्रतिमण्डलष्टादशशतभागानां त्रिंशदधिकानां सत्कमेकैकं भागमभि सूर्यं चरयन्ति येऽपिच चरमलेश्यान्तर्गताः चरमलेश्या विशेषसंस्पर्शिनः वर्धयन् तावद्वक्तव्या यावत्सर्वाभ्यन्तरे मण्डले त्र्यशीत्यधिकं भागशतं | पुद्गलास्तेऽपि सूर्य चरयन्ति तेषामपि सूर्येण प्रकाश्यमा